Sundarakanda Sarga (Chapter) 11 – sundarakāṇḍa – ēkādaśa sargaḥ (11)


|| pānabhūmivicayaḥ ||

avadhūya ca tāṁ buddhiṁ babhūvāvasthitastadā |
jagāma cāparāṁ cintāṁ sītāṁ prati mahākapiḥ || 1 ||

na rāmēṇa viyuktā sā svaptumarhati bhāminī |
na bhōktuṁ nāpyalaṅkartuṁ na pānamupasēvitum || 2 ||

nānyaṁ naramupasthātuṁ surāṇāmapi cēśvaram |
na hi rāmasamaḥ kaścidvidyatē tridaśēṣvapi || 3 ||

anyēyamiti niścitya pānabhūmau cacāra saḥ |
krīḍitēnāparāḥ klāntā gītēna ca tathāparāḥ || 4 ||

nr̥ttēna cāparāḥ klāntāḥ pānaviprahatāstathā |
murajēṣu mr̥daṅgēṣu pīṭhikāsu ca saṁsthitāḥ || 5 ||

tathāstaraṇamukhyēṣu saṁviṣṭāścāparāḥ striyaḥ |
aṅganānāṁ sahasrēṇa bhūṣitēna vibhūṣaṇaiḥ || 6 ||

rūpasam̐llāpaśīlēna yuktagītārthabhāṣiṇā |
dēśakālābhiyuktēna yuktavākyābhidhāyinā || 7 ||

ratābhiratasaṁsuptaṁ dadarśa hariyūthapaḥ |
tāsāṁ madhyē mahābāhuḥ śuśubhē rākṣasēśvaraḥ || 8 ||

gōṣṭhē mahati mukhyānāṁ gavāṁ madhyē yathā vr̥ṣaḥ |
sa rākṣasēndraḥ śuśubhē tābhiḥ parivr̥taḥ svayam || 9 ||

karēṇubhiryathāraṇyē parikīrṇō mahādvipaḥ |
sarvakāmairupētāṁ ca pānabhūmiṁ mahātmanaḥ || 10 ||

dadarśa hariśārdūlastasya rakṣaḥpatērgr̥hē |
mr̥gāṇāṁ mahiṣāṇāṁ ca varāhāṇāṁ ca bhāgaśaḥ || 11 ||

tatra nyastāni māṁsāni pānabhūmau dadarśa saḥ |
raukmēṣu ca viśālēṣu bhājanēṣvardhabhakṣitān || 12 ||

dadarśa hariśārdūlō mayūrān kukkuṭāṁstathā |
varāha vārdhrāṇasakāndadhisauvarcalāyutān || 13 ||

śalyānmr̥gamayūrāṁśca hanumānanvavaikṣata |
krakarānvividhānsiddhāṁścakōrānardhabhakṣitān || 14 ||

mahiṣānēkaśalyāṁśca chāgāṁśca kr̥taniṣṭhitān |
lēhyānuccāvacānpēyānbhōjyāni vividhāni ca || 15 ||

tathāmlalavaṇōttaṁsairvividhairāgaṣāḍavaiḥ |
hāranūpurakēyūrairapaviddhairmahādhanaiḥ || 16 ||

pānabhājanavikṣiptaiḥ phalaiśca vividhairapi |
kr̥tapuṣpōpahārā bhūradhikaṁ puṣyati śriyam || 17 ||

tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ |
pānabhūmirvinā vahniṁ pradīptēvōpalakṣyatē || 18 ||

bahuprakārairvividhairvarasaṁskārasaṁskr̥taiḥ |
māṁsaiḥ kuśalasamyuktaiḥ pānabhūmigataiḥ pr̥thak || 19 ||

divyāḥ prasannā vividhāḥ surāḥ kr̥tasurā api |
śarkarāsavamādhvīkapuṣpāsavaphalāsavāḥ || 20 ||

vāsacūrṇaiśca vividhairdr̥ṣṭāstaistaiḥ pr̥thak pr̥thak |
santatā śuśubhē bhūmirmālyaiśca bahusaṁsthitaiḥ || 21 ||

hiraṇmayaiśca vividhairbhājanaiḥ sphāṭikairapi |
jāmbūnadamayaiścānyaiḥ karakairabhisaṁvr̥tā || 22 ||

rājatēṣu ca kumbhēṣu jāmbūnadamayēṣu ca |
pānaśrēṣṭhaṁ tadā bhūri kapistatra dadarśa ha || 23 ||

sō:’paśyacchātakumbhāni śīdhōrmaṇimayāni ca |
rājatāni ca pūrṇāni bhājanāni mahākapiḥ || 24 ||

kvacidardhāvaśēṣāṇi kvacitpītāni sarvaśaḥ |
kvacinnaiva prapītāni pānāni sa dadarśa ha || 25 ||

kvacidbhakṣyāṁśca vividhānkvacitpānāni bhāgaśaḥ |
kvacidannāvaśēṣāṇi paśyanvai vicacāra ha || 26 ||

kvacitprabhinnaiḥ karakaiḥ kvacidālōlitairghaṭaiḥ |
kvacitsampr̥ktamālyāni mūlāni ca phalāni ca || 27 || [jalāni]

śayanānyatra nārīṇāṁ śubhrāṇi bahudhā punaḥ |
parasparaṁ samāśliṣya kāścitsuptā varāṅganāḥ || 28 ||

kāścicca vastramanyasyāḥ svapantyāḥ paridhāya ca |
āhr̥tya cābalāḥ suptāḥ nidrābalaparājitāḥ || 29 ||

tāsāmucchvāsavātēna vastraṁ mālyaṁ ca gātrajam |
nātyarthaṁ spandatē citraṁ prāpyamandamivānilam || 30 ||

candanasya ca śītasya śīdhōrmadhurasasya ca |
vividhasya ca mālyasya dhūpasya vividhasya ca || 31 ||

bahudhā mārutastatra gandhaṁ vividhamudvahan |
rasānāṁ candanānāṁ ca dhūpānāṁ caiva mūrchitaḥ || 32 ||

pravavau surabhirgandhō vimānē puṣpakē tadā |
śyāmāvadātāstatrānyāḥ kāścitkr̥ṣṇā varāṅganāḥ || 33 ||

kāścitkāñcanavarṇāṅgyaḥ pramadā rākṣasālayē |
tāsāṁ nidrāvaśatvācca madanēna ca mūrchitam || 34 ||

padminīnāṁ prasuptānāṁ rūpamāsīdyathaiva hi |
ēvaṁ sarvamaśēṣēṇa rāvaṇāntaḥpuraṁ kapiḥ || 35 ||

dadarśa sumahātējā na dadarśa ca jānakīm |
nirīkṣamāṇaśca tadā tāḥ striyaḥ sa mahākapiḥ || 36 ||

jagāma mahatīṁ cintāṁ dharmasādhvasaśaṅkitaḥ |
paradārāvarōdhasya prasuptasya nirīkṣaṇam || 37 ||

idaṁ khalu mamātyarthaṁ dharmalōpaṁ kariṣyati |
na hi mē paradārāṇāṁ dr̥ṣṭirviṣayavartinī || 38 ||

ayaṁ cātra mayā dr̥ṣṭaḥ paradāraparigrahaḥ |
tasya prādurabhūccintā punaranyā manasvinaḥ || 39 ||

niścitaikāntacittasya kāryaniścayadarśinī |
kāmaṁ dr̥ṣṭā mayā sarvā viśvastā rāvaṇastriyaḥ || 40 ||

na hi mē manasaḥ kiñcidvaikr̥tyamupapadyatē |
manō hi hētuḥ sarvēṣāmindriyāṇāṁ pravartanē || 41 ||

śubhāśubhāsvavasthāsu tacca mē suvyavasthitam |
nānyatra hi mayā śakyā vaidēhī parimārgitum || 42 ||

striyō hi strīṣu dr̥śyantē sarvathā parimārgaṇē |
yasya sattvasya yā yōnistasyāṁ tatparimārgyatē || 43 ||

na śakyā pramadā naṣṭā mr̥gīṣu parimārgitum |
tadidaṁ mārgitaṁ tāvacchuddhēna manasā mayā || 44 ||

rāvaṇāntaḥpuraṁ sarvaṁ dr̥śyatē na ca jānakī |
dēvagandharvakanyāśca nāgakanyāśca vīryavān || 45 ||

avēkṣamāṇō hanumānnaivāpaśyata jānakīm |
tāmapaśyankapistatra paśyaṁścānyā varastriyaḥ || 46 ||

apakramya tadā vīraḥ pradhyātumupacakramē |
sa bhūyastu paraṁ śrīmān mārutiryatnamāsthitaḥ |
āpānabhūmimutsr̥jya tadvicētuṁ pracakramē || 47 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkādaśaḥ sargaḥ || 11 ||

sundarakāṇḍa dvādaśa sargaḥ(12)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed