Sundarakanda Sarga (Chapter) 6 – suṁdarakāṁḍa – ṣaṣṭhaḥ sargaḥ (6)


|| rāvaṇagr̥hāvekṣaṇam ||

sa nikāmaṁ vimāneṣu viṣaṇṇaḥ kāmarūpadhr̥t |
vicacāra punarlaṁkāṁ lāghavena samanvitaḥ || 1 ||

āsasādātha lakṣmīvānrākṣaseṁdraniveśanam |
prākāreṇārkavarṇena bhāsvareṇābhisaṁvr̥tam || 2 ||

rakṣitaṁ rākṣasairghoraiḥ siṁhairiva mahadvanam |
samīkṣamāṇo bhavanaṁ cakāśe kapikuṁjaraḥ || 3 ||

rūpyakopahitaiścitraiḥ toraṇairhemabhūṣitaiḥ |
vicitrābhiśca kakṣyābhirdvāraiśca rucirairvr̥tam || 4 ||

gajāsthitairmahāmātraiḥ śūraiśca vigataśramaiḥ |
upasthitamasaṁhāryairhayaiḥ syaṁdanayāyibhiḥ || 5 ||

siṁhavyāghratanutrāṇairdāṁtakāṁcanarājataiḥ |
ghoṣavadbhirvicitraiśca sadā vicaritaṁ rathaiḥ || 6 ||

bahuratnasamākīrṇaṁ parārdhyāsanabhājanam |
mahārathasamāvāsaṁ mahārathamahāsvanam || 7 ||

dr̥śyaiśca paramodāraistaistaiśca mr̥gapakṣibhiḥ |
vividhairbahusāhasraiḥ paripūrṇaṁ samaṁtataḥ || 8 ||

vinītairaṁtapālaiśca rakṣobhiśca surakṣitam |
mukhyābhiśca varastrībhiḥ paripūrṇaṁ samaṁtataḥ || 9 ||

muditapramadāratnaṁ rākṣaseṁdraniveśanam |
varābharaṇasaṁhrādaiḥ samudrasvananiḥsvanam || 10 ||

tadrājaguṇasaṁpannaṁ mukhyaiścāgarucaṁdanaiḥ |
mahājanaiḥ samākīrṇaṁ siṁhairiva mahadvanam || 11 ||

bherīmr̥daṁgābhirutaṁ śaṁkhaghoṣanināditam |
nityārcitaṁ parvahutaṁ pūjitaṁ rākṣasaiḥ sadā || 12 ||

samudramiva gaṁbhīraṁ samudramiva niḥsvanam |
mahātmano mahadveśma mahāratnaparicchadam || 13 ||

mahāratnasamākīrṇaṁ dadarśa sa mahākapiḥ |
virājamānaṁ vapuṣā gajāśvarathasaṁkulam || 14 ||

laṁkābharaṇamityeva so:’manyata mahākapiḥ |
cacāra hanumāṁstatra rāvaṇasya samīpataḥ || 15 ||

gr̥hādgr̥haṁ rākṣasānāmudyānāni ca vānaraḥ |
vīkṣamāṇo hyasaṁtrastaḥ prāsādāṁśca cacāra saḥ || 16 ||

avaplutya mahāvegaḥ prahastasya niveśanam |
tato:’nyatpupluve veśma mahāpārśvasya vīryavān || 17 ||

atha meghapratīkāśaṁ kuṁbhakarṇaniveśanam |
vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ || 18 ||

mahodarasya ca gr̥haṁ virūpākṣasya caiva hi |
vidyujjihvasya bhavanaṁ vidyunmālestathaiva ca || 19 ||

vajradaṁṣṭrasya ca tathā pupluve sa mahākapiḥ |
śukasya ca mahātejāḥ sāraṇasya ca dhīmataḥ || 20 ||

tathā ceṁdrajito veśma jagāma hariyūthapaḥ |
jaṁbumāleḥ sumāleśca jagāma harisattamaḥ || 21 ||

raśmiketośca bhavanaṁ sūryaśatrostathaiva ca |
vajrakāyasya ca tathā pupluve sa mahākapiḥ || 22 ||

dhūmrākṣasya ca saṁpāterbhavanaṁ mārutātmajaḥ |
vidyudrūpasya bhīmasya ghanasya vighanasya ca || 23 ||

śukanāsasya vakrasya śaṭhasya vikaṭasya ca |
hrasvakarṇasya daṁṣṭrasya romaśasya ca rakṣasaḥ || 24 || [brahma]

yuddhonmattasya mattasya dhvajagrīvasya rakṣasaḥ | [nādinaḥ]
vidyujjihveṁdrajihvānāṁ tathā hastimukhasya ca || 25 ||

karāḷasya piśācasya śoṇitākṣasya caiva hi |
kramamāṇaḥ krameṇaiva hanumānmārutātmajaḥ || 26 ||

teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ |
teṣāmr̥ddhimatāmr̥ddhiṁ dadarśa sa mahākapiḥ || 27 ||

sarveṣāṁ samatikramya bhavanāni samaṁtataḥ |
āsasādātha lakṣmīvān rākṣaseṁdraniveśanam || 28 ||

rāvaṇasyopaśāyinyo dadarśa harisattamaḥ |
vicaranhariśārdūlo rākṣasīrvikr̥tekṣaṇāḥ || 29 ||

śūlamudgarahastāśca śaktitomaradhāriṇīḥ |
dadarśa vividhāngulmāṁstasya rakṣaḥpatergr̥he || 30 ||

rākṣasāṁśca mahākāyānnānāpraharaṇodyatān |
raktān śvetān sitāṁścāpi harīṁścāpi mahājavān || 31 ||

kulīnānrūpasaṁpannāngajānparagajārujān |
niṣṭhitāngajaśikṣāyāmairāvatasamānyudhi || 32

nihaṁtr̥̄nparasainyānāṁ gr̥he tasmindadarśa saḥ |
kṣarataśca yathā meghān sravataśca yathā girīn || 33 ||

meghastanitanirghoṣāndurdharṣān samare paraiḥ |
sahasraṁ vāhinīstatra jāṁbūnadapariṣkr̥tāḥ || 34 ||

hemajālaparicchannāstaruṇādityasannibhāḥ |
dadarśa rākṣaseṁdrasya rāvaṇasya niveśane || 35 ||

śibikā vividhākārāḥ sa kapirmārutātmajaḥ |
latāgr̥hāṇi citrāṇi citraśālāgr̥hāṇi ca || 36 ||

krīḍāgr̥hāṇi cānyāni dāruparvatakānapi |
kāmasya gr̥hakaṁ ramyaṁ divāgr̥hakameva ca || 37 ||

dadarśa rākṣaseṁdrasya rāvaṇasya niveśane |
sa maṁdaragiriprakhyaṁ mayūrasthānasaṁkulam || 38 ||

dhvajayaṣṭibhirākīrṇaṁ dadarśa bhavanottamam |
anekaratnasaṁkīrṇaṁ nidhijālasamāvr̥tam || 39 || [samaṁtataḥ]

dhīraniṣṭhitakarmāṁtaṁ gr̥haṁ bhūtapateriva |
arcirbhiścāpi ratnānāṁ tejasā rāvaṇasya ca || 40 ||

virarājātha tadveśma raśmivāniva raśmibhiḥ |
jāṁbūnadamayānyeva śayanānyāsanāni ca || 41 ||

bhājanāni ca mukhyāni dadarśa hariyūthapaḥ |
madhvāsavakr̥takledaṁ maṇibhājanasaṁkulam || 42 ||

manoramamasaṁbādhaṁ kuberabhavanaṁ yathā |
nūpurāṇāṁ ca ghoṣeṇa kāṁcīnāṁ ninadena ca || 43 ||

mr̥daṁgatalaghoṣaiśca ghoṣavadbhirvināditam |
prāsādasaṁghātayutaṁ strīratnaśatasaṁkulam |
suvyūḍhakakṣyaṁ hanumānpraviveśa mahāgr̥ham || 44 ||

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye suṁdarakāṁḍe ṣaṣṭhaḥ sargaḥ || 6 ||

sundarakāṇḍa saptama sargaḥ(7)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed