Sri Veda Vyasa Stuti – śrī vēdavyāsa stutiḥ


vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 1

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 2

kr̥ṣṇadvaipāyanaṁ vyāsaṁ sarvalōkahitē ratam |
vēdābjabhāskaraṁ vandē śamādinilayaṁ munim || 3

vēdavyāsaṁ svātmarūpaṁ satyasandhaṁ parāyaṇam |
śāntaṁ jitēndriyakrōdhaṁ saśiṣyaṁ praṇamāmyaham || 4

acaturvadanō brahmā dvibāhuraparō hariḥ |
aphālalōcanaḥ śambhuḥ bhagavān bādarāyaṇaḥ || 5

śaṅkaraṁ śaṅkarācāryaṁ kēśavaṁ bādarāyaṇam |
sūtrabhāṣyakr̥tau vandē bhagavantau punaḥ punaḥ || 6

brahmasūtrakr̥tē tasmai vēdavyāsāya vēdhasē |
jñānaśaktyavatārāya namō bhagavatō harēḥ || 7

vyāsaḥ samastadharmāṇāṁ vaktā munivarēḍitaḥ |
cirañjīvī dīrghamāyurdadātu jaṭilō mama || 8

prajñābalēna tapasā caturvēdavibhājakaḥ |
kr̥ṣṇadvaipāyanō yaśca tasmai śrīguravē namaḥ || 9

jaṭādharastapōniṣṭhaḥ śuddhayōgō jitēndriyaḥ |
kr̥ṣṇājinadharaḥ kr̥ṣṇastasmai śrīguravē namaḥ || 10

bhāratasya vidhātā ca dvitīya iva yō hariḥ |
haribhaktiparō yaśca tasmai śrīguravē namaḥ || 11

jayati parāśarasūnuḥ satyavatī hr̥dayanandanō vyāsaḥ |
yasyāsya kamalagalitaṁ bhāratamamr̥taṁ jagatpibati || 12

vēdavibhāgavidhātrē vimalāya brahmaṇē namō viśvadr̥śē |
sakaladhr̥tihētusādhanasūtrasr̥jē satyavatyabhivyakti matē || 13

vēdāntavākyakusumāni samāni cāru
jagrantha sūtranicayēna manōharēṇa |
mōkṣārthilōkahitakāmanayā muniryaḥ
taṁ bādarāyaṇamahaṁ praṇamāmi bhaktyā || 14

iti śrī vēdavyāsa stutiḥ |


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed