Sundarakanda Sarga (Chapter) 7 – sundarakāṇḍa – saptama sargaḥ (7)


|| puṣpakadarśanam ||

sa vēśmajālaṁ balavāndadarśa
vyāsaktavaiḍūryasuvarṇajālam |
yathā mahatprāvr̥ṣi mēghajālaṁ
vidyutpinaddhaṁ sa vihaṅgajālam || 1 ||

nivēśanānāṁ vividhāśca śālāḥ
pradhānaśaṅkhāyudhacāpaśālāḥ |
manōharāścā:’pi punarviśālāḥ
dadarśa vēśmādriṣu candraśālāḥ || 2 ||

gr̥hāṇi nānāvasurājitāni
dēvāsuraiścāpi supūjitāni |
sarvaiśca dōṣaiḥ parivarjitāni
kapirdadarśa svabalārjitāni || 3 ||

tāni prayatnābhisamāhitāni
mayēna sākṣādiva nirmitāni |
mahītalē sarvaguṇōttarāṇi
dadarśa laṅkādhipatērgr̥hāṇi || 4 ||

tatō dadarśōcchritamēgharūpaṁ
manōharaṁ kāñcanacārurūpam |
rakṣō:’dhipasyātmabalānurūpaṁ
gr̥hōttamaṁ hyapratirūparūpam || 5 ||

mahītalē svargamiva prakīrṇaṁ
śriyā jvalantaṁ bahuratnakīrṇam |
nānātarūṇāṁ kusumāvakīrṇaṁ
girērivāgraṁ rajasāvakīrṇam || 6 ||

nārīpravēkairiva dīpyamānaṁ
taṭidbhirambhōdavadarcyamānam |
haṁsapravēkairiva vāhyamānaṁ
śriyā yutaṁ khē sukr̥tāṁ vimānam || 7 ||

yathā nagāgraṁ bahudhātucitraṁ
yathā nabhaśca grahacandracitram |
dadarśa yuktīkr̥tamēghacitraṁ
vimānaratnaṁ bahuratnacitram || 8 ||

mahī kr̥tā parvatarājipūrṇā
śailāḥ kr̥tā vr̥kṣavitānapūrṇāḥ |
vr̥kṣāḥ kr̥tāḥ puṣpavitānapūrṇāḥ
puṣpaṁ kr̥taṁ kēsarapatrapūrṇam || 9 ||

kr̥tāni vēśmāni ca pāṇḍurāṇi
tathā supuṣpāṇyapi puṣkarāṇi |
punaśca padmāni sakēsarāṇi
dhanyāni citrāṇi tathā vanāni || 10 ||

puṣpāhvayaṁ nāma virājamānaṁ
ratnaprabhābhiśca vivardhamānam |
vēśmōttamānāmapi cōccamānaṁ
mahākapistatra mahāvimānam || 11 ||

kr̥tāśca vaiḍūryamayā vihaṅgāḥ
rūpyapravālaiśca tathā vihaṅgāḥ |
citrāśca nānā vasubhirbhujaṅgāḥ
jātyānurūpāsturagāḥ śubhāṅgāḥ || 12 ||

pravālajāmbūnadapuṣpapakṣāḥ
salīlamāvarjitajihmapakṣāḥ |
kāmasya sākṣādiva bhānti pakṣāḥ
kr̥tā vihaṅgāḥ sumukhāḥ supakṣāḥ || 13 ||

niyujyamānāstu gajāḥ suhastāḥ
sakēsarāścōtpalapatrahastāḥ |
babhūva dēvī ca kr̥tā suhastā
lakṣmīstathā padmini padmahastā || 14 ||

itīva tadgr̥hamabhigamya śōbhanaṁ
savismayō nagamiva cāruśōbhanam |
punaśca tatparamasugandhi sundaraṁ
himātyayē nagamiva cārukandaram || 15 ||

tataḥ sa tāṁ kapirabhipatya pūjitāṁ
caran purīṁ daśamukhabāhupālitām |
adr̥śya tāṁ janakasutāṁ supūjitāṁ
suduḥkhitaḥ patiguṇavēganirjitām || 16 ||

tatastadā bahuvidhabhāvitātmanaḥ
kr̥tātmanō janakasutāṁ suvartmanaḥ |
apaśyatō:’bhavadatiduḥkhitaṁ manaḥ
sucakṣuṣaḥ pravicaratō mahātmanaḥ || 17 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptamaḥ sargaḥ || 7 ||

sundarakāṇḍa aṣṭama sargaḥ(8)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed