Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pānabhūmivicayaḥ ||
avadhūya ca tāṁ buddhiṁ babhūvāvasthitastadā |
jagāma cāparāṁ cintāṁ sītāṁ prati mahākapiḥ || 1 ||
na rāmēṇa viyuktā sā svaptumarhati bhāminī |
na bhōktuṁ nāpyalaṅkartuṁ na pānamupasēvitum || 2 ||
nānyaṁ naramupasthātuṁ surāṇāmapi cēśvaram |
na hi rāmasamaḥ kaścidvidyatē tridaśēṣvapi || 3 ||
anyēyamiti niścitya pānabhūmau cacāra saḥ |
krīḍitēnāparāḥ klāntā gītēna ca tathāparāḥ || 4 ||
nr̥ttēna cāparāḥ klāntāḥ pānaviprahatāstathā |
murajēṣu mr̥daṅgēṣu pīṭhikāsu ca saṁsthitāḥ || 5 ||
tathāstaraṇamukhyēṣu saṁviṣṭāścāparāḥ striyaḥ |
aṅganānāṁ sahasrēṇa bhūṣitēna vibhūṣaṇaiḥ || 6 ||
rūpasam̐llāpaśīlēna yuktagītārthabhāṣiṇā |
dēśakālābhiyuktēna yuktavākyābhidhāyinā || 7 ||
ratābhiratasaṁsuptaṁ dadarśa hariyūthapaḥ |
tāsāṁ madhyē mahābāhuḥ śuśubhē rākṣasēśvaraḥ || 8 ||
gōṣṭhē mahati mukhyānāṁ gavāṁ madhyē yathā vr̥ṣaḥ |
sa rākṣasēndraḥ śuśubhē tābhiḥ parivr̥taḥ svayam || 9 ||
karēṇubhiryathāraṇyē parikīrṇō mahādvipaḥ |
sarvakāmairupētāṁ ca pānabhūmiṁ mahātmanaḥ || 10 ||
dadarśa hariśārdūlastasya rakṣaḥpatērgr̥hē |
mr̥gāṇāṁ mahiṣāṇāṁ ca varāhāṇāṁ ca bhāgaśaḥ || 11 ||
tatra nyastāni māṁsāni pānabhūmau dadarśa saḥ |
raukmēṣu ca viśālēṣu bhājanēṣvardhabhakṣitān || 12 ||
dadarśa hariśārdūlō mayūrān kukkuṭāṁstathā |
varāha vārdhrāṇasakāndadhisauvarcalāyutān || 13 ||
śalyānmr̥gamayūrāṁśca hanumānanvavaikṣata |
krakarānvividhānsiddhāṁścakōrānardhabhakṣitān || 14 ||
mahiṣānēkaśalyāṁśca chāgāṁśca kr̥taniṣṭhitān |
lēhyānuccāvacānpēyānbhōjyāni vividhāni ca || 15 ||
tathāmlalavaṇōttaṁsairvividhairāgaṣāḍavaiḥ |
hāranūpurakēyūrairapaviddhairmahādhanaiḥ || 16 ||
pānabhājanavikṣiptaiḥ phalaiśca vividhairapi |
kr̥tapuṣpōpahārā bhūradhikaṁ puṣyati śriyam || 17 ||
tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ |
pānabhūmirvinā vahniṁ pradīptēvōpalakṣyatē || 18 ||
bahuprakārairvividhairvarasaṁskārasaṁskr̥taiḥ |
māṁsaiḥ kuśalasamyuktaiḥ pānabhūmigataiḥ pr̥thak || 19 ||
divyāḥ prasannā vividhāḥ surāḥ kr̥tasurā api |
śarkarāsavamādhvīkapuṣpāsavaphalāsavāḥ || 20 ||
vāsacūrṇaiśca vividhairdr̥ṣṭāstaistaiḥ pr̥thak pr̥thak |
santatā śuśubhē bhūmirmālyaiśca bahusaṁsthitaiḥ || 21 ||
hiraṇmayaiśca vividhairbhājanaiḥ sphāṭikairapi |
jāmbūnadamayaiścānyaiḥ karakairabhisaṁvr̥tā || 22 ||
rājatēṣu ca kumbhēṣu jāmbūnadamayēṣu ca |
pānaśrēṣṭhaṁ tadā bhūri kapistatra dadarśa ha || 23 ||
sō:’paśyacchātakumbhāni śīdhōrmaṇimayāni ca |
rājatāni ca pūrṇāni bhājanāni mahākapiḥ || 24 ||
kvacidardhāvaśēṣāṇi kvacitpītāni sarvaśaḥ |
kvacinnaiva prapītāni pānāni sa dadarśa ha || 25 ||
kvacidbhakṣyāṁśca vividhānkvacitpānāni bhāgaśaḥ |
kvacidannāvaśēṣāṇi paśyanvai vicacāra ha || 26 ||
kvacitprabhinnaiḥ karakaiḥ kvacidālōlitairghaṭaiḥ |
kvacitsampr̥ktamālyāni mūlāni ca phalāni ca || 27 || [jalāni]
śayanānyatra nārīṇāṁ śubhrāṇi bahudhā punaḥ |
parasparaṁ samāśliṣya kāścitsuptā varāṅganāḥ || 28 ||
kāścicca vastramanyasyāḥ svapantyāḥ paridhāya ca |
āhr̥tya cābalāḥ suptāḥ nidrābalaparājitāḥ || 29 ||
tāsāmucchvāsavātēna vastraṁ mālyaṁ ca gātrajam |
nātyarthaṁ spandatē citraṁ prāpyamandamivānilam || 30 ||
candanasya ca śītasya śīdhōrmadhurasasya ca |
vividhasya ca mālyasya dhūpasya vividhasya ca || 31 ||
bahudhā mārutastatra gandhaṁ vividhamudvahan |
rasānāṁ candanānāṁ ca dhūpānāṁ caiva mūrchitaḥ || 32 ||
pravavau surabhirgandhō vimānē puṣpakē tadā |
śyāmāvadātāstatrānyāḥ kāścitkr̥ṣṇā varāṅganāḥ || 33 ||
kāścitkāñcanavarṇāṅgyaḥ pramadā rākṣasālayē |
tāsāṁ nidrāvaśatvācca madanēna ca mūrchitam || 34 ||
padminīnāṁ prasuptānāṁ rūpamāsīdyathaiva hi |
ēvaṁ sarvamaśēṣēṇa rāvaṇāntaḥpuraṁ kapiḥ || 35 ||
dadarśa sumahātējā na dadarśa ca jānakīm |
nirīkṣamāṇaśca tadā tāḥ striyaḥ sa mahākapiḥ || 36 ||
jagāma mahatīṁ cintāṁ dharmasādhvasaśaṅkitaḥ |
paradārāvarōdhasya prasuptasya nirīkṣaṇam || 37 ||
idaṁ khalu mamātyarthaṁ dharmalōpaṁ kariṣyati |
na hi mē paradārāṇāṁ dr̥ṣṭirviṣayavartinī || 38 ||
ayaṁ cātra mayā dr̥ṣṭaḥ paradāraparigrahaḥ |
tasya prādurabhūccintā punaranyā manasvinaḥ || 39 ||
niścitaikāntacittasya kāryaniścayadarśinī |
kāmaṁ dr̥ṣṭā mayā sarvā viśvastā rāvaṇastriyaḥ || 40 ||
na hi mē manasaḥ kiñcidvaikr̥tyamupapadyatē |
manō hi hētuḥ sarvēṣāmindriyāṇāṁ pravartanē || 41 ||
śubhāśubhāsvavasthāsu tacca mē suvyavasthitam |
nānyatra hi mayā śakyā vaidēhī parimārgitum || 42 ||
striyō hi strīṣu dr̥śyantē sarvathā parimārgaṇē |
yasya sattvasya yā yōnistasyāṁ tatparimārgyatē || 43 ||
na śakyā pramadā naṣṭā mr̥gīṣu parimārgitum |
tadidaṁ mārgitaṁ tāvacchuddhēna manasā mayā || 44 ||
rāvaṇāntaḥpuraṁ sarvaṁ dr̥śyatē na ca jānakī |
dēvagandharvakanyāśca nāgakanyāśca vīryavān || 45 ||
avēkṣamāṇō hanumānnaivāpaśyata jānakīm |
tāmapaśyankapistatra paśyaṁścānyā varastriyaḥ || 46 ||
apakramya tadā vīraḥ pradhyātumupacakramē |
sa bhūyastu paraṁ śrīmān mārutiryatnamāsthitaḥ |
āpānabhūmimutsr̥jya tadvicētuṁ pracakramē || 47 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkādaśaḥ sargaḥ || 11 ||
sundarakāṇḍa dvādaśa sargaḥ(12)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.