Sundarakanda Sarga (Chapter) 5 – suṁdarakāṁḍa – paṁcama sargaḥ (5)


|| bhavanavicayaḥ ||

tataḥ sa madhyaṁ gatamaṁśumaṁtaṁ
jyotsnāvitānaṁ mahadudvamaṁtam |
dadarśa dhīmāndivi bhānumaṁtaṁ
goṣṭhe vr̥ṣaṁ mattamiva bhramaṁtam || 1 ||

lokasya pāpāni vināśayaṁtaṁ
mahodadhiṁ cāpi samedhayaṁtam |
bhūtāni sarvāṇi virājayaṁtaṁ
dadarśa śītāṁśumathābhiyāṁtam || 2 ||

yā bhāti lakṣmīrbhuvi maṁdarasthā
tathā pradoṣeṣu ca sāgarasthā |
tathaiva toyeṣu ca puṣkarasthā
rarāja sā cāruniśākarasthā || 3 ||

haṁso yathā rājatapaṁjarasthaḥ
siṁho yathā maṁdarakaṁdarasthaḥ |
vīro yathā garvitakuṁjarastha-
-ścaṁdro:’pi babhrāja tathāṁbarasthaḥ || 4 ||

sthitaḥ kakudmāniva tīkṣṇaśr̥ṁgo
mahācalaḥ śveta ivoccaśr̥ṁgaḥ |
hastīva jāṁbūnadabaddhaśr̥ṁgo
rarāja caṁdraḥ paripūrṇaśr̥ṁgaḥ || 5 ||

vinaṣṭaśītāṁbutuṣārapaṁko
mahāgrahagrāhavinaṣṭapaṁkaḥ |
prakāśalakṣmyāśrayanirmalāṁko
rarāja caṁdro bhagavān śaśāṁkaḥ || 6 ||

śilātalaṁ prāpya yathā mr̥geṁdro
mahāraṇaṁ prāpya yathā gajeṁdraḥ |
rājyaṁ samāsādya yathā nareṁdra-
-stathā prakāśo virarāja caṁdraḥ || 7 ||

prakāśacaṁdrodayanaṣṭadoṣaḥ
pravr̥ddharakṣaḥ piśitāśadoṣaḥ |
rāmābhirāmeritacittadoṣaḥ
svargaprakāśo bhagavān pradoṣaḥ || 8 ||

taṁtrīsvanāḥ karṇasukhāḥ pravr̥ttāḥ
svapaṁti nāryaḥ patibhiḥ suvr̥ttāḥ |
naktaṁcarāścāpi tathā pravr̥ttāḥ
vihartumatyadbhutaraudravr̥ttāḥ || 9 ||

mattapramattāni samākulāni
rathāśvabhadrāsanasaṁkulāni |
vīraśriyā cāpi samākulāni
dadarśa dhīmān sa kapiḥ kulāni || 10 ||

parasparaṁ cādhikamākṣipaṁti
bhujāṁśca pīnānadhinikṣipaṁti |
mattapralāpānadhikaṁ kṣipaṁti
mattāni cānyonyamadhikṣipaṁti || 11 ||

rakṣāṁsi vakṣāṁsi ca vikṣipaṁti
gātrāṇi kāṁtāsu ca vikṣipaṁti |
rūpāṇi citrāṇi ca vikṣipaṁti
dr̥ḍhāni cāpāni ca vikṣipaṁti || 12 ||

dadarśa kāṁtāśca samālabhaṁtya-
-stathā:’parāstatra punaḥ svapaṁtyaḥ |
surūpavaktrāśca tathā hasaṁtyaḥ
kruddhāḥ parāścapi viniḥśvasaṁtyaḥ || 13 ||

mahāgajaiścāpi tathā nadadbhiḥ
supūjitaiścāpi tathā susadbhiḥ |
rarāja vīraiśca viniḥśvasadbhi-
-rhrado bhujaṁgairiva niḥśvasadbhiḥ || 14 ||

buddhipradhānān rucirābhidhānān
saṁśraddadhānān jagataḥ pradhānān |
nānāvidhānān rucirābhidhānān
dadarśa tasyāṁ puri yātudhānān || 15 ||

nanaṁda dr̥ṣṭvā sa ca tānsurūpā-
-nnānāguṇānātmaguṇānurūpān |
vidyotamānān sa tadānurūpān
dadarśa kāṁścicca punarvirūpān || 16 ||

tato varārhāḥ suviśuddhabhāvā-
-steṣāṁ striyastatra mahānubhāvāḥ |
priyeṣu pāneṣu ca saktabhāvā
dadarśa tārā iva suprabhāvāḥ || 17 ||

śriyā jvalaṁtīstrapayopagūḍhā
niśīthakāle ramaṇopagūḍhāḥ |
dadarśa kāścitpramadopagūḍhā
yathā vihaṁgāḥ kusumopagūḍhāḥ || 18 ||

anyāḥ punarharmyatalopaviṣṭā-
-statra priyāṁkeṣu sukhopaviṣṭāḥ |
bhartuḥ priyā dharmaparā niviṣṭā
dadarśa dhīmānmadanābhiviṣṭāḥ || 19 ||

aprāvr̥tāḥ kāṁcanarājivarṇāḥ
kāścitparārthyāstapanīyavarṇāḥ |
punaśca kāścicchaśalakṣmavarṇāḥ
kāṁtaprahīṇā rucirāṁgavarṇāḥ || 20 ||

tataḥ priyānprāpya manobhirāmān
suprītiyuktāḥ prasamīkṣya rāmāḥ |
gr̥heṣu hr̥ṣṭāḥ paramābhirāmāḥ
haripravīraḥ sa dadarśa rāmāḥ || 21 ||

caṁdraprakāśāśca hi vaktramālā
vakrākṣipakṣmāśca sunetramālāḥ |
vibhūṣaṇānāṁ ca dadarśa mālāḥ
śatahradānāmiva cārumālāḥ || 22 ||

na tveva sītāṁ paramābhijātāṁ
pathi sthite rājakule prajātām |
latāṁ praphullāmiva sādhujātāṁ
dadarśa tanvīṁ manasā:’bhijātām || 23 ||

sanātane vartmani sanniviṣṭāṁ
rāmekṣaṇāṁtāṁ madanābhiviṣṭām |
bharturmanaḥ śrīmadanupraviṣṭāṁ
strībhyo varābhyaśca sadā viśiṣṭām || 24 ||

uṣṇārditāṁ sānusr̥tāsrakaṁṭhīṁ
purā varārhottamaniṣkakaṁṭhīm |
sujātapakṣmāmabhiraktakaṁṭhīṁ
vane pranr̥ttāmiva nīlakaṁṭhīm || 25 ||

avyaktarekhāmiva caṁdrarekhāṁ
pāṁsupradigdhāmiva hemarekhām |
kṣataprarūḍhāmiva bāṇarekhāṁ
vāyuprabhinnāmiva megharekhām || 26 ||

sītāmapaśyanmanujeśvarasya
rāmasya patnīṁ vadatāṁ varasya |
babhūva duḥkhābhihataścirasya
plavaṁgamo maṁda ivācirasya || 27 ||

ityārṣe śrīmadrāmāyaṇe vālmīkiye ādikāvye suṁdarakāṁḍe paṁcamaḥ sargaḥ || 5 ||

sundarakāṇḍa ṣaṣṭhaḥ sargaḥ(6)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed