Sundarakanda Sarga (Chapter) 10 – sundarakāṇḍa – daśamaḥ sargaḥ (10)


|| mandōdarīdarśanam ||

tatra divyōpamaṁ mukhyaṁ sphāṭikaṁ ratnabhūṣitam |
avēkṣamāṇō hanumān dadarśa śayanāsanam || 1 ||

dāntakāñcanacitrāṅgairvaiḍūryaiśca varāsanaiḥ |
mahārhāstaraṇōpētairupapannaṁ mahādhanaiḥ || 2 ||

tasya caikatamē dēśē sō:’gryamālāvibhūṣitam |
dadarśa pāṇḍuraṁ chatraṁ tārādhipatisannibham || 3 ||

jātarūpaparikṣiptaṁ citrabhānusamaprabham |
aśōkamālāvitataṁ dadarśa paramāsanam || 4 ||

vālavyajanahastābhirvījyamānaṁ samantataḥ |
gandhaiśca vividhairjuṣṭaṁ varadhūpēna dhūpitam || 5 ||

paramāstaraṇāstīrṇamāvikājinasaṁvr̥tam |
dāmabhirvaramālyānāṁ samantādupaśōbhitam || 6 ||

tasmin jīmūtasaṅkāśaṁ pradīptōttamakuṇḍalam |
lōhitākṣaṁ mahābāhuṁ mahārajatavāsasam || 7 ||

lōhitēnānuliptāṅgaṁ candanēna sugandhinā |
sandhyāraktamivākāśē tōyadaṁ sataṭidgaṇam || 8 ||

vr̥tamābharaṇairdivyaiḥ surūpaṁ kāmarūpiṇam |
savr̥kṣavanagulmāḍhyaṁ prasuptamiva mandaram || 9 ||

krīḍitvōparataṁ rātrau varābharaṇabhūṣitam |
priyaṁ rākṣasakanyānāṁ rākṣasānāṁ sukhāvaham || 10 ||

pītvāpyuparataṁ cāpi dadarśa sa mahākapiḥ |
bhāsvarē śayanē vīraṁ prasuptaṁ rākṣasādhipam || 11 ||

niḥśvasantaṁ yathā nāgaṁ rāvaṇaṁ vānararṣabhaḥ |
āsādya paramōdvignaḥ sō:’pāsarpatsubhītavat || 12 ||

athārōhaṇamāsādya vēdikāntaramāśritaḥ |
suptaṁ rākṣasaśārdūlaṁ prēkṣatē sma mahākapiḥ || 13 ||

śuśubhē rākṣasēndrasya svapataḥ śayanōttamam |
gandhahastini saṁviṣṭē yathā prasravaṇaṁ mahat || 14 ||

kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ |
vikṣiptau rākṣasēndrasya bhujāvindradhvajōpamau || 15 ||

airāvataviṣāṇāgrairāpīḍanakr̥tavraṇau |
vajrōllikhitapīnāṁsau viṣṇucakraparikṣatau || 16 ||

pīnau samasujātāṁsau saṅgatau balasamyutau |
sulakṣaṇanakhāṅguṣṭhau svaṅgulīyakalakṣitau || 17 || [-tala]

saṁhatau parighākārau vr̥ttau karikarōpamau |
vikṣiptau śayanē śubhrē pañcaśīrṣāvivōragau || 18 ||

śaśakṣatajakalpēna suśītēna sugandhinā |
candanēna parārdhyēna svanuliptau svalaṅkr̥tau || 19 ||

uttamastrīvimr̥ditau gandhōttamaniṣēvitau |
yakṣapannagagandharvadēvadānavarāviṇau || 20 ||

dadarśa sa kapistasya bāhū śayanasaṁsthitau |
mandarasyāntarē suptau mahāhī ruṣitāviva || 21 ||

tābhyāṁ sa paripūrṇābhyāṁ bhujābhyāṁ rākṣasēśvaraḥ |
śuśubhē:’calasaṅkāśaḥ śr̥ṅgābhyāmiva mandaraḥ || 22 ||

cūtapunnāgasurabhirvakulōttamasamyutaḥ |
mr̥ṣṭānnarasasamyuktaḥ pānagandhapuraḥsaraḥ || 23 ||

tasya rākṣasasiṁhasya niścakrāma mahāmukhāt |
śayānasya viniḥśvāsaḥ pūrayanniva tadgr̥ham || 24 ||

muktāmaṇivicitrēṇa kāñcanēna virājitam |
mukuṭēnāpavr̥ttēna kuṇḍalōjjvalitānanam || 25 ||

raktacandanadigdhēna tathā hārēṇa śōbhinā |
pīnāyataviśālēna vakṣasābhivirājitam || 26 ||

pāṇḍarēṇāpaviddhēna kṣaumēṇa kṣatajēkṣaṇam |
mahārhēṇa susaṁvītaṁ pītēnōttamavāsasā || 27 ||

māṣarāśipratīkāśaṁ niḥśvasantaṁ bhujaṅgavat |
gāṅgē mahati tōyāntē prasuptamiva kuñjaram || 28 ||

caturbhiḥ kāñcanairdīpairdīpyamānacaturdiśam |
prakāśīkr̥tasarvāṅgaṁ mēghaṁ vidyudgaṇairiva || 29 ||

pādamūlagatāścāpi dadarśa sumahātmanaḥ |
patnīḥ sa priyabhāryasya tasya rakṣaḥpatērgr̥hē || 30 ||

śaśiprakāśavadanāścārukuṇḍalabhūṣitāḥ |
amlānamālyābharaṇā dadarśa hariyūthapaḥ || 31 ||

nr̥ttavāditrakuśalā rākṣasēndrabhujāṅkagāḥ |
varābharaṇadhāriṇyō niṣaṇṇā dadr̥śē hariḥ || 32 ||

vajravaiḍūryagarbhāṇi śravaṇāntēṣu yōṣitām |
dadarśa tāpanīyāni kuṇḍalānyaṅgadāni ca || 33 ||

tāsāṁ candrōpamairvaktraiḥ śubhairlalitakuṇḍalaiḥ |
virarāja vimānaṁ tannabhastārāgaṇairiva || 34 ||

madavyāyāmakhinnāstā rākṣasēndrasya yōṣitaḥ |
tēṣu tēṣvavakāśēṣu prasuptāstanumadhyamāḥ || 35 ||

aṅgahāraistathaivānyā kōmalairnr̥ttaśālinī |
vinyastaśubhasarvāṅgī prasuptā varavarṇinī || 36 ||

kācidvīṇāṁ pariṣvajya prasuptā samprakāśatē |
mahānadīprakīrṇēva nalinī pōtamāśritā || 37 ||

anyā kakṣagatēnaiva maḍḍukēnāsitēkṣaṇā |
prasuptā bhāminī bhāti bālaputrēva vatsalā || 38 ||

paṭahaṁ cārusarvāṅgī pīḍya śētē śubhastanī |
cirasya ramaṇaṁ labdhvā pariṣvajyēva bhāminī || 39 ||

kācidvaṁśaṁ pariṣvajya suptā kamalalōcanā |
rahaḥ priyatamaṁ gr̥hya sakāmēva ca kāminī || 40 ||

vipañcīṁ parigr̥hyānyā niyatā nr̥ttaśālinī |
nidrāvaśamanuprāptā sahakāntēva bhāminī || 41 ||

anyā kanakasaṅkāśairmr̥dupīnairmanōramaiḥ |
mr̥daṅgaṁ paripīḍyāṅgaiḥ prasuptā mattalōcanā || 42 ||

bhujapārśvāntarasthēna kakṣagēna kr̥śōdarī |
paṇavēna sahānindyā suptā madakr̥taśramā || 43 ||

ḍiṇḍimaṁ parigr̥hyānyā tathaivāsaktaḍiṇḍimā |
prasuptā taruṇaṁ vatsamupagūhyēva bhāminī || 44 ||

kācidāḍambaraṁ nārī bhujasamyōgapīḍitam |
kr̥tvā kamalapatrākṣī prasuptā madamōhitā || 45 ||

kalaśīmapaviddhyānyā prasuptā bhāti bhāminī |
vasantē puṣpaśabalā mālēva parimārjitā || 46 ||

pāṇibhyāṁ ca kucau kācitsuvarṇakalaśōpamau |
upagūhyābalā suptā nidrābalaparājitā || 47 ||

anyā kamalapatrākṣī pūrṇēndusadr̥śānanā |
anyāmāliṅgya suśrōṇīṁ prasuptā madavihvalā || 48 ||

ātōdyāni vicitrāṇi pariṣvajyāparāḥ striyaḥ |
nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukāniva || 49 ||

tāsāmēkāntavinyastē śayānāṁ śayanē śubhē |
dadarśa rūpasampannāmaparāṁ sa kapiḥ striyam || 50 ||

muktāmaṇisamāyuktairbhūṣaṇaiḥ suvibhūṣitām |
vibhūṣayantīmiva tatsvaśriyā bhavanōttamam || 51 ||

gaurīṁ kanakavarṇāṅgīmiṣṭāmantaḥpurēśvarīm |
kapirmandōdarīṁ tatra śayānāṁ cārurūpiṇīm || 52 ||

sa tāṁ dr̥ṣṭvā mahābāhurbhūṣitāṁ mārutātmajaḥ |
tarkayāmāsa sītēti rūpayauvanasampadā |
harṣēṇa mahatā yuktō nananda hariyūthapaḥ || 53 ||

āsphōṭayāmāsa cucumba pucchaṁ
nananda cikrīḍa jagau jagāma |
stambhānarōhannipapāta bhūmau
nidarśayansvāṁ prakr̥tiṁ kapīnām || 54 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē daśamaḥ sargaḥ || 10 ||

sundarakāṇḍa ēkādaśa sargaḥ(11)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed