Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| niśāgamapratīkṣā ||
sa sāgaramanādhr̥ṣyamatikramya mahābalaḥ |
trikūṭaśikharē laṅkāṁ sthitāṁ svasthō dadarśa ha || 1 ||
tataḥ pādapamuktēna puṣpavarṣēṇa vīryavān |
abhivr̥ṣṭaḥ sthitastatra babhau puṣpamayō yathā || 2 ||
yōjanānāṁ śataṁ śrīmāṁstīrtvāpyuttamavikramaḥ |
aniḥśvasankapistatra na glānimadhigacchati || 3 ||
śatānyahaṁ yōjanānāṁ kramēyaṁ subahūnyapi |
kiṁ punaḥ sāgarasyāntaṁ saṅkhyātaṁ śatayōjanam || 4 ||
sa tu vīryavatāṁ śrēṣṭhaḥ plavatāmapi cōttamaḥ |
jagāma vēgavām̐llaṅkāṁ laṅghayitvā mahōdadhim || 5 ||
śādvalāni ca nīlāni gandhavanti vanāni ca |
gaṇḍavanti ca madhyēna jagāma nagavanti ca || 6 ||
śailāṁśca tarusañchannānvanarājīśca puṣpitāḥ |
abhicakrāma tējasvī hanūmān plavagarṣabhaḥ || 7 ||
sa tasminnacalē tiṣṭhanvanānyupavanāni ca |
sa nagāgrē ca tāṁ laṅkāṁ dadarśa pavanātmajaḥ || 8 ||
saralānkarṇikārāṁśca kharjūrāṁśca supuṣpitān |
priyālānmuculindāṁśca kuṭajānkētakānapi || 9 ||
priyaṅgūn gandhapūrṇāṁśca nīpān saptacchadāṁstathā |
asanānkōvidārāṁśca karavīrāṁśca puṣpitān || 10 ||
puṣpabhāranibaddhāṁśca tathā mukulitānapi |
pādapānvihagākīrṇānpavanādhūtamastakān || 11 ||
haṁsakāraṇḍavākīrṇāḥ vāpīḥ padmōtpalāyutāḥ |
ākrīḍānvividhānramyānvividhāṁśca jalāśayān || 12 ||
santatānvividhairvr̥kṣaiḥ sarvartuphalapuṣpitaiḥ |
udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ || 13 ||
samāsādya ca lakṣmīvām̐llaṅkāṁ rāvaṇapālitām |
parikhābhiḥ sapadmābhiḥ sōtpalābhiralaṅkr̥tām || 14 ||
sītāpaharaṇārthēna rāvaṇēna surakṣitām |
samantādvicaradbhiśca rākṣasairugradhanvibhiḥ || 15 ||
kāñcanēnāvr̥tāṁ ramyāṁ prākārēṇa mahāpurīm |
gr̥haiśca grahasaṅkāśaiḥ śāradāmbudasannibhaiḥ || 16 ||
pāṇḍarābhiḥ pratōlībhiruccābhirabhisaṁvr̥tām |
aṭ-ṭālakaśatākīrṇāṁ patākādhvajamālinīm || 17 ||
tōraṇaiḥ kāñcanairdivyairlatāpaṅktivicitritaiḥ |
dadarśa hanumām̐llaṅkāṁ divi dēvapurīmiva || 18 ||
girimūrdhni sthitāṁ laṅkāṁ pāṇḍurairbhavanaiḥ śubhaiḥ |
dadarśa sa kapiśrēṣṭhaḥ puramākāśagaṁ yathā || 19 ||
pālitāṁ rākṣasēndrēṇa nirmitāṁ viśvakarmaṇā |
plavamānāmivākāśē dadarśa hanumānpurīm || 20 ||
vapraprākārajaghanāṁ vipulāmbunavāmbarām |
śataghnīśūlakēśāntāmaṭ-ṭālakavataṁsakām || 21 ||
manasēva kr̥tāṁ laṅkāṁ nirmitāṁ viśvakarmaṇā |
dvāramuttaramāsādya cintayāmāsa vānaraḥ || 22 ||
kailāsaśikharaprakhyāmālikhantīmivāmbaram |
ḍīyamānāmivākāśamucchritairbhavanōttamaiḥ || 23 ||
sampūrṇāṁ rākṣasairghōrairnāgairbhōgavatīmiva |
acintyāṁ sukr̥tāṁ spaṣṭāṁ kubērādhyuṣitāṁ purā || 24 ||
daṁṣṭribhirbahubhiḥ śūraiḥ śūlapaṭ-ṭisapāṇibhiḥ |
rakṣitāṁ rākṣasairghōrairguhāmāśīviṣairiva || 25 ||
tasyāśca mahatīṁ guptiṁ sāgaraṁ ca nirīkṣya saḥ |
rāvaṇaṁ ca ripuṁ ghōraṁ cintayāmāsa vānaraḥ || 26 ||
āgatyāpīha harayō bhaviṣyanti nirarthakāḥ |
nahi yuddhēna vai laṅkā śakyā jētuṁ surairapi || 27 ||
imāṁ tu viṣamāṁ durgāṁ laṅkāṁ rāvaṇapālitām |
prāpyāpi sa mahābāhuḥ kiṁ kariṣyati rāghavaḥ || 28 ||
avakāśō na sāntvasya rākṣasēṣvabhigamyatē |
na dānasya na bhēdasya naiva yuddhasya dr̥śyatē || 29 ||
caturṇāmēva hi gatirvānarāṇāṁ mahātmanām |
vāliputrasya nīlasya mama rājñaśca dhīmataḥ || 30 ||
yāvajjānāmi vaidēhīṁ yadi jīvati vā navā |
tatraiva cintayiṣyāmi dr̥ṣṭvā tāṁ janakātmajām || 31 ||
tataḥ sa cintayāmāsa muhūrtaṁ kapikuñjaraḥ |
giriśr̥ṅgē sthitastasminrāmasyābhyudayē rataḥ || 32 ||
anēna rūpēṇa mayā na śakyā rakṣasāṁ purī |
pravēṣṭuṁ rākṣasairguptā krūrairbalasamanvitaiḥ || 33 ||
ugraujasō mahāvīryā balavantaśca rākṣasāḥ |
vañcanīyā mayā sarvē jānakīṁ parimārgatā || 34 ||
lakṣyālakṣyēṇa rūpēṇa rātrau laṅkāpurī mayā |
pravēṣṭuṁ prāptakālaṁ mē kr̥tyaṁ sādhayituṁ mahat || 35 ||
tāṁ purīṁ tādr̥śīṁ dr̥ṣṭvā durādharṣāṁ surāsuraiḥ |
hanūmāṁścintayāmāsa viniścitya muhurmuhuḥ || 36 || [viniśvasya]
kēnōpāyēna paśyēyaṁ maithilīṁ janakātmajām |
adr̥ṣṭō rākṣasēndrēṇa rāvaṇēna durātmanā || 37 ||
na vinaśyētkathaṁ kāryaṁ rāmasya viditātmanaḥ |
ēkāmēkaśca paśyēyaṁ rahitē janakātmajām || 38 ||
bhūtāścārthā vipadyantē dēśakālavirōdhitāḥ |
viklavaṁ dūtamāsādya tamaḥ sūryōdayē yathā || 39 ||
arthānarthāntarē buddhirniścitā:’pi na śōbhatē |
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ || 40 ||
na vinaśyētkathaṁ kāryaṁ vaiklavyaṁ na kathaṁ bhavēt |
laṅghanaṁ ca samudrasya kathaṁ nu na vr̥thā bhavēt || 41 ||
mayi dr̥ṣṭē tu rakṣōbhī rāmasya viditātmanaḥ |
bhavēdvyarthamidaṁ kāryaṁ rāvaṇānarthamicchataḥ || 42 ||
na hi śakyaṁ kvacitsthātumavijñātēna rākṣasaiḥ |
api rākṣasarūpēṇa kimutānyēna kēnacit || 43 ||
vāyurapyatra nājñātaścarēditi matirmama |
na hyastyaviditaṁ kiñcidrākṣasānāṁ balīyasām || 44 ||
ihāhaṁ yadi tiṣṭhāmi svēna rūpēṇa saṁvr̥taḥ |
vināśamupayāsyāmi bharturarthaśca hīyatē || 45 ||
tadahaṁ svēna rūpēṇa rajanyāṁ hrasvatāṁ gataḥ |
laṅkāmadhipatiṣyāmi rāghavasyārthasiddhayē || 46 ||
rāvaṇasya purīṁ rātrau praviśya sudurāsadām |
vicinvanbhavanaṁ sarvaṁ drakṣyāmi janakātmajām || 47 ||
iti sañcintya hanumān sūryasyāstamayaṁ kapiḥ |
ācakāṅkṣē tadā vīrō vaidēhyā darśanōtsukaḥ || 48 ||
sūryē cāstaṁ gatē rātrau dēhaṁ saṅkṣipya mārutiḥ |
vr̥ṣadaṁśakamātraḥ sanbabhūvādbhutadarśanaḥ || 49 ||
pradōṣakālē hanumāṁstūrṇamutplutya vīryavān |
pravivēśa purīṁ ramyāṁ suvibhaktamahāpathām || 50 ||
prāsādamālāvitatāṁ stambhaiḥ kāñcanarājataiḥ |
śātakumbhamayairjālairgandharvanagarōpamām || 51 ||
saptabhūmāṣṭabhūmaiśca sa dadarśa mahāpurīm |
talaiḥ sphaṭikasaṅkīrṇaiḥ kārtasvaravibhūṣitaiḥ || 52 ||
vaiḍūryamaṇicitraiśca muktājālavibhūṣitaiḥ |
talaiḥ śuśubhirē tāni bhavanānyatra rakṣasām || 53 ||
kāñcanāni vicitrāṇi tōraṇāni ca rakṣasām |
laṅkāmuddyōtayāmāsuḥ sarvataḥ samalaṅkr̥tām || 54 ||
acintyāmadbhutākārāṁ dr̥ṣṭvā laṅkāṁ mahākapiḥ |
āsīdviṣaṇṇō hr̥ṣṭaśca vaidēhyā darśanōtsukaḥ || 55 ||
sa pāṇḍurōdviddhavimānamālinīṁ
mahārhajāmbūnadajālatōraṇām |
yaśasvinīṁ rāvaṇabāhupālitāṁ
kṣapācarairbhīmabalaiḥ samāvr̥tām || 56 ||
candrō:’pi sācivyamivāsya kurvaṁ-
-stārāgaṇairmadhyagatō virājan |
jyōtsnāvitānēna vitatya lōka-
-muttiṣṭhatē naikasahasraraśmiḥ || 57 ||
śaṅkhaprabhaṁ kṣīramr̥ṇālavarṇa-
-mudgacchamānaṁ vyavabhāsamānam |
dadarśa candraṁ sa haripravīraḥ
pōplūyamānaṁ sarasīva haṁsam || 58 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvitīyaḥ sargaḥ || 2 ||
sundarakāṇḍa tr̥tīya sargaḥ (3)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.