Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| saṅkulāntaḥpuram ||
tasyālayavariṣṭhasya madhyē vipulamāyatam |
dadarśa bhavanaśrēṣṭhaṁ hanumānmārutātmajaḥ || 1 ||
ardhayōjanavistīrṇamāyataṁ yōjanaṁ hi tat |
bhavanaṁ rākṣasēndrasya bahuprāsādasaṅkulam || 2 ||
mārgamāṇastu vaidēhīṁ sītāmāyatalōcanām |
sarvataḥ paricakrāma hanumānarisūdanaḥ || 3 ||
uttamaṁ rākṣasāvāsaṁ hanumānavalōkayan |
āsasādātha lakṣmīvān rākṣasēndranivēśanam || 4 ||
caturviṣāṇairdviradaistriviṣāṇaistathaiva ca |
parikṣiptamasambādhaṁ rakṣyamāṇamudāyudhaiḥ || 5 ||
rākṣasībhiśca patnībhī rāvaṇasya nivēśanam |
āhr̥tābhiśca vikramya rājakanyābhirāvr̥tam || 6 ||
tannakramakarākīrṇaṁ timiṅgilajhaṣākulam |
vāyuvēgasamādhūtaṁ pannagairiva sāgaram || 7 ||
yā hi vaiśravaṇē lakṣmīryā cēndrē harivāhanē |
sā rāvaṇagr̥hē sarvā nityamēvānapāyinī || 8 ||
yā ca rājñaḥ kubērasya yamasya varuṇasya ca |
tādr̥śī tadviśiṣṭā vā r̥ddhī rakṣōgr̥hēṣviha || 9 ||
tasya harmyasya madhyasthaṁ vēśma cānyatsunirmitam |
bahuniryūhasaṅkīrṇaṁ dadarśa pavanātmajaḥ || 10 ||
brahmaṇō:’rthē kr̥taṁ divyaṁ divi yadviśvakarmaṇā |
vimānaṁ puṣpakaṁ nāma sarvaratnavibhūṣitam || 11 ||
parēṇa tapasā lēbhē yatkubēraḥ pitāmahāt |
kubēramōjasā jitvā lēbhē tadrākṣasēśvaraḥ || 12 ||
īhāmr̥gasamāyuktaiḥ kārtasvarahiraṇmayaiḥ |
sukr̥tairācitaṁ stambhaiḥ pradīptamiva ca śriyā || 13 ||
mērumandarasaṅkāśairullikhadbhirivāmbaram |
kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṅkr̥tam || 14 ||
jvalanārkapratīkāśaṁ sukr̥taṁ viśvakarmaṇā |
hēmasōpānasamyuktaṁ cārupravaravēdikam || 15 ||
jālavātāyanairyuktaṁ kāñcanaiḥ sphāṭikairapi |
indranīlamahānīlamaṇipravaravēdikam || 16 ||
vidrumēṇa vicitrēṇa maṇibhiśca mahādhanaiḥ |
nistulābhiśca muktābhistalēnābhivirājitam || 17 ||
candanēna ca raktēna tapanīyanibhēna ca |
supuṇyagandhinā yuktamādityataruṇōpamam || 18 ||
kūṭāgārairvarākārairvividhaiḥ samalaṅkr̥tam |
vimānaṁ puṣpakaṁ divyamārurōha mahākapiḥ || 19 ||
tatrasthaḥ sa tadā gandhaṁ pānabhakṣyānnasambhavam |
divyaṁ sammūrchitaṁ jighradrūpavantamivānilam || 20 ||
sa gandhastaṁ mahāsattvaṁ bandhurbandhumivōttamam |
ita ēhītyuvācēva tatra yatra sa rāvaṇaḥ || 21 ||
tatastāṁ prasthitaḥ śālāṁ dadarśa mahatīṁ śubhām |
rāvaṇasya manaḥkāntāṁ kāntāmiva varastriyam || 22 ||
maṇisōpānavikr̥tāṁ hēmajālavirājitām | [vibhūṣitām]
sphāṭikairāvr̥tatalāṁ dantāntaritarūpikām || 23 ||
muktābhiśca pravālaiśca rūpyacāmīkarairapi |
vibhūṣitāṁ maṇistambhaiḥ subahustambhabhūṣitām || 24 ||
samairr̥jubhiratyuccaiḥ samantātsuvibhūṣitaiḥ |
stambhaiḥ pakṣairivātyuccairdivaṁ samprasthitāmiva || 25 ||
mahatyā kuthayāstīrṇāṁ pr̥thivīlakṣaṇāṅkayā |
pr̥thivīmiva vistīrṇāṁ sarāṣṭragr̥hamālinīm || 26 ||
nāditāṁ mattavihagairdivyagandhādhivāsitām |
parārdhyāstaraṇōpētāṁ rakṣōdhipaniṣēvitām || 27 ||
dhūmrāmagarudhūpēna vimalāṁ haṁsapāṇḍurām |
citrāṁ puṣpōpahārēṇa kalmāṣīmiva suprabhām || 28 ||
manaḥsaṁhlādajananīṁ varṇasyāpi prasādinīm |
tāṁ śōkanāśinīṁ divyāṁ śriyaḥ sañjananīmiva || 29 ||
indriyāṇīndriyārthaiśca pañcapañcabhiruttamaiḥ |
tarpayāmāsa mātēva tadā rāvaṇapālitā || 30 ||
svargō:’yaṁ dēvalōkō:’yamindrasyēyaṁ purī bhavēt |
siddhirvēyaṁ parā hi syādityamanyata mārutiḥ || 31 ||
pradhyāyata ivāpaśyatpradīpāṁstatra kāñcanān |
dhūrtāniva mahādhūrtairdēvanēna parājitān || 32 ||
dīpānāṁ ca prakāśēna tējasā rāvaṇasya ca |
arcirbhirbhūṣaṇānāṁ ca pradīptētyabhyamanyata || 33 ||
tatō:’paśyatkuthāsīnaṁ nānāvarṇāmbarasrajam |
sahasraṁ varanārīṇāṁ nānāvēṣavibhūṣitam || 34 ||
parivr̥ttē:’rdharātrē tu pānanidrāvaśaṁ gatam |
krīḍitvōparataṁ rātrau suṣvāpa balavattadā || 35 ||
tatprasuptaṁ virurucē niḥśabdāntarabhūṣaṇam |
niḥśabdahaṁsabhramaraṁ yathā padmavanaṁ mahat || 36 ||
tāsāṁ saṁvr̥tadantāni mīlitākṣāṇi mārutiḥ |
apaśyatpadmagandhīni vadanāni suyōṣitām || 37 ||
prabuddhānīva padmāni tāsāṁ bhūtvā kṣapākṣayē |
punaḥ saṁvr̥tapatrāṇi rātrāviva babhustadā || 38 ||
imāni mukhapadmāni niyataṁ mattaṣaṭpadāḥ |
ambujānīva phullāni prārthayanti punaḥ punaḥ || 39 ||
iti cāmanyata śrīmānupapattyā mahākapiḥ |
mēnē hi guṇatastāni samāni salilōdbhavaiḥ || 40 ||
sā tasya śuśubhē śālā tābhiḥ strībhirvirājitā |
śāradīva prasannā dyaustārābhirabhiśōbhitā || 41 ||
sa ca tābhiḥ parivr̥taḥ śuśubhē rākṣasādhipaḥ |
yathā hyuḍupatiḥ śrīmāṁstārābhirabhisaṁvr̥taḥ || 42 ||
yāścyavantē:’mbarāttārāḥ puṇyaśēṣasamāvr̥tāḥ |
imāstāḥ saṅgatāḥ kr̥tsnā iti mēnē haristadā || 43 ||
tārāṇāmiva suvyaktaṁ mahatīnāṁ śubhārciṣām |
prabhā varṇaprasādāśca virējustatra yōṣitām || 44 ||
vyāvr̥ttagurupīnasrakprakīrṇavarabhūṣaṇāḥ |
pānavyāyāmakālēṣu nidrāpahr̥tacētasaḥ || 45 ||
vyāvr̥ttatilakāḥ kāścitkāścidudbhrāntanūpurāḥ |
pārśvē galitahārāśca kāścitparamayōṣitaḥ || 46 ||
muktāhārāvr̥tāścānyāḥ kāścidvisrastavāsasaḥ |
vyāviddharaśanādāmāḥ kiśōrya iva vāhitāḥ || 47 ||
sukuṇḍaladharāścānyā vicchinnamr̥ditasrajaḥ |
gajēndramr̥ditāḥ phullā latā iva mahāvanē || 48 ||
candrāṁśukiraṇābhāśca hārāḥ kāsāñcidutkaṭāḥ |
haṁsā iva babhuḥ suptāḥ stanamadhyēṣu yōṣitām || 49 ||
aparāsāṁ ca vaiḍūryāḥ kādambā iva pakṣiṇaḥ |
hēmasūtrāṇi cānyāsāṁ cakravākā ivābhavan || 50 ||
haṁsakāraṇḍavākīrṇāścakravākōpaśōbhitāḥ |
āpagā iva tā rējurjaghanaiḥ pulinairiva || 51 ||
kiṅkiṇījālasaṅkōśāstā haimavipulāmbujāḥ |
bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ || 52 ||
mr̥duṣvaṅgēṣu kāsāñcitkucāgrēṣu ca saṁsthitāḥ |
babhūvurbhūṣaṇānīva śubhā bhūṣaṇarājayaḥ || 53 ||
aṁśukāntāśca kāsāñcinmukhamārutakampitāḥ |
uparyupari vaktrāṇāṁ vyādhūyantē punaḥ punaḥ || 54 ||
tāḥ patākā ivōddhūtāḥ patnīnāṁ ruciraprabhāḥ |
nānāvarṇaḥ suvarṇānāṁ vaktramūlēṣu rējirē || 55 ||
vavalguścātra kāsāñcitkuṇḍalāni śubhārciṣām |
mukhamārutasaṁsargānmandaṁ mandaṁ suyōṣitām || 56 ||
śarkarāsavagandhaiśca prakr̥tyā surabhiḥ sukhaḥ |
tāsāṁ vadananiḥśvāsaḥ siṣēvē rāvaṇaṁ tadā || 57 ||
rāvaṇānanaśaṅkāśca kāścidrāvaṇayōṣitaḥ |
mukhāni sma sapatnīnāmupājighranpunaḥ punaḥ || 58 ||
atyarthaṁ saktamanasō rāvaṇē tā varastriyaḥ |
asvatantrāḥ sapatnīnāṁ priyamēvācaraṁstadā || 59 ||
bāhūnupanidhāyānyāḥ pārihāryavibhūṣitān |
aṁśukāni ca ramyāṇi pramadāstatra śiśyirē || 60 ||
anyā vakṣasi cānyasyāstasyāḥ kāścitpunarbhujam |
aparā tvaṅkamanyasyāstasyāścāpyaparā bhujau || 61 ||
ūrupārśvakaṭīpr̥ṣṭhamanyōnyasya samāśritāḥ |
parasparaniviṣṭāṅgyō madasnēhavaśānugāḥ || 62 ||
anyōnyasyāṅgasaṁsparśātprīyamāṇāḥ sumadhyamāḥ |
ēkīkr̥tabhujāḥ sarvāḥ suṣupustatra yōṣitaḥ || 63 ||
anyōnyabhujasūtrēṇa strīmālā grathitā hi sā |
mālēva grathitā sūtrē śuśubhē mattaṣaṭpadā || 64 ||
latānāṁ mādhavē māsi phullānāṁ vāyusēvanāt |
anyōnyamālāgrathitaṁ saṁsaktakusumōccayam || 65 ||
vyativēṣṭitasuskandhamanyōnyabhramarākulam |
āsīdvanamivōddhūtaṁ strīvanaṁ rāvaṇasya tat || 66 ||
ucitēṣvapi suvyaktaṁ na tāsāṁ yōṣitāṁ tadā |
vivēkaḥ śakya ādhātuṁ bhūṣaṇāṅgāmbarasrajām || 67 ||
rāvaṇē sukhasaṁviṣṭē tāḥ striyō vividhaprabhāḥ |
jvalantaḥ kāñcanā dīpāḥ praikṣantānimiṣā iva || 68 ||
rājarṣipitr̥daityānāṁ gandharvāṇāṁ ca yōṣitaḥ |
rākṣasānāṁ ca yāḥ kanyāstasya kāmavaśaṁ gatāḥ || 69 ||
yuddhakāmēna tāḥ sarvā rāvaṇēna hr̥tāḥ striyaḥ |
samadā madanēnaiva mōhitāḥ kāścidāgatāḥ || 70 ||
na tatra kāścitpramadāḥ prasahya
vīryōpapannēna guṇēna labdhāḥ |
na cānyakāmāpi na cānyapūrvā
vinā varārhāṁ janakātmajāṁ tām || 71 ||
na cākulīnā na ca hīnarūpā
nādakṣiṇā nānupacārayuktā |
bhāryā:’bhavattasya na hīnasattvā
na cāpi kāntasya na kāmanīyā || 72 ||
babhūva buddhistu harīśvarasya
yadīdr̥śī rāghavadharmapatnī |
imā yathā rākṣasarājabhāryāḥ
sujātamasyēti hi sādhubuddhēḥ || 73 ||
punaśca sō:’cintayadārtarūpō
dhruvaṁ viśiṣṭā guṇatō hi sītā |
athāyamasyāṁ kr̥tavānmahātmā
laṅkēśvaraḥ kaṣṭamanāryakarma || 74 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē navamaḥ sargaḥ || 9 ||
sundarakāṇḍa daśamaḥ sargaḥ(10)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.