Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| laṅkādhidēvatāvijayaḥ ||
sa lambaśikharē lambē lambatōyadasannibhē |
sattvamāsthāya mēdhāvī hanumānmārutātmajaḥ || 1 ||
niśi laṅkāṁ mahāsattvō vivēśa kapikuñjaraḥ |
ramyakānanatōyāḍhyāṁ purīṁ rāvaṇapālitām || 2
śāradāmbudharaprakhyairbhavanairupaśōbhitām |
sāgarōpamanirghōṣāṁ sāgarānilasēvitām || 3 ||
supuṣṭabalasaṅghuṣṭāṁ yathaiva viṭapāvatīm |
cārutōraṇaniryūhāṁ pāṇḍuradvāratōraṇām || 4 ||
bhujagācaritāṁ guptāṁ śubhāṁ bhōgavatīmiva |
tāṁ savidyudghanākīrṇāṁ jyōtirmārganiṣēvitām || 5 ||
mandamārutasañcārāṁ yathēndrasyāmarāvatīm |
śātakumbhēna mahatā prākārēṇābhisaṁvr̥tām || 6 ||
kiṅkiṇījālaghōṣābhiḥ patākābhiralaṅkr̥tām |
āsādya sahasā hr̥ṣṭaḥ prākāramabhipēdivān || 7 ||
vismayāviṣṭahr̥dayaḥ purīmālōkya sarvataḥ |
jāmbūnadamayairdvārairvaiḍūryakr̥tavēdikaiḥ || 8 ||
vajrasphaṭikamuktābhirmaṇikuṭ-ṭimabhūṣitaiḥ |
taptahāṭakaniryūhaiḥ rājatāmalapāṇḍuraiḥ || 9 ||
vaiḍūryakr̥tasōpānaiḥ sphāṭikāntarapāṁsubhiḥ |
cāru sañjavanōpētaiḥ khamivōtpatitaiḥ śubhaiḥ || 10 ||
krauñcabarhiṇasaṅghuṣṭaiḥ rājahaṁsaniṣēvitaiḥ |
tūryābharaṇa nirghōṣaiḥ sarvataḥ pratināditām || 11 ||
vasvōkasārāpratimāṁ tāṁ vīkṣya nagarīṁ tataḥ |
khamivōtpatitāṁ laṅkāṁ jaharṣa hanumānkapiḥ || 12 || [kāmāṁ]
tāṁ samīkṣya purīṁ ramyāṁ rākṣasādhipatēḥ śubhām |
anuttamāmr̥ddhiyutāṁ cintayāmāsa vīryavān || 13 ||
nēyamanyēna nagarī śakyā dharṣayituṁ balāt |
rakṣitā rāvaṇabalairudyatāyudhadhāribhiḥ || 14 ||
kumudāṅgadayōrvāpi suṣēṇasya mahākapēḥ |
prasiddhēyaṁ bhavēdbhūmirmaindadvividayōrapi || 15 ||
vivasvatastanūjasya harēśca kuśaparvaṇaḥ |
r̥kṣasya kētumālasya mama caiva gatirbhavēt || 16 ||
samīkṣya tu mahābāhū rāghavasya parākramam |
lakṣmaṇasya ca vikrāntamabhavatprītimānkapiḥ || 17 ||
tāṁ ratnavasanōpētāṁ gōṣṭhāgārāvataṁsakām |
yantrāgārastanīmr̥ddhāṁ pramadāmiva bhūṣitām || 18 ||
tāṁ naṣṭatimirāṁ dīpairbhāsvaraiśca mahāgr̥haiḥ |
nagarīṁ rākṣasēndrasya dadarśa sa mahākapiḥ || 19 ||
atha sā hariśārdūlaṁ praviśantaṁ mahābalam |
nagarī svēna rūpēṇa dadarśa pavanātmajam || 20 ||
sā taṁ harivaraṁ dr̥ṣṭvā laṅkā rāvaṇapālitā |
svayamēvōtthitā tatra vikr̥tānana darśanā || 21 ||
purastātkapivaryasya vāyusūnōratiṣṭhata |
muñcamānā mahānādamabravītpavanātmajam || 22 ||
kastvaṁ kēna ca kāryēṇa iha prāptō vanālaya |
kathayasvēha yattattvaṁ yāvatprāṇā dharanti tē || 23 ||
na śakyaṁ khalviyaṁ laṅkā pravēṣṭuṁ vānara tvayā |
rakṣitā rāvaṇabalairabhiguptā samantataḥ || 24 ||
atha tāmabravīdvīrō hanumānagrataḥ sthitām |
kathayiṣyāmi tē tattvaṁ yanmāntvaṁ paripr̥cchasi || 25 ||
kā tvaṁ virūpanayanā puradvārēva tiṣṭhasi |
kimarthaṁ cāpi māṁ ruddhvā nirbhartsayasi dāruṇā || 26 ||
hanumadvacanaṁ śrutvā laṅkā sā kāmarūpiṇī |
uvāca vacanaṁ kruddhā paruṣaṁ pavanātmajam || 27 ||
ahaṁ rākṣasarājasya rāvaṇasya mahātmanaḥ |
ājñāpratīkṣā durdharṣā rakṣāmi nagarīmimām || 28 ||
na śakyā māmavajñāya pravēṣṭuṁ nagarī tvayā |
adya prāṇaiḥ parityaktaḥ svapsyasē nihatō mayā || 29 ||
ahaṁ hi nagarī laṅkā svayamēva plavaṅgama |
sarvataḥ parirakṣāmi hyētattē kathitaṁ mayā || 30 ||
laṅkāyā vacanaṁ śrutvā hanūmān mārutātmajaḥ |
yatnavānsa hariśrēṣṭhaḥ sthitaḥ śaila ivāparaḥ || 31 ||
sa tāṁ strīrūpavikr̥tāṁ dr̥ṣṭvā vānarapuṅgavaḥ |
ābabhāṣē:’tha mēdhāvī sattvavānplavagarṣabhaḥ || 32 ||
drakṣyāmi nagarīṁ laṅkāṁ sāṭ-ṭaprākāratōraṇām |
ityarthamiha samprāptaḥ paraṁ kautūhalaṁ hi mē || 33 ||
vanānyupavanānīha laṅkāyāḥ kānanāni ca |
sarvatō gr̥hamukhyāni draṣṭumāgamanaṁ hi mē || 34 ||
tasya tadvacanaṁ śrutvā laṅkā sā kāmarūpiṇī |
bhūya ēva punarvākyaṁ babhāṣē paruṣākṣaram || 35 ||
māmanirjitya durbuddhē rākṣasēśvarapālitā |
na śakyamadya tē draṣṭuṁ purīyaṁ vanarādhama || 36 ||
tataḥ sa kapiśārdūlastāmuvāca niśācarīm |
dr̥ṣṭvā purīmimāṁ bhadrē punaryāsyē yathāgatam || 37 ||
tataḥ kr̥tvā mahānādaṁ sā vai laṅkā bhayāvaham |
talēna vānaraśrēṣṭhaṁ tāḍayāmāsa vēgitā || 38 ||
tataḥ sa kapiśārdūlō laṅkayā tāḍitō bhr̥śam |
nanāda sumahānādaṁ vīryavānpavanātmajaḥ || 39 ||
tataḥ saṁvartayāmāsa vāmahastasya sō:’ṅgulīḥ |
muṣṭinābhijaghānaināṁ hanūmān krōdhamūrchitaḥ || 40 ||
strī cēti manyamānēna nātikrōdhaḥ svayaṁ kr̥taḥ |
sā tu tēna prahārēṇa vihvalāṅgī nīśācarī || 41 ||
papāta sahasā bhūmau vikr̥tānanadarśanā |
tatastu hanumān prājñastāṁ dr̥ṣṭvā vinipātitām || 42 ||
kr̥pāṁ cakāra tējasvī manyamānaḥ striyaṁ tu tām |
tatō vai bhr̥śasaṁvignā laṅkā sā gadgadākṣaram || 43 ||
uvācāgarvitaṁ vākyaṁ hanūmantaṁ plavaṅgamam |
prasīda sumahābāhō trāyasva harisattama || 44 ||
samayē saumya tiṣṭhanti sattvavantō mahābalāḥ |
ahaṁ tu nagarī laṅkā svayamēva plavaṅgama || 45 ||
nirjitāhaṁ tvayā vīra vikramēṇa mahābala |
idaṁ tu tathyaṁ śr̥ṇu vai bruvantyā mē harīśvara || 46 ||
svayambhuvā purā dattaṁ varadānaṁ yathā mama |
yadā tvāṁ vānaraḥ kaścidvikramādvaśamānayēt || 47 ||
tadā tvayā hi vijñēyaṁ rakṣasāṁ bhayamāgatam |
sa hi mē samayaḥ saumya prāptō:’dya tava darśanāt || 48 ||
svayambhūvihitaḥ satyō na tasyāsti vyatikramaḥ |
sītānimittaṁ rājñastu rāvaṇasya durātmanaḥ || 49 ||
rakṣasāṁ caiva sarvēṣāṁ vināśaḥ samupāgataḥ |
tatpraviśya hariśrēṣṭha purīṁ rāvaṇapālitām |
vidhatsva sarvakāryāṇi yāni yānīha vāñchasi || 50 ||
praviśya śāpōpahatāṁ harīśvara
śubhāṁ purīṁ rākṣasamukhyapālitām |
yadr̥cchayā tvaṁ janakātmajāṁ satīṁ
vimārga sarvatra gatō yathāsukham || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē tr̥tayaḥ sargaḥ || 3 ||
sundarakāṇḍa caturtha sargaḥ (4)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.