Sundarakanda Sarga (Chapter) 3 – sundarakāṇḍa tr̥tīya sargaḥ (3)


|| laṅkādhidēvatāvijayaḥ ||

sa lambaśikharē lambē lambatōyadasannibhē |
sattvamāsthāya mēdhāvī hanumānmārutātmajaḥ || 1 ||

niśi laṅkāṁ mahāsattvō vivēśa kapikuñjaraḥ |
ramyakānanatōyāḍhyāṁ purīṁ rāvaṇapālitām || 2

śāradāmbudharaprakhyairbhavanairupaśōbhitām |
sāgarōpamanirghōṣāṁ sāgarānilasēvitām || 3 ||

supuṣṭabalasaṅghuṣṭāṁ yathaiva viṭapāvatīm |
cārutōraṇaniryūhāṁ pāṇḍuradvāratōraṇām || 4 ||

bhujagācaritāṁ guptāṁ śubhāṁ bhōgavatīmiva |
tāṁ savidyudghanākīrṇāṁ jyōtirmārganiṣēvitām || 5 ||

mandamārutasañcārāṁ yathēndrasyāmarāvatīm |
śātakumbhēna mahatā prākārēṇābhisaṁvr̥tām || 6 ||

kiṅkiṇījālaghōṣābhiḥ patākābhiralaṅkr̥tām |
āsādya sahasā hr̥ṣṭaḥ prākāramabhipēdivān || 7 ||

vismayāviṣṭahr̥dayaḥ purīmālōkya sarvataḥ |
jāmbūnadamayairdvārairvaiḍūryakr̥tavēdikaiḥ || 8 ||

vajrasphaṭikamuktābhirmaṇikuṭ-ṭimabhūṣitaiḥ |
taptahāṭakaniryūhaiḥ rājatāmalapāṇḍuraiḥ || 9 ||

vaiḍūryakr̥tasōpānaiḥ sphāṭikāntarapāṁsubhiḥ |
cāru sañjavanōpētaiḥ khamivōtpatitaiḥ śubhaiḥ || 10 ||

krauñcabarhiṇasaṅghuṣṭaiḥ rājahaṁsaniṣēvitaiḥ |
tūryābharaṇa nirghōṣaiḥ sarvataḥ pratināditām || 11 ||

vasvōkasārāpratimāṁ tāṁ vīkṣya nagarīṁ tataḥ |
khamivōtpatitāṁ laṅkāṁ jaharṣa hanumānkapiḥ || 12 || [kāmāṁ]

tāṁ samīkṣya purīṁ ramyāṁ rākṣasādhipatēḥ śubhām |
anuttamāmr̥ddhiyutāṁ cintayāmāsa vīryavān || 13 ||

nēyamanyēna nagarī śakyā dharṣayituṁ balāt |
rakṣitā rāvaṇabalairudyatāyudhadhāribhiḥ || 14 ||

kumudāṅgadayōrvāpi suṣēṇasya mahākapēḥ |
prasiddhēyaṁ bhavēdbhūmirmaindadvividayōrapi || 15 ||

vivasvatastanūjasya harēśca kuśaparvaṇaḥ |
r̥kṣasya kētumālasya mama caiva gatirbhavēt || 16 ||

samīkṣya tu mahābāhū rāghavasya parākramam |
lakṣmaṇasya ca vikrāntamabhavatprītimānkapiḥ || 17 ||

tāṁ ratnavasanōpētāṁ gōṣṭhāgārāvataṁsakām |
yantrāgārastanīmr̥ddhāṁ pramadāmiva bhūṣitām || 18 ||

tāṁ naṣṭatimirāṁ dīpairbhāsvaraiśca mahāgr̥haiḥ |
nagarīṁ rākṣasēndrasya dadarśa sa mahākapiḥ || 19 ||

atha sā hariśārdūlaṁ praviśantaṁ mahābalam |
nagarī svēna rūpēṇa dadarśa pavanātmajam || 20 ||

sā taṁ harivaraṁ dr̥ṣṭvā laṅkā rāvaṇapālitā |
svayamēvōtthitā tatra vikr̥tānana darśanā || 21 ||

purastātkapivaryasya vāyusūnōratiṣṭhata |
muñcamānā mahānādamabravītpavanātmajam || 22 ||

kastvaṁ kēna ca kāryēṇa iha prāptō vanālaya |
kathayasvēha yattattvaṁ yāvatprāṇā dharanti tē || 23 ||

na śakyaṁ khalviyaṁ laṅkā pravēṣṭuṁ vānara tvayā |
rakṣitā rāvaṇabalairabhiguptā samantataḥ || 24 ||

atha tāmabravīdvīrō hanumānagrataḥ sthitām |
kathayiṣyāmi tē tattvaṁ yanmāntvaṁ paripr̥cchasi || 25 ||

kā tvaṁ virūpanayanā puradvārēva tiṣṭhasi |
kimarthaṁ cāpi māṁ ruddhvā nirbhartsayasi dāruṇā || 26 ||

hanumadvacanaṁ śrutvā laṅkā sā kāmarūpiṇī |
uvāca vacanaṁ kruddhā paruṣaṁ pavanātmajam || 27 ||

ahaṁ rākṣasarājasya rāvaṇasya mahātmanaḥ |
ājñāpratīkṣā durdharṣā rakṣāmi nagarīmimām || 28 ||

na śakyā māmavajñāya pravēṣṭuṁ nagarī tvayā |
adya prāṇaiḥ parityaktaḥ svapsyasē nihatō mayā || 29 ||

ahaṁ hi nagarī laṅkā svayamēva plavaṅgama |
sarvataḥ parirakṣāmi hyētattē kathitaṁ mayā || 30 ||

laṅkāyā vacanaṁ śrutvā hanūmān mārutātmajaḥ |
yatnavānsa hariśrēṣṭhaḥ sthitaḥ śaila ivāparaḥ || 31 ||

sa tāṁ strīrūpavikr̥tāṁ dr̥ṣṭvā vānarapuṅgavaḥ |
ābabhāṣē:’tha mēdhāvī sattvavānplavagarṣabhaḥ || 32 ||

drakṣyāmi nagarīṁ laṅkāṁ sāṭ-ṭaprākāratōraṇām |
ityarthamiha samprāptaḥ paraṁ kautūhalaṁ hi mē || 33 ||

vanānyupavanānīha laṅkāyāḥ kānanāni ca |
sarvatō gr̥hamukhyāni draṣṭumāgamanaṁ hi mē || 34 ||

tasya tadvacanaṁ śrutvā laṅkā sā kāmarūpiṇī |
bhūya ēva punarvākyaṁ babhāṣē paruṣākṣaram || 35 ||

māmanirjitya durbuddhē rākṣasēśvarapālitā |
na śakyamadya tē draṣṭuṁ purīyaṁ vanarādhama || 36 ||

tataḥ sa kapiśārdūlastāmuvāca niśācarīm |
dr̥ṣṭvā purīmimāṁ bhadrē punaryāsyē yathāgatam || 37 ||

tataḥ kr̥tvā mahānādaṁ sā vai laṅkā bhayāvaham |
talēna vānaraśrēṣṭhaṁ tāḍayāmāsa vēgitā || 38 ||

tataḥ sa kapiśārdūlō laṅkayā tāḍitō bhr̥śam |
nanāda sumahānādaṁ vīryavānpavanātmajaḥ || 39 ||

tataḥ saṁvartayāmāsa vāmahastasya sō:’ṅgulīḥ |
muṣṭinābhijaghānaināṁ hanūmān krōdhamūrchitaḥ || 40 ||

strī cēti manyamānēna nātikrōdhaḥ svayaṁ kr̥taḥ |
sā tu tēna prahārēṇa vihvalāṅgī nīśācarī || 41 ||

papāta sahasā bhūmau vikr̥tānanadarśanā |
tatastu hanumān prājñastāṁ dr̥ṣṭvā vinipātitām || 42 ||

kr̥pāṁ cakāra tējasvī manyamānaḥ striyaṁ tu tām |
tatō vai bhr̥śasaṁvignā laṅkā sā gadgadākṣaram || 43 ||

uvācāgarvitaṁ vākyaṁ hanūmantaṁ plavaṅgamam |
prasīda sumahābāhō trāyasva harisattama || 44 ||

samayē saumya tiṣṭhanti sattvavantō mahābalāḥ |
ahaṁ tu nagarī laṅkā svayamēva plavaṅgama || 45 ||

nirjitāhaṁ tvayā vīra vikramēṇa mahābala |
idaṁ tu tathyaṁ śr̥ṇu vai bruvantyā mē harīśvara || 46 ||

svayambhuvā purā dattaṁ varadānaṁ yathā mama |
yadā tvāṁ vānaraḥ kaścidvikramādvaśamānayēt || 47 ||

tadā tvayā hi vijñēyaṁ rakṣasāṁ bhayamāgatam |
sa hi mē samayaḥ saumya prāptō:’dya tava darśanāt || 48 ||

svayambhūvihitaḥ satyō na tasyāsti vyatikramaḥ |
sītānimittaṁ rājñastu rāvaṇasya durātmanaḥ || 49 ||

rakṣasāṁ caiva sarvēṣāṁ vināśaḥ samupāgataḥ |
tatpraviśya hariśrēṣṭha purīṁ rāvaṇapālitām |
vidhatsva sarvakāryāṇi yāni yānīha vāñchasi || 50 ||

praviśya śāpōpahatāṁ harīśvara
śubhāṁ purīṁ rākṣasamukhyapālitām |
yadr̥cchayā tvaṁ janakātmajāṁ satīṁ
vimārga sarvatra gatō yathāsukham || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē tr̥tayaḥ sargaḥ || 3 ||

sundarakāṇḍa caturtha sargaḥ (4)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed