Sundarakanda Sarga (Chapter) 9 – sundarakāṇḍa – navama sargaḥ (9)


|| saṅkulāntaḥpuram ||

tasyālayavariṣṭhasya madhyē vipulamāyatam |
dadarśa bhavanaśrēṣṭhaṁ hanumānmārutātmajaḥ || 1 ||

ardhayōjanavistīrṇamāyataṁ yōjanaṁ hi tat |
bhavanaṁ rākṣasēndrasya bahuprāsādasaṅkulam || 2 ||

mārgamāṇastu vaidēhīṁ sītāmāyatalōcanām |
sarvataḥ paricakrāma hanumānarisūdanaḥ || 3 ||

uttamaṁ rākṣasāvāsaṁ hanumānavalōkayan |
āsasādātha lakṣmīvān rākṣasēndranivēśanam || 4 ||

caturviṣāṇairdviradaistriviṣāṇaistathaiva ca |
parikṣiptamasambādhaṁ rakṣyamāṇamudāyudhaiḥ || 5 ||

rākṣasībhiśca patnībhī rāvaṇasya nivēśanam |
āhr̥tābhiśca vikramya rājakanyābhirāvr̥tam || 6 ||

tannakramakarākīrṇaṁ timiṅgilajhaṣākulam |
vāyuvēgasamādhūtaṁ pannagairiva sāgaram || 7 ||

yā hi vaiśravaṇē lakṣmīryā cēndrē harivāhanē |
sā rāvaṇagr̥hē sarvā nityamēvānapāyinī || 8 ||

yā ca rājñaḥ kubērasya yamasya varuṇasya ca |
tādr̥śī tadviśiṣṭā vā r̥ddhī rakṣōgr̥hēṣviha || 9 ||

tasya harmyasya madhyasthaṁ vēśma cānyatsunirmitam |
bahuniryūhasaṅkīrṇaṁ dadarśa pavanātmajaḥ || 10 ||

brahmaṇō:’rthē kr̥taṁ divyaṁ divi yadviśvakarmaṇā |
vimānaṁ puṣpakaṁ nāma sarvaratnavibhūṣitam || 11 ||

parēṇa tapasā lēbhē yatkubēraḥ pitāmahāt |
kubēramōjasā jitvā lēbhē tadrākṣasēśvaraḥ || 12 ||

īhāmr̥gasamāyuktaiḥ kārtasvarahiraṇmayaiḥ |
sukr̥tairācitaṁ stambhaiḥ pradīptamiva ca śriyā || 13 ||

mērumandarasaṅkāśairullikhadbhirivāmbaram |
kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṅkr̥tam || 14 ||

jvalanārkapratīkāśaṁ sukr̥taṁ viśvakarmaṇā |
hēmasōpānasamyuktaṁ cārupravaravēdikam || 15 ||

jālavātāyanairyuktaṁ kāñcanaiḥ sphāṭikairapi |
indranīlamahānīlamaṇipravaravēdikam || 16 ||

vidrumēṇa vicitrēṇa maṇibhiśca mahādhanaiḥ |
nistulābhiśca muktābhistalēnābhivirājitam || 17 ||

candanēna ca raktēna tapanīyanibhēna ca |
supuṇyagandhinā yuktamādityataruṇōpamam || 18 ||

kūṭāgārairvarākārairvividhaiḥ samalaṅkr̥tam |
vimānaṁ puṣpakaṁ divyamārurōha mahākapiḥ || 19 ||

tatrasthaḥ sa tadā gandhaṁ pānabhakṣyānnasambhavam |
divyaṁ sammūrchitaṁ jighradrūpavantamivānilam || 20 ||

sa gandhastaṁ mahāsattvaṁ bandhurbandhumivōttamam |
ita ēhītyuvācēva tatra yatra sa rāvaṇaḥ || 21 ||

tatastāṁ prasthitaḥ śālāṁ dadarśa mahatīṁ śubhām |
rāvaṇasya manaḥkāntāṁ kāntāmiva varastriyam || 22 ||

maṇisōpānavikr̥tāṁ hēmajālavirājitām | [vibhūṣitām]
sphāṭikairāvr̥tatalāṁ dantāntaritarūpikām || 23 ||

muktābhiśca pravālaiśca rūpyacāmīkarairapi |
vibhūṣitāṁ maṇistambhaiḥ subahustambhabhūṣitām || 24 ||

samairr̥jubhiratyuccaiḥ samantātsuvibhūṣitaiḥ |
stambhaiḥ pakṣairivātyuccairdivaṁ samprasthitāmiva || 25 ||

mahatyā kuthayāstīrṇāṁ pr̥thivīlakṣaṇāṅkayā |
pr̥thivīmiva vistīrṇāṁ sarāṣṭragr̥hamālinīm || 26 ||

nāditāṁ mattavihagairdivyagandhādhivāsitām |
parārdhyāstaraṇōpētāṁ rakṣōdhipaniṣēvitām || 27 ||

dhūmrāmagarudhūpēna vimalāṁ haṁsapāṇḍurām |
citrāṁ puṣpōpahārēṇa kalmāṣīmiva suprabhām || 28 ||

manaḥsaṁhlādajananīṁ varṇasyāpi prasādinīm |
tāṁ śōkanāśinīṁ divyāṁ śriyaḥ sañjananīmiva || 29 ||

indriyāṇīndriyārthaiśca pañcapañcabhiruttamaiḥ |
tarpayāmāsa mātēva tadā rāvaṇapālitā || 30 ||

svargō:’yaṁ dēvalōkō:’yamindrasyēyaṁ purī bhavēt |
siddhirvēyaṁ parā hi syādityamanyata mārutiḥ || 31 ||

pradhyāyata ivāpaśyatpradīpāṁstatra kāñcanān |
dhūrtāniva mahādhūrtairdēvanēna parājitān || 32 ||

dīpānāṁ ca prakāśēna tējasā rāvaṇasya ca |
arcirbhirbhūṣaṇānāṁ ca pradīptētyabhyamanyata || 33 ||

tatō:’paśyatkuthāsīnaṁ nānāvarṇāmbarasrajam |
sahasraṁ varanārīṇāṁ nānāvēṣavibhūṣitam || 34 ||

parivr̥ttē:’rdharātrē tu pānanidrāvaśaṁ gatam |
krīḍitvōparataṁ rātrau suṣvāpa balavattadā || 35 ||

tatprasuptaṁ virurucē niḥśabdāntarabhūṣaṇam |
niḥśabdahaṁsabhramaraṁ yathā padmavanaṁ mahat || 36 ||

tāsāṁ saṁvr̥tadantāni mīlitākṣāṇi mārutiḥ |
apaśyatpadmagandhīni vadanāni suyōṣitām || 37 ||

prabuddhānīva padmāni tāsāṁ bhūtvā kṣapākṣayē |
punaḥ saṁvr̥tapatrāṇi rātrāviva babhustadā || 38 ||

imāni mukhapadmāni niyataṁ mattaṣaṭpadāḥ |
ambujānīva phullāni prārthayanti punaḥ punaḥ || 39 ||

iti cāmanyata śrīmānupapattyā mahākapiḥ |
mēnē hi guṇatastāni samāni salilōdbhavaiḥ || 40 ||

sā tasya śuśubhē śālā tābhiḥ strībhirvirājitā |
śāradīva prasannā dyaustārābhirabhiśōbhitā || 41 ||

sa ca tābhiḥ parivr̥taḥ śuśubhē rākṣasādhipaḥ |
yathā hyuḍupatiḥ śrīmāṁstārābhirabhisaṁvr̥taḥ || 42 ||

yāścyavantē:’mbarāttārāḥ puṇyaśēṣasamāvr̥tāḥ |
imāstāḥ saṅgatāḥ kr̥tsnā iti mēnē haristadā || 43 ||

tārāṇāmiva suvyaktaṁ mahatīnāṁ śubhārciṣām |
prabhā varṇaprasādāśca virējustatra yōṣitām || 44 ||

vyāvr̥ttagurupīnasrakprakīrṇavarabhūṣaṇāḥ |
pānavyāyāmakālēṣu nidrāpahr̥tacētasaḥ || 45 ||

vyāvr̥ttatilakāḥ kāścitkāścidudbhrāntanūpurāḥ |
pārśvē galitahārāśca kāścitparamayōṣitaḥ || 46 ||

muktāhārāvr̥tāścānyāḥ kāścidvisrastavāsasaḥ |
vyāviddharaśanādāmāḥ kiśōrya iva vāhitāḥ || 47 ||

sukuṇḍaladharāścānyā vicchinnamr̥ditasrajaḥ |
gajēndramr̥ditāḥ phullā latā iva mahāvanē || 48 ||

candrāṁśukiraṇābhāśca hārāḥ kāsāñcidutkaṭāḥ |
haṁsā iva babhuḥ suptāḥ stanamadhyēṣu yōṣitām || 49 ||

aparāsāṁ ca vaiḍūryāḥ kādambā iva pakṣiṇaḥ |
hēmasūtrāṇi cānyāsāṁ cakravākā ivābhavan || 50 ||

haṁsakāraṇḍavākīrṇāścakravākōpaśōbhitāḥ |
āpagā iva tā rējurjaghanaiḥ pulinairiva || 51 ||

kiṅkiṇījālasaṅkōśāstā haimavipulāmbujāḥ |
bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ || 52 ||

mr̥duṣvaṅgēṣu kāsāñcitkucāgrēṣu ca saṁsthitāḥ |
babhūvurbhūṣaṇānīva śubhā bhūṣaṇarājayaḥ || 53 ||

aṁśukāntāśca kāsāñcinmukhamārutakampitāḥ |
uparyupari vaktrāṇāṁ vyādhūyantē punaḥ punaḥ || 54 ||

tāḥ patākā ivōddhūtāḥ patnīnāṁ ruciraprabhāḥ |
nānāvarṇaḥ suvarṇānāṁ vaktramūlēṣu rējirē || 55 ||

vavalguścātra kāsāñcitkuṇḍalāni śubhārciṣām |
mukhamārutasaṁsargānmandaṁ mandaṁ suyōṣitām || 56 ||

śarkarāsavagandhaiśca prakr̥tyā surabhiḥ sukhaḥ |
tāsāṁ vadananiḥśvāsaḥ siṣēvē rāvaṇaṁ tadā || 57 ||

rāvaṇānanaśaṅkāśca kāścidrāvaṇayōṣitaḥ |
mukhāni sma sapatnīnāmupājighranpunaḥ punaḥ || 58 ||

atyarthaṁ saktamanasō rāvaṇē tā varastriyaḥ |
asvatantrāḥ sapatnīnāṁ priyamēvācaraṁstadā || 59 ||

bāhūnupanidhāyānyāḥ pārihāryavibhūṣitān |
aṁśukāni ca ramyāṇi pramadāstatra śiśyirē || 60 ||

anyā vakṣasi cānyasyāstasyāḥ kāścitpunarbhujam |
aparā tvaṅkamanyasyāstasyāścāpyaparā bhujau || 61 ||

ūrupārśvakaṭīpr̥ṣṭhamanyōnyasya samāśritāḥ |
parasparaniviṣṭāṅgyō madasnēhavaśānugāḥ || 62 ||

anyōnyasyāṅgasaṁsparśātprīyamāṇāḥ sumadhyamāḥ |
ēkīkr̥tabhujāḥ sarvāḥ suṣupustatra yōṣitaḥ || 63 ||

anyōnyabhujasūtrēṇa strīmālā grathitā hi sā |
mālēva grathitā sūtrē śuśubhē mattaṣaṭpadā || 64 ||

latānāṁ mādhavē māsi phullānāṁ vāyusēvanāt |
anyōnyamālāgrathitaṁ saṁsaktakusumōccayam || 65 ||

vyativēṣṭitasuskandhamanyōnyabhramarākulam |
āsīdvanamivōddhūtaṁ strīvanaṁ rāvaṇasya tat || 66 ||

ucitēṣvapi suvyaktaṁ na tāsāṁ yōṣitāṁ tadā |
vivēkaḥ śakya ādhātuṁ bhūṣaṇāṅgāmbarasrajām || 67 ||

rāvaṇē sukhasaṁviṣṭē tāḥ striyō vividhaprabhāḥ |
jvalantaḥ kāñcanā dīpāḥ praikṣantānimiṣā iva || 68 ||

rājarṣipitr̥daityānāṁ gandharvāṇāṁ ca yōṣitaḥ |
rākṣasānāṁ ca yāḥ kanyāstasya kāmavaśaṁ gatāḥ || 69 ||

yuddhakāmēna tāḥ sarvā rāvaṇēna hr̥tāḥ striyaḥ |
samadā madanēnaiva mōhitāḥ kāścidāgatāḥ || 70 ||

na tatra kāścitpramadāḥ prasahya
vīryōpapannēna guṇēna labdhāḥ |
na cānyakāmāpi na cānyapūrvā
vinā varārhāṁ janakātmajāṁ tām || 71 ||

na cākulīnā na ca hīnarūpā
nādakṣiṇā nānupacārayuktā |
bhāryā:’bhavattasya na hīnasattvā
na cāpi kāntasya na kāmanīyā || 72 ||

babhūva buddhistu harīśvarasya
yadīdr̥śī rāghavadharmapatnī |
imā yathā rākṣasarājabhāryāḥ
sujātamasyēti hi sādhubuddhēḥ || 73 ||

punaśca sō:’cintayadārtarūpō
dhruvaṁ viśiṣṭā guṇatō hi sītā |
athāyamasyāṁ kr̥tavānmahātmā
laṅkēśvaraḥ kaṣṭamanāryakarma || 74 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē navamaḥ sargaḥ || 9 ||

sundarakāṇḍa daśamaḥ sargaḥ(10)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed