Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇagr̥hāvekṣaṇam ||
sa nikāmaṁ vimāneṣu viṣaṇṇaḥ kāmarūpadhr̥t |
vicacāra punarlaṁkāṁ lāghavena samanvitaḥ || 1 ||
āsasādātha lakṣmīvānrākṣaseṁdraniveśanam |
prākāreṇārkavarṇena bhāsvareṇābhisaṁvr̥tam || 2 ||
rakṣitaṁ rākṣasairghoraiḥ siṁhairiva mahadvanam |
samīkṣamāṇo bhavanaṁ cakāśe kapikuṁjaraḥ || 3 ||
rūpyakopahitaiścitraiḥ toraṇairhemabhūṣitaiḥ |
vicitrābhiśca kakṣyābhirdvāraiśca rucirairvr̥tam || 4 ||
gajāsthitairmahāmātraiḥ śūraiśca vigataśramaiḥ |
upasthitamasaṁhāryairhayaiḥ syaṁdanayāyibhiḥ || 5 ||
siṁhavyāghratanutrāṇairdāṁtakāṁcanarājataiḥ |
ghoṣavadbhirvicitraiśca sadā vicaritaṁ rathaiḥ || 6 ||
bahuratnasamākīrṇaṁ parārdhyāsanabhājanam |
mahārathasamāvāsaṁ mahārathamahāsvanam || 7 ||
dr̥śyaiśca paramodāraistaistaiśca mr̥gapakṣibhiḥ |
vividhairbahusāhasraiḥ paripūrṇaṁ samaṁtataḥ || 8 ||
vinītairaṁtapālaiśca rakṣobhiśca surakṣitam |
mukhyābhiśca varastrībhiḥ paripūrṇaṁ samaṁtataḥ || 9 ||
muditapramadāratnaṁ rākṣaseṁdraniveśanam |
varābharaṇasaṁhrādaiḥ samudrasvananiḥsvanam || 10 ||
tadrājaguṇasaṁpannaṁ mukhyaiścāgarucaṁdanaiḥ |
mahājanaiḥ samākīrṇaṁ siṁhairiva mahadvanam || 11 ||
bherīmr̥daṁgābhirutaṁ śaṁkhaghoṣanināditam |
nityārcitaṁ parvahutaṁ pūjitaṁ rākṣasaiḥ sadā || 12 ||
samudramiva gaṁbhīraṁ samudramiva niḥsvanam |
mahātmano mahadveśma mahāratnaparicchadam || 13 ||
mahāratnasamākīrṇaṁ dadarśa sa mahākapiḥ |
virājamānaṁ vapuṣā gajāśvarathasaṁkulam || 14 ||
laṁkābharaṇamityeva so:’manyata mahākapiḥ |
cacāra hanumāṁstatra rāvaṇasya samīpataḥ || 15 ||
gr̥hādgr̥haṁ rākṣasānāmudyānāni ca vānaraḥ |
vīkṣamāṇo hyasaṁtrastaḥ prāsādāṁśca cacāra saḥ || 16 ||
avaplutya mahāvegaḥ prahastasya niveśanam |
tato:’nyatpupluve veśma mahāpārśvasya vīryavān || 17 ||
atha meghapratīkāśaṁ kuṁbhakarṇaniveśanam |
vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ || 18 ||
mahodarasya ca gr̥haṁ virūpākṣasya caiva hi |
vidyujjihvasya bhavanaṁ vidyunmālestathaiva ca || 19 ||
vajradaṁṣṭrasya ca tathā pupluve sa mahākapiḥ |
śukasya ca mahātejāḥ sāraṇasya ca dhīmataḥ || 20 ||
tathā ceṁdrajito veśma jagāma hariyūthapaḥ |
jaṁbumāleḥ sumāleśca jagāma harisattamaḥ || 21 ||
raśmiketośca bhavanaṁ sūryaśatrostathaiva ca |
vajrakāyasya ca tathā pupluve sa mahākapiḥ || 22 ||
dhūmrākṣasya ca saṁpāterbhavanaṁ mārutātmajaḥ |
vidyudrūpasya bhīmasya ghanasya vighanasya ca || 23 ||
śukanāsasya vakrasya śaṭhasya vikaṭasya ca |
hrasvakarṇasya daṁṣṭrasya romaśasya ca rakṣasaḥ || 24 || [brahma]
yuddhonmattasya mattasya dhvajagrīvasya rakṣasaḥ | [nādinaḥ]
vidyujjihveṁdrajihvānāṁ tathā hastimukhasya ca || 25 ||
karāḷasya piśācasya śoṇitākṣasya caiva hi |
kramamāṇaḥ krameṇaiva hanumānmārutātmajaḥ || 26 ||
teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ |
teṣāmr̥ddhimatāmr̥ddhiṁ dadarśa sa mahākapiḥ || 27 ||
sarveṣāṁ samatikramya bhavanāni samaṁtataḥ |
āsasādātha lakṣmīvān rākṣaseṁdraniveśanam || 28 ||
rāvaṇasyopaśāyinyo dadarśa harisattamaḥ |
vicaranhariśārdūlo rākṣasīrvikr̥tekṣaṇāḥ || 29 ||
śūlamudgarahastāśca śaktitomaradhāriṇīḥ |
dadarśa vividhāngulmāṁstasya rakṣaḥpatergr̥he || 30 ||
rākṣasāṁśca mahākāyānnānāpraharaṇodyatān |
raktān śvetān sitāṁścāpi harīṁścāpi mahājavān || 31 ||
kulīnānrūpasaṁpannāngajānparagajārujān |
niṣṭhitāngajaśikṣāyāmairāvatasamānyudhi || 32
nihaṁtr̥̄nparasainyānāṁ gr̥he tasmindadarśa saḥ |
kṣarataśca yathā meghān sravataśca yathā girīn || 33 ||
meghastanitanirghoṣāndurdharṣān samare paraiḥ |
sahasraṁ vāhinīstatra jāṁbūnadapariṣkr̥tāḥ || 34 ||
hemajālaparicchannāstaruṇādityasannibhāḥ |
dadarśa rākṣaseṁdrasya rāvaṇasya niveśane || 35 ||
śibikā vividhākārāḥ sa kapirmārutātmajaḥ |
latāgr̥hāṇi citrāṇi citraśālāgr̥hāṇi ca || 36 ||
krīḍāgr̥hāṇi cānyāni dāruparvatakānapi |
kāmasya gr̥hakaṁ ramyaṁ divāgr̥hakameva ca || 37 ||
dadarśa rākṣaseṁdrasya rāvaṇasya niveśane |
sa maṁdaragiriprakhyaṁ mayūrasthānasaṁkulam || 38 ||
dhvajayaṣṭibhirākīrṇaṁ dadarśa bhavanottamam |
anekaratnasaṁkīrṇaṁ nidhijālasamāvr̥tam || 39 || [samaṁtataḥ]
dhīraniṣṭhitakarmāṁtaṁ gr̥haṁ bhūtapateriva |
arcirbhiścāpi ratnānāṁ tejasā rāvaṇasya ca || 40 ||
virarājātha tadveśma raśmivāniva raśmibhiḥ |
jāṁbūnadamayānyeva śayanānyāsanāni ca || 41 ||
bhājanāni ca mukhyāni dadarśa hariyūthapaḥ |
madhvāsavakr̥takledaṁ maṇibhājanasaṁkulam || 42 ||
manoramamasaṁbādhaṁ kuberabhavanaṁ yathā |
nūpurāṇāṁ ca ghoṣeṇa kāṁcīnāṁ ninadena ca || 43 ||
mr̥daṁgatalaghoṣaiśca ghoṣavadbhirvināditam |
prāsādasaṁghātayutaṁ strīratnaśatasaṁkulam |
suvyūḍhakakṣyaṁ hanumānpraviveśa mahāgr̥ham || 44 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye suṁdarakāṁḍe ṣaṣṭhaḥ sargaḥ || 6 ||
sundarakāṇḍa saptama sargaḥ(7)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.