Sundarakanda Sarga (Chapter) 4 – sundarakāṇḍa caturtha sargaḥ (4)


|| laṅkāpurīpravēśaḥ ||

sa nirjitya purīṁ śrēṣṭhāṁ laṅkāṁ tāṁ kāmarūpiṇīm |
vikramēṇa mahātējā hanūmānkapisattamaḥ || 1 ||

advārēṇa mahābāhuḥ prākāramabhipupluvē |
niśi laṅkāṁ mahāsatvō vivēśa kapikuñjaraḥ || 2 ||

praviśya nagarīṁ laṅkāṁ kapirājahitaṅkaraḥ |
cakrē:’tha pādaṁ savyaṁ ca śatrūṇāṁ sa tu mūrdhani || 3 ||

praviṣṭaḥ sattvasampannō niśāyāṁ mārutātmajaḥ |
sa mahāpathamāsthāya muktāpuṣpavirājitam || 4 ||

[* sēvitāṁ rākṣasairbhīmairbalibhiḥ śastrapāṇibhiḥ | *]
tatastu tāṁ purīṁ laṅkāṁ ramyāmabhiyayau kapiḥ || 5
hasitōtkr̥ṣṭaninadaistūryaghōṣapuraḥsaraiḥ | ||

vajrāṅkuśanikāśaiśca vajrajālavibhūṣitaiḥ |
gr̥hamukhyaiḥ purī ramyā babhāsē dyaurivāmbudaiḥ || 6 || [mēdhaiḥ]

prajajvāla tadā laṅkā rakṣōgaṇagr̥haiḥ śubhaiḥ |
sitābhrasadr̥śaiścitraiḥ padmasvastikasaṁsthitaiḥ || 7 ||

vardhamānagr̥haiścāpi sarvataḥ suvibhūṣitā |
tāṁ citramālyābharaṇāṁ kapirājahitaṅkaraḥ || 8 ||

rāghavārthaṁ caran śrīmān dadarśa ca nananda ca |
bhavanādbhavanaṁ gacchan dadarśa pavanātmajaḥ || 9 ||

vividhākr̥tirūpāṇi bhavanāni tatastataḥ |
śuśrāva madhuraṁ gītaṁ tristhānasvarabhūṣitam || 10 ||

strīṇāṁ madasamr̥ddhānāṁ divi cāpsarasāmiva |
śuśrāva kāñcīninadaṁ nūpurāṇāṁ ca niḥsvanam || 11 ||

sōpānaninadāṁścaiva bhavanēṣu mahātmanām |
āsphōṭitaninādāṁśca kṣvēlitāṁśca tatastataḥ || 12 ||

śuśrāva japatāṁ tatra mantrānrakṣōgr̥hēṣu vai |
svādhyāyaniratāṁścaiva yātudhānāndadarśa saḥ || 13 ||

rāvaṇastava samyuktāngarjatō rākṣasānapi |
rājamārgaṁ samāvr̥tya sthitaṁ rakṣōbalaṁ mahat || 14 ||

dadarśa madhyamē gulmē rāvaṇasya carān bahūn |
dīkṣitān jaṭilānmuṇḍān gō:’jināmbaravāsasaḥ || 15 ||

darbhamuṣṭipraharaṇānagnikuṇḍāyudhāṁstathā |
kūṭamudgarapāṇīṁśca daṇḍāyudhadharānapi || 16 ||

ēkākṣānēkakarṇāṁśca lambōdarapayōdharān |
karālānbhugnavaktrāṁśca vikaṭānvāmanāṁstathā || 17 ||

dhanvinaḥ khaḍginaścaiva śataghnīmusalāyudhān |
parighōttamahastāṁśca vicitrakavacōjjvalān || 18 ||

nātisthūlānnātikr̥śānnātidīrghātihrasvakān |
nātigaurānnātikr̥ṣṇānnātikubjānna vāmanān || 19 ||

virūpānbahurūpāṁśca surūpāṁśca suvarcasaḥ |
dhvajīnpatākinaścaiva dadarśa vividhāyudhān || 20 ||

śaktivr̥kṣāyudhāṁścaiva paṭ-ṭiśāśanidhāriṇaḥ |
kṣēpaṇīpāśahastāṁśca dadarśa sa mahākapiḥ || 21 ||

sragviṇastvanuliptāṁśca varābharaṇabhūṣitān |
nānāvēṣasamāyuktānyathāsvairagatānbahūn || 22 ||

tīkṣṇaśūladharāṁścaiva vajriṇaśca mahābalān |
śatasāhasramavyagramārakṣaṁ madhyamaṁ kapiḥ || 23 ||

rakṣōdhipatinirdiṣṭaṁ dadarśāntaḥpurāgrataḥ |
sa tadā tadgr̥haṁ dr̥ṣṭvā mahāhāṭakatōraṇam || 24 ||

rākṣasēndrasya vikhyātamadrimūrdhni pratiṣṭhitam |
puṇḍarīkāvataṁsābhiḥ parikhābhiḥ samāvr̥tam || 25 || [alaṅkr̥tam]

prākārāvr̥tamatyantaṁ dadarśa sa mahākapiḥ |
triviṣṭapanibhaṁ divyaṁ divyanādavināditam || 26 ||

vājihēṣitasaṅghuṣṭaṁ nāditaṁ bhūṣaṇaistathā |
rathairyānairvimānaiśca tathā hayagajaiḥ śubhaiḥ || 27 ||

vāraṇaiśca caturdantaiḥ śvētābhranicayōpamaiḥ |
bhūṣitaṁ ruciradvāraṁ mattaiśca mr̥gapakṣibhiḥ || 28 ||

rakṣitaṁ sumahāvīryairyātudhānaiḥ sahasraśaḥ |
rākṣasādhipatērguptamāvivēśa mahākapiḥ || 29 ||

sahēmajāmbūnadacakravālaṁ
mahārhamuktāmaṇibhūṣitāntam |
parārthyakālāgarucandanāktaṁ
sa rāvaṇāntaḥ puramāvivēśa || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē caturthaḥ sargaḥ || 4 ||

sundarakāṇḍa pañcama sargaḥ(5)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed