Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| puṣpakānuvarṇanam ||
sa tasya madhyē bhavanasya saṁsthitaṁ
mahadvimānaṁ bahuratnacitritam | [maṇivajra]
prataptajāmbūnadajālakr̥trimaṁ
dadarśa vīraḥ pavanātmajaḥ kapiḥ || 1 ||
tadapramēyāpratikārakr̥trimaṁ
kr̥taṁ svayaṁ sādhviti viśvakarmaṇā |
divaṁ gataṁ vāyupathē pratiṣṭhitaṁ
vyarājatādityapathasya lakṣmavat || 2 ||
na tatra kiñcinna kr̥taṁ prayatnatō
na tatra kiñcinna maharharatnavat |
na tē viśēṣā niyatāḥ surēṣvapi
na tatra kiñcinna mahāviśēṣavat || 3 ||
tapaḥsamādhānaparākramārjitaṁ
manaḥsamādhānavicāracāriṇam |
anēkasaṁsthānaviśēṣanirmitaṁ
tatastatastulyaviśēṣadarśanam || 4 ||
manaḥ samādhāya tu śīghragāminaṁ
durāvaraṁ mārutatulyagāminam |
mahātmanāṁ puṇyakr̥tāṁ mahardhināṁ
yaśasvināmagryamudāmivālayam || 5 ||
viśēṣamālambya viśēṣasaṁsthitaṁ
vicitrakūṭaṁ bahukūṭamaṇḍitam |
manōbhirāmaṁ śaradindunirmalaṁ
vicitrakūṭaṁ śikharaṁ girēryathā || 6 ||
vahanti yaṁ kuṇḍalaśōbhitānanā
mahāśanā vyōmacarā niśācarāḥ |
vivr̥ttavidhvastaviśālalōcanā
mahājavā bhūtagaṇāḥ sahasraśaḥ || 7 ||
vasantapuṣpōtkaracārudarśanaṁ
vasantamāsādapi kāntadarśanam |
sa puṣpakaṁ tatra vimānamuttamaṁ
dadarśa tadvānaravīrasattamaḥ || 8 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭamaḥ sargaḥ || 8 ||
sundarakāṇḍa navama sargaḥ(9)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Pushpaka Vimana’s description is somewhat understandable, but cannot get the real meaning of the words in the slokas. It shall be nice if you can give a word-by-word meaning to digest the same.