Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| laṅkāpurīpravēśaḥ ||
sa nirjitya purīṁ śrēṣṭhāṁ laṅkāṁ tāṁ kāmarūpiṇīm |
vikramēṇa mahātējā hanūmānkapisattamaḥ || 1 ||
advārēṇa mahābāhuḥ prākāramabhipupluvē |
niśi laṅkāṁ mahāsatvō vivēśa kapikuñjaraḥ || 2 ||
praviśya nagarīṁ laṅkāṁ kapirājahitaṅkaraḥ |
cakrē:’tha pādaṁ savyaṁ ca śatrūṇāṁ sa tu mūrdhani || 3 ||
praviṣṭaḥ sattvasampannō niśāyāṁ mārutātmajaḥ |
sa mahāpathamāsthāya muktāpuṣpavirājitam || 4 ||
[* sēvitāṁ rākṣasairbhīmairbalibhiḥ śastrapāṇibhiḥ | *]
tatastu tāṁ purīṁ laṅkāṁ ramyāmabhiyayau kapiḥ || 5
hasitōtkr̥ṣṭaninadaistūryaghōṣapuraḥsaraiḥ | ||
vajrāṅkuśanikāśaiśca vajrajālavibhūṣitaiḥ |
gr̥hamukhyaiḥ purī ramyā babhāsē dyaurivāmbudaiḥ || 6 || [mēdhaiḥ]
prajajvāla tadā laṅkā rakṣōgaṇagr̥haiḥ śubhaiḥ |
sitābhrasadr̥śaiścitraiḥ padmasvastikasaṁsthitaiḥ || 7 ||
vardhamānagr̥haiścāpi sarvataḥ suvibhūṣitā |
tāṁ citramālyābharaṇāṁ kapirājahitaṅkaraḥ || 8 ||
rāghavārthaṁ caran śrīmān dadarśa ca nananda ca |
bhavanādbhavanaṁ gacchan dadarśa pavanātmajaḥ || 9 ||
vividhākr̥tirūpāṇi bhavanāni tatastataḥ |
śuśrāva madhuraṁ gītaṁ tristhānasvarabhūṣitam || 10 ||
strīṇāṁ madasamr̥ddhānāṁ divi cāpsarasāmiva |
śuśrāva kāñcīninadaṁ nūpurāṇāṁ ca niḥsvanam || 11 ||
sōpānaninadāṁścaiva bhavanēṣu mahātmanām |
āsphōṭitaninādāṁśca kṣvēlitāṁśca tatastataḥ || 12 ||
śuśrāva japatāṁ tatra mantrānrakṣōgr̥hēṣu vai |
svādhyāyaniratāṁścaiva yātudhānāndadarśa saḥ || 13 ||
rāvaṇastava samyuktāngarjatō rākṣasānapi |
rājamārgaṁ samāvr̥tya sthitaṁ rakṣōbalaṁ mahat || 14 ||
dadarśa madhyamē gulmē rāvaṇasya carān bahūn |
dīkṣitān jaṭilānmuṇḍān gō:’jināmbaravāsasaḥ || 15 ||
darbhamuṣṭipraharaṇānagnikuṇḍāyudhāṁstathā |
kūṭamudgarapāṇīṁśca daṇḍāyudhadharānapi || 16 ||
ēkākṣānēkakarṇāṁśca lambōdarapayōdharān |
karālānbhugnavaktrāṁśca vikaṭānvāmanāṁstathā || 17 ||
dhanvinaḥ khaḍginaścaiva śataghnīmusalāyudhān |
parighōttamahastāṁśca vicitrakavacōjjvalān || 18 ||
nātisthūlānnātikr̥śānnātidīrghātihrasvakān |
nātigaurānnātikr̥ṣṇānnātikubjānna vāmanān || 19 ||
virūpānbahurūpāṁśca surūpāṁśca suvarcasaḥ |
dhvajīnpatākinaścaiva dadarśa vividhāyudhān || 20 ||
śaktivr̥kṣāyudhāṁścaiva paṭ-ṭiśāśanidhāriṇaḥ |
kṣēpaṇīpāśahastāṁśca dadarśa sa mahākapiḥ || 21 ||
sragviṇastvanuliptāṁśca varābharaṇabhūṣitān |
nānāvēṣasamāyuktānyathāsvairagatānbahūn || 22 ||
tīkṣṇaśūladharāṁścaiva vajriṇaśca mahābalān |
śatasāhasramavyagramārakṣaṁ madhyamaṁ kapiḥ || 23 ||
rakṣōdhipatinirdiṣṭaṁ dadarśāntaḥpurāgrataḥ |
sa tadā tadgr̥haṁ dr̥ṣṭvā mahāhāṭakatōraṇam || 24 ||
rākṣasēndrasya vikhyātamadrimūrdhni pratiṣṭhitam |
puṇḍarīkāvataṁsābhiḥ parikhābhiḥ samāvr̥tam || 25 || [alaṅkr̥tam]
prākārāvr̥tamatyantaṁ dadarśa sa mahākapiḥ |
triviṣṭapanibhaṁ divyaṁ divyanādavināditam || 26 ||
vājihēṣitasaṅghuṣṭaṁ nāditaṁ bhūṣaṇaistathā |
rathairyānairvimānaiśca tathā hayagajaiḥ śubhaiḥ || 27 ||
vāraṇaiśca caturdantaiḥ śvētābhranicayōpamaiḥ |
bhūṣitaṁ ruciradvāraṁ mattaiśca mr̥gapakṣibhiḥ || 28 ||
rakṣitaṁ sumahāvīryairyātudhānaiḥ sahasraśaḥ |
rākṣasādhipatērguptamāvivēśa mahākapiḥ || 29 ||
sahēmajāmbūnadacakravālaṁ
mahārhamuktāmaṇibhūṣitāntam |
parārthyakālāgarucandanāktaṁ
sa rāvaṇāntaḥ puramāvivēśa || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē caturthaḥ sargaḥ || 4 ||
sundarakāṇḍa pañcama sargaḥ(5)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.