Sundarakanda Sarga (Chapter) 8 – sundarakāṇḍa – aṣṭama sargaḥ (8)


|| puṣpakānuvarṇanam ||

sa tasya madhyē bhavanasya saṁsthitaṁ
mahadvimānaṁ bahuratnacitritam | [maṇivajra]
prataptajāmbūnadajālakr̥trimaṁ
dadarśa vīraḥ pavanātmajaḥ kapiḥ || 1 ||

tadapramēyāpratikārakr̥trimaṁ
kr̥taṁ svayaṁ sādhviti viśvakarmaṇā |
divaṁ gataṁ vāyupathē pratiṣṭhitaṁ
vyarājatādityapathasya lakṣmavat || 2 ||

na tatra kiñcinna kr̥taṁ prayatnatō
na tatra kiñcinna maharharatnavat |
na tē viśēṣā niyatāḥ surēṣvapi
na tatra kiñcinna mahāviśēṣavat || 3 ||

tapaḥsamādhānaparākramārjitaṁ
manaḥsamādhānavicāracāriṇam |
anēkasaṁsthānaviśēṣanirmitaṁ
tatastatastulyaviśēṣadarśanam || 4 ||

manaḥ samādhāya tu śīghragāminaṁ
durāvaraṁ mārutatulyagāminam |
mahātmanāṁ puṇyakr̥tāṁ mahardhināṁ
yaśasvināmagryamudāmivālayam || 5 ||

viśēṣamālambya viśēṣasaṁsthitaṁ
vicitrakūṭaṁ bahukūṭamaṇḍitam |
manōbhirāmaṁ śaradindunirmalaṁ
vicitrakūṭaṁ śikharaṁ girēryathā || 6 ||

vahanti yaṁ kuṇḍalaśōbhitānanā
mahāśanā vyōmacarā niśācarāḥ |
vivr̥ttavidhvastaviśālalōcanā
mahājavā bhūtagaṇāḥ sahasraśaḥ || 7 ||

vasantapuṣpōtkaracārudarśanaṁ
vasantamāsādapi kāntadarśanam |
sa puṣpakaṁ tatra vimānamuttamaṁ
dadarśa tadvānaravīrasattamaḥ || 8 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭamaḥ sargaḥ || 8 ||

sundarakāṇḍa navama sargaḥ(9)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sundarakanda Sarga (Chapter) 8 – sundarakāṇḍa – aṣṭama sargaḥ (8)

  1. Pushpaka Vimana’s description is somewhat understandable, but cannot get the real meaning of the words in the slokas. It shall be nice if you can give a word-by-word meaning to digest the same.

Leave a Reply

error: Not allowed