Sundarakanda Sarga (Chapter) 1 – sundarakāṇḍa prathama sargaḥ (1)


|| samudralaṅghanam ||

tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ |
iyēṣa padamanvēṣṭuṁ cāraṇācaritē pathi || 1 ||

duṣkaraṁ niṣpratidvandvaṁ cikīrṣankarma vānaraḥ |
samudagraśirōgrīvō gavāṁ patirivā:’:’babhau || 2 ||

atha vaiḍūryavarṇēṣu śādvalēṣu mahābalaḥ |
dhīraḥ salilakalpēṣu vicacāra yathāsukham || 3 ||

dvijānvitrāsayandhīmānurasā pādapānharan |
mr̥gāṁśca subāhūnnighnanpravr̥ddha iva kēsarī || 4 ||

nīlalōhitamāñjiṣṭhapatravarṇaiḥ sitāsitaiḥ |
svabhāvavihitaiścitrairdhātubhiḥ samalaṅkr̥tam || 5 ||

kāmarūpibhirāviṣṭamabhīkṣṇaṁ saparicchadaiḥ |
yakṣakinnaragandharvairdēvakalpaiśca pannagaiḥ || 6 ||

sa tasya girivaryasya talē nāgavarāyutē |
tiṣṭhankapivarastatra hradē nāga ivābabhau || 7 ||

sa sūryāya mahēndrāya pavanāya svayambhuvē |
bhūtēbhyaścāñjaliṁ kr̥tvā cakāra gamanē matim || 8 ||

añjaliṁ prāṅmukhaḥ kr̥tvā pavanāyātmayōnayē |
tatō:’bhivavr̥dhē gantuṁ dakṣiṇō dakṣiṇāṁ diśam || 9 ||

plavaṅgapravarairdr̥ṣṭaḥ plavanē kr̥taniścayaḥ |
vavr̥dhē rāmavr̥ddhyarthaṁ samudra iva parvasu || 10 ||

niṣpramāṇaśarīraḥ san lilaṅghayiṣurarṇavam |
bāhubhyāṁ pīḍayāmāsa caraṇābhyāṁ ca parvatam || 11 ||

sa cacālācalaścāpi muhūrtaṁ kapipīḍitaḥ |
tarūṇāṁ puṣpitāgrāṇāṁ sarvaṁ puṣpamaśātayat || 12 ||

tēna pādapamuktēna puṣpaughēṇa sugandhinā |
sarvataḥ saṁvr̥taḥ śailō babhau puṣpamayō yathā || 13 ||

tēna cōttamavīryēṇa pīḍyamānaḥ sa parvataḥ |
salilaṁ samprasusrāva madaṁ matta iva dvipaḥ || 14 ||

pīḍyamānastu balinā mahēndrastēna parvataḥ |
rītīrnirvartayāmāsa kāñcanāñjanarājatīḥ || 15 ||

mumōca ca śilāḥ śailō viśālāḥ samanaḥ śilāḥ |
madhyamēnārciṣā juṣṭō dhūmarājīrivānalaḥ || 16 ||

giriṇā pīḍyamānēna pīḍyamānāni sarvataḥ |
guhāviṣṭāni bhūtāni vinēdurvikr̥taiḥ svaraiḥ || 17 ||

sa mahāsattvasannādaḥ śailapīḍānimittajaḥ |
pr̥thivīṁ pūrayāmāsa diśaścōpavanāni ca || 18 ||

śirōbhiḥ pr̥thubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ |
vamantaḥ pāvakaṁ ghōraṁ dadaṁśurdaśanaiḥ śilāḥ || 19 ||

tāstadā saviṣairdaṣṭāḥ kupitaistairmahāśilāḥ |
jajjvaluḥ pāvakōddīptā bibhiduśca sahasradhā || 20 ||

yāni cauṣadhajālāni tasmin jātāni parvatē |
viṣaghnānyapi nāgānāṁ na śēkuḥ śamituṁ viṣam || 21 ||

bhidyatē:’yaṁ girirbhūtairiti mattvā tapasvinaḥ |
trastā vidyādharāstasmādutpētuḥ strīgaṇaiḥ saha || 22 ||

pānabhūmigataṁ hitvā haimamāsavabhājanam |
pātrāṇi ca mahārhāṇi karakāṁśca hiraṇmayān || 23 ||

lēhyānuccāvacān bhakṣyān māṁsāni vividhāni ca |
ārṣabhāṇi ca carmāṇi khaḍgāṁśca kanakatsarūn || 24 ||

kr̥takaṇṭhaguṇāḥ kṣībā raktamālyānulēpanāḥ |
raktākṣāḥ puṣkarākṣāśca gaganaṁ pratipēdirē || 25 ||

hāranūpurakēyūrapārihāryadharāḥ striyaḥ |
vismitāḥ sasmitāstasthurākāśē ramaṇaiḥ saha || 26 ||

darśayantō mahāvidyāṁ vidyādharamaharṣayaḥ |
sahitāstasthurākāśē vīkṣāñcakruśca parvatam || 27 ||

śuśruvuśca tadā śabdamr̥ṣīṇāṁ bhāvitātmanām |
cāraṇānāṁ ca siddhānāṁ sthitānāṁ vimalē:’mbarē || 28 ||

ēṣa parvatasaṅkāśō hanūmānmārutātmajaḥ |
titīrṣati mahāvēgaḥ samudraṁ makarālayam || 29 ||

rāmārthaṁ vānarārthaṁ ca cikīrṣankarma duṣkaram |
samudrasya paraṁ pāraṁ duṣprāpaṁ prāptumicchati || 30 ||

iti vidyādharāḥ śrutvā vacastēṣāṁ mahātmanām |
tamapramēyaṁ dadr̥śuḥ parvatē vānararṣabham || 31 ||

dudhuvē ca sa rōmāṇi cakampē cācalōpamaḥ |
nanāda sumahānādaṁ sumahāniva tōyadaḥ || 32 ||

ānupūrvyēṇa vr̥ttaṁ ca lāṅgūlaṁ rōmabhiścitam |
utpatiṣyanvicikṣēpa pakṣirāja ivōragam || 33 ||

tasya lāṅgūlamāviddhamāttavēgasya pr̥ṣṭhataḥ |
dadr̥śē garuḍēnēva hriyamāṇō mahōragaḥ || 34 ||

bāhū saṁstambhayāmāsa mahāparighasannibhau |
sasāda ca kapiḥ kaṭyāṁ caraṇau sañcukōca ca || 35 ||

saṁhr̥tya ca bhujau śrīmāṁstathaiva ca śirōdharām |
tējaḥ sattvaṁ tathā vīryamāvivēśa sa vīryavān || 36 ||

mārgamālōkayandūrādūrdhvaṁ praṇihitēkṣaṇaḥ |
rurōdha hr̥dayē prāṇānākāśamavalōkayan || 37 ||

padbhyāṁ dr̥ḍhamavasthānaṁ kr̥tvā sa kapikuñjaraḥ |
nikuñcya karṇau hanumānutpatiṣyanmahābalaḥ || 38 ||

vānarānvānaraśrēṣṭha idaṁ vacanamabravīt |
yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ || 39 ||

gacchēttadvadgamiṣyāmi laṅkāṁ rāvaṇapālitām |
na hi drakṣyāmi yadi tāṁ laṅkāyāṁ janakātmajām || 40 ||

anēnaiva hi vēgēna gamiṣyāmi surālayam |
yadi vā tridivē sītāṁ na drakṣyāmyakr̥taśramaḥ || 41 ||

baddhvā rākṣasarājānamānayiṣyāmi rāvaṇam |
sarvathā kr̥takāryō:’hamēṣyāmi saha sītayā || 42 ||

ānayiṣyāmi vā laṅkāṁ samutpāṭya sarāvaṇām |
ēvamuktvā tu hanūmānvānarānvānarōttamaḥ || 43 ||

utpapātātha vēgēna vēgavānavicārayan |
suparṇamiva cātmānaṁ mēnē sa kapikuñjaraḥ || 44 ||

samutpatati tasmiṁstu vēgāttē nagarōhiṇaḥ |
saṁhr̥tya viṭapānsarvānsamutpētuḥ samantataḥ || 45 ||

sa mattakōyaṣṭibakānpādapānpuṣpaśālinaḥ |
udvahannūruvēgēna jagāma vimalē:’mbarē || 46 ||

ūruvēgōddhatā vr̥kṣā muhūrtaṁ kapimanvayuḥ |
prasthitaṁ dīrghamadhvānaṁ svabandhumiva bāndhavāḥ || 47 ||

tamūruvēgōnmathitāḥ sālāścānyē nagōttamāḥ |
anujagmurhanūmantaṁ sainyā iva mahīpatim || 48 ||

supuṣpitāgrairbahubhiḥ pādapairanvitaḥ kapiḥ |
hanūmānparvatākārō babhūvādbhutadarśanaḥ || 49 ||

sāravantō:’tha yē vr̥kṣā nyamajjam̐llavaṇāmbhasi |
bhayādiva mahēndrasya parvatā varuṇālayē || 50 ||

sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakōrakaiḥ |
śuśubhē mēghasaṅkāśaḥ khadyōtairiva parvataḥ || 51 ||

vimuktāstasya vēgēna muktvā puṣpāṇi tē drumāḥ |
avaśīryanta salilē nivr̥ttāḥ suhr̥dō yathā || 52 ||

laghutvēnōpapannaṁ tadvicitraṁ sāgarē:’patat |
drumāṇāṁ vividhaṁ puṣpaṁ kapivāyusamīritam || 53 ||

tārācitamivākāśaṁ prababhau sa mahārṇavaḥ |
puṣpaughēṇānubaddhēna nānāvarṇēna vānaraḥ |
babhau mēgha ivākāśē vidyudgaṇavibhūṣitaḥ || 54 ||

tasya vēgasamādhūtaiḥ puṣpaistōyamadr̥śyata |
tārābhirabhirāmābhiruditābhirivāmbaram || 55 ||

tasyāmbaragatau bāhū dadr̥śātē prasāritau |
parvatāgrādviniṣkrāntau pañcāsyāviva pannagau || 56 ||

pibanniva babhau śrīmān sōrmimālaṁ mahārṇavam | [cāpi]
pipāsuriva cākāśaṁ dadr̥śē sa mahākapiḥ || 57 ||

tasya vidyutprabhākārē vāyumārgānusāriṇaḥ |
nayanē viprakāśētē parvatasthāvivānalau || 58 ||

piṅgē piṅgākṣamukhyasya br̥hatī parimaṇḍalē |
cakṣuṣī samprakāśētē candrasūryāvivōditau || 59 ||

mukhaṁ nāsikayā tasya tāmrayā tāmramābabhau |
sandhyayā samabhispr̥ṣṭaṁ yathā sūryasya maṇḍalam || 60 || [tatsūrya] ||

lāṅgūlaṁ ca samāviddhaṁ plavamānasya śōbhatē |
ambarē vāyuputrasya śakradhvaja ivōcchritaḥ || 61 ||

lāṅgūlacakrēṇa mahān śukladaṁṣṭrō:’nilātmajaḥ |
vyarōcata mahāprājñaḥ parivēṣīva bhāskaraḥ || 62 ||

sphigdēśēnābhitāmrēṇa rarāja sa mahākapiḥ |
mahatā dāritēnēva girirgairikadhātunā || 63 ||

tasya vānarasiṁhasya plavamānasya sāgaram |
kakṣāntaragatō vāyurjīmūta iva garjati || 64 ||

khē yathā nipatantyulkā hyuttarāntādviniḥsr̥tā |
dr̥śyatē sānubandhā ca tathā sa kapikuñjaraḥ || 65 ||

patatpataṅgasaṅkāśō vyāyataḥ śuśubhē kapiḥ |
pravr̥ddha iva mātaṅgaḥ kakṣyayā badhyamānayā || 66 ||

upariṣṭāccharīrēṇa chāyayā cāvagāḍhayā |
sāgarē mārutāviṣṭā naurivāsīttadā kapiḥ || 67 ||

yaṁ yaṁ dēśaṁ samudrasya jagāma sa mahākapiḥ |
sa sa tasyōruvēgēna sōnmāda iva lakṣyatē || 68 ||

sāgarasyōrmijālānāmurasā śailavarṣmaṇā |
abhighnaṁstu mahāvēgaḥ pupluvē sa mahākapiḥ || 69 ||

kapivātaśca balavānmēghavātaśca niḥsr̥taḥ |
sāgaraṁ bhīmanirghōṣaṁ kampayāmāsaturbhr̥śam || 70 ||

vikarṣannūrmijālāni br̥hanti lavaṇāmbhasi |
pupluvē kapiśārdūlō vikiranniva rōdasī || 71 ||

mērumandarasaṅkāśānuddhatānsa mahārṇavē |
atikrāmanmahāvēgastaraṅgāngaṇayanniva || 72 ||

tasya vēgasamuddhūtaṁ jalaṁ sajaladaṁ tadā |
ambarasthaṁ vibabhrāja śāradābhramivātatam || 73 ||

timinakrajhaṣāḥ kūrmā dr̥śyantē vivr̥tāstadā |
vastrāpakarṣaṇēnēva śarīrāṇi śarīriṇām || 74 ||

plavamānaṁ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ |
vyōmni taṁ kapiśārdūlaṁ suparṇa iti mēnirē || 75 ||

daśayōjanavistīrṇā triṁśadyōjanamāyatā |
chāyā vānarasiṁhasya jalē cārutarā:’bhavat || 76 ||

śvētābhraghanarājīva vāyuputrānugāminī |
tasya sā śuśubhē chāyā vitatā lavaṇāmbhasi || 77 ||

śuśubhē sa mahātējā mahākāyō mahākapiḥ |
vāyumārgē nirālambē pakṣavāniva parvataḥ || 78 ||

yēnāsau yāti balavānvēgēna kapikuñjaraḥ |
tēna mārgēṇa sahasā drōṇīkr̥ta ivārṇavaḥ || 79 ||

āpātē pakṣisaṅghānāṁ pakṣirāja ivābabhau | [vrajan]
hanūmānmēghajālāni prakarṣanmārutō yathā || 80 ||

pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca |
kapinā:’:’kr̥ṣyamāṇāni mahābhrāṇi cakāśirē || 81 ||

praviśannabhrajālāni niṣpataṁśca punaḥ punaḥ |
pracchannaśca prakāśaśca candramā iva lakṣyatē || 82 ||

plavamānaṁ tu taṁ dr̥ṣṭvā plavaṅgaṁ tvaritaṁ tadā |
vavarṣuḥ puṣpavarṣāṇi dēvagandharvadānavāḥ || 83 ||

tatāpa na hi taṁ sūryaḥ plavantaṁ vānarōttamam |
siṣēvē ca tadā vāyū rāmakāryārthasiddhayē || 84 ||

r̥ṣayastuṣṭuvuścainaṁ plavamānaṁ vihāyasā |
jaguśca dēvagandharvāḥ praśaṁsantō mahaujasam || 85 ||

nāgāśca tuṣṭuvuryakṣā rakṣāṁsi vibudhāḥ khagāḥ |
prēkṣya sarvē kapivaraṁ sahasā vigataklamam || 86 ||

tasmin plavagaśārdūlē plavamānē hanūmati |
ikṣvākukulamānārthī cintayāmāsa sāgaraḥ || 87 ||

sāhāyyaṁ vānarēndrasya yadi nāhaṁ hanūmataḥ |
kariṣyāmi bhaviṣyāmi sarvavācyō vivakṣatām || 88 ||

ahamikṣvākunāthēna sagarēṇa vivardhitaḥ |
ikṣvākusacivaścāyaṁ nāvasīditumarhati || 89 ||

tathā mayā vidhātavyaṁ viśramēta yathā kapiḥ |
śēṣaṁ ca mayi viśrāntaḥ sukhēnātipatiṣyati || 90 ||

iti kr̥tvā matiṁ sādhvīṁ samudraśchannamambhasi |
hiraṇyanābhaṁ mainākamuvāca girisattamam || 91 ||

tvamihāsurasaṅghānāṁ pātālatalavāsinām |
dēvarājñā giriśrēṣṭha parighaḥ sannivēśitaḥ || 92 ||

tvamēṣāṁ jātavīryāṇāṁ punarēvōtpatiṣyatām |
pātālasyā:’pramēyasya dvāramāvr̥tya tiṣṭhasi || 99 ||

tiryagūrdhvamadhaścaiva śaktistē śaila vardhitum |
tasmātsañcōdayāmi tvāmuttiṣṭha girisattama || 94 ||

sa ēṣa kapiśārdūlastvāmuparyēti vīryavān | [upaiṣyati]
hanūmānrāmakāryārthaṁ bhīmakarmā khamāplutaḥ || 95 ||

asya sāhyaṁ mayā kāryamikṣvākukulavartinaḥ |
mama hīkṣvākavaḥ pūjyāḥ paraṁ pūjyatamāstava || 96 ||

kuru sācivyamasmākaṁ na naḥ kāryamatikramēt |
kartavyamakr̥taṁ kāryaṁ satāṁ manyumudīrayēt || 97 ||

salilādūrdhvamuttiṣṭha tiṣṭhatvēṣa kapistvayi |
asmākamatithiścaiva pūjyaśca plavatāṁ varaḥ || 98 ||

cāmīkaramahānābha dēvagandharvasēvita |
hanūmāṁstvayi viśrāntastataḥ śēṣaṁ gamiṣyati || 99 ||

kākutsthasyānr̥śaṁsyaṁ ca maithilyāśca vivāsanam |
śramaṁ ca plavagēndrasya samīkṣyōtthātumarhasi || 100 ||

hiraṇyanābhō mainākō niśamya lavaṇāmbhasaḥ |
utpapāta jalāttūrṇaṁ mahādrumalatāyutaḥ || 101 ||

sa sāgarajalaṁ bhittvā babhūvābhyutthitastadā |
yathā jaladharaṁ bhittvā dīptaraśmirdivākaraḥ || 102 ||

sa mahātmā muhūrtēna parvataḥ salilāvr̥taḥ |
darśayāmāsa śr̥ṅgāṇi sāgarēṇa niyōjitaḥ || 103 ||

śātakumbhamayaiḥ śr̥ṅgaiḥ sakinnaramahōragaiḥ | [ṁibhaiḥ]
ādityōdayasaṅkāśairālikhadbhirivāmbaram || 104 ||

taptajāmbūnadaiḥ śr̥ṅgaiḥ parvatasya samutthitaiḥ |
ākāśaṁ śastrasaṅkāśamabhavatkāñcanaprabham || 105 ||

jātarūpamayaiḥ śr̥ṅgairbhrājamānaiḥ svayamprabhaiḥ |
ādityaśatasaṅkāśaḥ sō:’bhavadgirisattamaḥ || 106 ||

tamutthitamasaṅgēna hanumānagrataḥ sthitam |
madhyē lavaṇatōyasya vighnō:’yamiti niścitaḥ || 107 ||

sa tamucchritamatyarthaṁ mahāvēgō mahākapiḥ |
urasā pātayāmāsa jīmūtamiva mārutaḥ || 108 ||

sa tathā pātitastēna kapinā parvatōttamaḥ |
buddhvā tasya kapērvēgaṁ jaharṣa ca nananda ca || 109 ||

tamākāśagataṁ vīramākāśē samupasthitaḥ |
prītō hr̥ṣṭamanā vākyamabravītparvataḥ kapim || 110 ||

mānuṣaṁ dhārayanrūpamātmanaḥ śikharē sthitaḥ |
duṣkaraṁ kr̥tavānkarma tvamidaṁ vānarōttama || 111 ||

nipatya mama śr̥ṅgēṣu viśramasva yathāsukham |
rāghavasya kulē jātairudadhiḥ parivardhitaḥ || 112 ||

sa tvāṁ rāmahitē yuktaṁ pratyarcayati sāgaraḥ |
kr̥tē ca pratikartavyamēṣa dharmaḥ sanātanaḥ || 113 || ||

sō:’yaṁ tvatpratikārārthī tvattaḥ sammānamarhati |
tvannimittamanēnāhaṁ bahumānātpracōditaḥ || 114 ||

tiṣṭha tvaṁ hariśārdūla mayi viśramya gamyatām | [kapi]
yōjanānāṁ śataṁ cāpi kapirēṣa samāplutaḥ || 115 ||

tava sānuṣu viśrāntaḥ śēṣaṁ prakramatāmiti |
tadidaṁ gandhavatsvādu kandamūlaphalaṁ bahu || 116 ||

tadāsvādya hariśrēṣṭha viśrāntō:’nugamiṣyasi | [viśramya śvō]
asmākamapi sambandhaḥ kapimukhya tvayā:’sti vai || 117 ||

prakhyātastriṣu lōkēṣu mahāguṇaparigrahaḥ |
vēgavantaḥ plavantō yē plavagā mārutātmaja || 118 ||

tēṣāṁ mukhyatamaṁ manyē tvāmahaṁ kapikuñjara |
atithiḥ kila pūjārhaḥ prākr̥tō:’pi vijānatā || 119 ||

dharmaṁ jijñāsamānēna kiṁ punastvādr̥śō mahān |
tvaṁ hi dēvavariṣṭhasya mārutasya mahātmanaḥ || 120 ||

putrastasyaiva vēgēna sadr̥śaḥ kapikuñjara |
pūjitē tvayi dharmajña pūjāṁ prāpnōti mārutaḥ || 121 ||

tasmāttvaṁ pūjanīyō mē śr̥ṇu cāpyatra kāraṇam |
pūrvaṁ kr̥tayugē tāta parvatāḥ pakṣiṇō:’bhavan || 122 ||

tē:’bhijagmurdiśaḥ sarvā garuḍānilavēginaḥ | [tē hi]
tatastēṣu prayātēṣu dēvasaṅghāḥ saharṣibhiḥ || 123 ||

bhūtāni ca bhayaṁ jagmustēṣāṁ patanaśaṅkayā |
tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṁ śatakratuḥ || 124 ||

pakṣāṁścicchēda vajrēṇa tatra tatra sahasraśaḥ |
sa māmupāgataḥ kruddhō vajramudyamya dēvarāṭ || 125 ||

tatō:’haṁ sahasā kṣiptaḥ śvasanēna mahātmanā |
asmim̐llavaṇatōyē ca prakṣiptaḥ plavagōttama || 126 ||

guptapakṣasamagraśca tava pitrā:’bhirakṣitaḥ |
tatō:’haṁ mānayāmi tvāṁ mānyō hi mama mārutaḥ || 127 ||

tvayā mē hyēṣa sambandhaḥ kapimukhya mahāguṇaḥ |
asminnēvaṁ gatē kāryē sāgarasya mamaiva ca || 128 [tasmin] ||

prītiṁ prītamanāḥ kartuṁ tvamarhasi mahākapē |
śramaṁ mōkṣaya pūjāṁ ca gr̥hāṇa kapisattama || 129 ||

prītiṁ ca bahumanyasva prītō:’smi tava darśanāt |
ēvamuktaḥ kapiśrēṣṭhastaṁ nagōttamamabravīt || 130 ||

prītō:’smi kr̥tamātithyaṁ manyurēṣō:’panīyatām |
tvaratē kāryakālō mē ahaścāpyativartatē || 131 ||

pratijñā ca mayā dattā na sthātavyamihāntarē |
ityuktvā pāṇinā śailamālabhya haripuṅgavaḥ || 132 ||

jagāmākāśamāviśya vīryavān prahasanniva |
sa parvatasamudrābhyāṁ bahumānādavēkṣitaḥ || 133 ||

pūjitaścōpapannābhirāśīrbhiranilātmajaḥ |
athōrdhvaṁ dūramutplutya hitvā śailamahārṇavau || 134 ||

pituḥ panthānamāsthāya jagāma vimalē:’mbarē |
bhūyaścōrdhvagatiṁ prāpya giriṁ tamavalōkayan || 135 ||

vāyusūnurnirālambē jagāma vimalē:’mbarē |
taddvitīyaṁ hanumatō dr̥ṣṭvā karma suduṣkaram || 136 ||

praśaśaṁsuḥ surāḥ sarvē siddhāśca paramarṣayaḥ |
dēvatāścābhavan hr̥ṣṭāstatrasthāstasya karmaṇā || 137 ||

kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ |
uvāca vacanaṁ dhīmānparitōṣātsagadgadam |
sunābhaṁ parvataśrēṣṭhaṁ svayamēva śacīpatiḥ || 138 ||

hiraṇyanābha śailēndra parituṣṭō:’smi tē bhr̥śam |
abhayaṁ tē prayacchāmi tiṣṭha saumya yathāsukham || 139 ||

sāhyaṁ kr̥taṁ tē sumahadvikrāntasya hanūmataḥ |
kramatō yōjanaśataṁ nirbhayasya bhayē sati || 140 ||

rāmasyaiṣa hi dūtyēna yāti dāśarathērhariḥ |
satkriyāṁ kurvatā tasya tōṣitō:’smi dr̥ḍhaṁ tvayā || 141 ||

tataḥ praharṣamagamadvipulaṁ parvatōttamaḥ |
dēvatānāṁ patiṁ dr̥ṣṭvā parituṣṭaṁ śatakratum || 142 ||

sa vai dattavaraḥ śailō babhūvāvasthitastadā |
hanūmāṁśca muhūrtēna vyaticakrāma sāgaram || 143 ||

tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
abruvansūryasaṅkāśāṁ surasāṁ nāgamātaram || 144 ||

ayaṁ vātātmajaḥ śrīmānplavatē sāgarōpari |
hanūmānnāma tasya tvaṁ muhūrtaṁ vighnamācara || 145 ||

rākṣasaṁ rūpamāsthāya sughōraṁ parvatōpamam |
daṁṣṭrākarālaṁ piṅgākṣaṁ vaktraṁ kr̥tvā nabhaḥsamam || 146 ||

balamicchāmahē jñātuṁ bhūyaścāsya parākramam |
tvāṁ vijēṣyatyupāyēna viṣādaṁ vā gamiṣyati || 147 ||

ēvamuktā tu sā dēvī daivatairabhisatkr̥tā |
samudramadhyē surasā bibhratī rākṣasaṁ vapuḥ || 148 ||

vikr̥taṁ ca virūpaṁ ca sarvasya ca bhayāvaham |
plavamānaṁ hanūmantamāvr̥tyēdamuvāca ha || 149 ||

mama bhakṣyaḥ pradiṣṭastvamīśvarairvānararṣabha |
ahaṁ tvā bhakṣayiṣyāmi praviśēdaṁ mamānanam || 150 ||

ēvamuktaḥ surasayā prāñjalirvānararṣabhaḥ |
prahr̥ṣṭavadanaḥ śrīmānidaṁ vacanamabravīt || 151 ||

rāmō dāśarathirnāma praviṣṭō daṇḍakāvanam |
lakṣmaṇēna sahabhrātrā vaidēhyā cāpi bhāryayā || 152 ||

anyakāryaviṣaktasya baddhavairasya rākṣasaiḥ |
tasya sītā hr̥tā bhāryā rāvaṇēna yaśasvinī || 153 ||

tasyāḥ sakāśaṁ dūtō:’haṁ gamiṣyē rāmaśāsanāt |
kartumarhasi rāmasya sāhyaṁ viṣayavāsinī || 154 ||

athavā maithilīṁ dr̥ṣṭvā rāmaṁ cākliṣṭakāriṇam |
āgamiṣyāmi tē vaktraṁ satyaṁ pratiśr̥ṇōmi tē || 155 ||

ēvamuktā hanumatā surasā kāmarūpiṇī |
abravīnnātivartēnmāṁ kaścidēṣa varō mama || 156 ||

taṁ prayāntaṁ samudvīkṣya surasā vākyamabravīt |
balaṁ jijñāsamānā vai nāgamātā hanūmataḥ || 157 ||

praviśya vadanaṁ mē:’dya gantavyaṁ vānarōttama |
vara ēṣa purā dattō mama dhātrēti satvarā || 158 ||

vyādāya vaktraṁ vipulaṁ sthitā sā mārutēḥ puraḥ |
ēvamuktaḥ surasayā kruddhō vānarapuṅgavaḥ || 159 ||

abravītkuru vai vaktraṁ yēna māṁ viṣahiṣyasē |
ityuktvā surasāṁ kruddhō daśayōjanamāyataḥ || 160 ||

daśayōjanavistārō babhūva hanumāṁstadā |
taṁ dr̥ṣṭvā mēghasaṅkāśaṁ daśayōjanamāyatam || 161 ||

cakāra surasāpyāsyaṁ viṁśadyōjanamāyatam |
tāṁ dr̥ṣṭvā vistr̥tāsyāṁ tu vāyuputraḥ subuddhimān || 162 ||

hanūmāṁstu tataḥ kruddhastriṁśadyōjanamāyataḥ |
cakāra surasā vaktraṁ catvāriṁśattathōcchritam || 163 ||

babhūva hanumānvīraḥ pañcāśadyōjanōcchritaḥ |
cakāra surasā vaktraṁ ṣaṣṭiyōjanamāyatam || 164 ||

tathaiva hanumānvīraḥ saptatīyōjanōcchritaḥ |
cakāra surasā vaktramaśītīyōjanāyatam || 165 ||

hanūmānacalaprakhyō navatīyōjanōcchritaḥ |
cakāra surasā vaktraṁ śatayōjanamāyatam || 166 ||

taddr̥ṣṭvā vyāditaṁ tvāsyaṁ vāyuputraḥ subuddhimān |
dīrghajihvaṁ surasayā sughōraṁ narakōpamam || 167 ||

sa saṅkṣipyātmanaḥ kāyaṁ jīmūta iva mārutiḥ |
tasmin muhūrtē hanumān babhūvāṅguṣṭhamātrakaḥ || 168 ||

sō:’bhipatyāśu tadvaktraṁ niṣpatya ca mahājavaḥ |
antarikṣē sthitaḥ śrīmānidaṁ vacanamabravīt || 169 ||

praviṣṭō:’smi hi tē vaktraṁ dākṣāyaṇi namō:’stu tē |
gamiṣyē yatra vaidēhī satyaścāsīdvarastava || 170 ||

taṁ dr̥ṣṭvā vadanānmuktaṁ candraṁ rāhumukhādiva |
abravītsurasā dēvī svēna rūpēṇa vānaram || 171 ||

arthasiddhyai hariśrēṣṭha gaccha saumya yathāsukham |
samānayasva vaidēhīṁ rāghavēṇa mahātmanā || 172 ||

tattr̥tīyaṁ hanumatō dr̥ṣṭvā karma suduṣkaram |
sādhu sādhviti bhūtāni praśaśaṁsustadā harim || 173 ||

sa sāgaramanādhr̥ṣyamabhyētya varuṇālayam |
jagāmākāśamāviśya vēgēna garuḍōpamaḥ || 174 ||

sēvitē vāridhārābhiḥ patagaiśca niṣēvitē |
caritē kaiśikācāryairairāvataniṣēvitē || 175 ||

siṁhakuñjaraśārdūlapatagōragavāhanaiḥ |
vimānaiḥ sampatadbhiśca vimalaiḥ samalaṅkr̥tē |
vajrāśanisamāghātaiḥ pāvakairupaśōbhitē || 176 ||

kr̥tapuṇyairmahābhāgaiḥ svargajidbhiralaṅkr̥tē |
vahatā havyamatyarthaṁ sēvitē citrabhānunā || | 177 ||

grahanakṣatracandrārkatārāgaṇavibhūṣitē |
maharṣigaṇagandharvanāgayakṣasamākulē || 178 ||

viviktē vimalē viśvē viśvāvasuniṣēvitē
dēvarājagajākrāntē candrasūryapathē śivē || 179 ||

vitānē jīvalōkasya vitatē brahmanirmitē |
bahuśaḥ sēvitē vīrairvidyādharagaṇairvaraiḥ || 180 ||

jagāma vāyumārgē tu garutmāniva mārutiḥ || 181
[** adhikapāṭhaḥ –
hanūmānmēghajālāni prākarṣanmārutō yathā ||
kālāgarusavarṇāni raktapītasitāni ca |
kapinā:’:’kr̥ṣyamāṇāni mahābhrāṇi cakāśirē ||
praviśannabhrajālāni niṣpataṁśca punaḥ punaḥ |
prāvr̥ṣīndurivābhāti niṣpatanpraviśaṁstadā ||
**]

pradr̥śyamānaḥ sarvatra hanūmānmārutātmajaḥ |
bhējē:’mbaraṁ nirālambaṁ lambapakṣa ivādrirāṭ || 182 ||

plavamānaṁ tu taṁ dr̥ṣṭvā siṁhikā nāma rākṣasī |
manasā cintayāmāsa pravr̥ddhā kāmarūpiṇī || 183 ||

adya dīrghasya kālasya bhaviṣyāmyahamāśitā |
idaṁ hi mē mahatsatvaṁ cirasya vaśamāgatam || 184 ||

iti sañcintya manasā chāyāmasya samākṣipat |
chāyāyāṁ gr̥hyamāṇāyāṁ cintayāmāsa vānaraḥ || 185 ||

samākṣiptō:’smi sahasā paṅgūkr̥taparākramaḥ |
pratilōmēna vātēna mahānauriva sāgarē || 186 ||

tiryagūrdhvamadhaścaiva vīkṣamāṇastataḥ kapiḥ |
dadarśa sa mahatsatvamutthitaṁ lavaṇāmbhasi || 187 ||

taddr̥ṣṭvā cintayāmāsa mārutirvikr̥tānanam |
kapirājēna kathitaṁ sattvamadbhutadarśanam || 188 ||

chāyāgrāhi mahāvīryaṁ tadidaṁ nātra saṁśayaḥ |
sa tāṁ buddhvārthatattvēna siṁhikāṁ matimānkapiḥ || 189 ||

vyavardhata mahākāyaḥ prāvr̥ṣīva balāhakaḥ |
tasya sā kāyamudvīkṣya vardhamānaṁ mahākapēḥ || 190 ||

vaktraṁ prasārayāmāsa pātālāntarasannibham |
ghanarājīva garjantī vānaraṁ samabhidravat || 191 ||

sa dadarśa tatastasyā vivr̥taṁ sumahanmukham |
kāyamātraṁ ca mēdhāvī marmāṇi ca mahākapiḥ || 192 ||

sa tasyā vivr̥tē vaktrē vajrasaṁhananaḥ kapiḥ |
saṅkṣipya muhurātmānaṁ niṣpapāta mahābalaḥ || 193 ||

āsyē tasyā nimajjantaṁ dadr̥śuḥ siddhacāraṇāḥ |
grasyamānaṁ yathā candraṁ pūrṇaṁ parvaṇi rāhuṇā || 194 ||

tatastasyā nakhaistīkṣṇairmarmāṇyutkr̥tya vānaraḥ |
utpapātātha vēgēna manaḥ sampātavikramaḥ || 195 ||

tāṁ tu dr̥ṣṭyā ca dhr̥tyā ca dākṣiṇyēna nipātya hi | [ca]
sa kapipravarō vēgādvavr̥dhē punarātmavān || 196 ||

hr̥tahr̥tsā hanumatā papāta vidhurāmbhasi |
svayambhuvēva hanumān sr̥ṣṭastasyā nipātanē || 197 ||

tāṁ hatāṁ vānarēṇāśu patitāṁ vīkṣya siṁhikām |
bhūtānyākāśacārīṇī tamūcuḥ plavagōttamam || 198 ||

bhīmamadya kr̥taṁ karma mahatsattvaṁ tvayā hatam |
sādhayārthamabhiprētamariṣṭaṁ plavatāṁ vara || 199 ||

yasya tvētāni catvāri vānarēndra yathā tava |
dhr̥tirdr̥ṣṭirmatirdākṣyaṁ sa karmasu na sīdati || 200 ||

sa taiḥ sambhāvitaḥ pūjyaḥ pratipannaprayōjanaḥ |
jagāmākāśamāviśya pannagāśanavatkapiḥ || 201 ||

prāptabhūyiṣṭhapārastu sarvataḥ pratilōkayan |
yōjanānāṁ śatasyāntē vanarājiṁ dadarśa saḥ || 202 ||

dadarśa ca patannēva vividhadrumabhūṣitam |
dvīpaṁ śākhāmr̥gaśrēṣṭhō malayōpavanāni ca || 203 ||

sāgaraṁ sāgarānūpaṁ sāgarānūpajān drumān |
sāgarasya ca patnīnāṁ mukhānyapi vilōkayan || 204 ||

sa mahāmēghasaṅkāśaṁ samīkṣyātmānamātmavān |
nirundhantamivākāśaṁ cakāra matimānmatim || 205 ||

kāyavr̥ddhiṁ pravēgaṁ ca mama dr̥ṣṭvaiva rākṣasāḥ |
mayi kautūhalaṁ kuryuriti mēnē mahākapiḥ || 206 ||

tataḥ śarīraṁ saṅkṣipya tanmahīdharasannibham |
punaḥ prakr̥timāpēdē vītamōha ivātmavān || 207 ||

tadrūpamatisaṅkṣipya hanumān prakr̥tau sthitaḥ |
trīn kramāniva vikramya balivīryaharō hariḥ || 208 ||

sa cārunānāvidharūpadhārī
paraṁ samāsādya samudratīram |
parairaśakyaḥ pratipannarūpaḥ
samīkṣitātmā samavēkṣitārthaḥ || 209 ||

tataḥ sa lambasya girēḥ samr̥ddhē
vicitrakūṭē nipapāta kūṭē |
sakētakōddālakanārikēlē
mahādrikūṭapratimō mahātmā || 210 ||

tatastu samprāpya samudratīraṁ
samīkṣya laṅkāṁ girivaryamūrdhni |
kapistu tasminnipapāta parvatē
vidhūya rūpaṁ vyathayanmr̥gadvijān || 211 ||

sa sāgaraṁ dānavapannagāyutaṁ
balēna vikramya mahōrmimālinam |
nipatya tīrē ca mahōdadhēstadā
dadarśa laṅkāmamarāvatīmiva || 212 ||

ityarṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē prathamaḥ sargaḥ || 1 ||

sundarakāṇḍa dvitīya sargaḥ(2)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed