Sundarakanda Sarga (Chapter) 12 – sundarakāṇḍa – dvādaśa sargaḥ (12)


|| hanumadviṣādaḥ ||

sa tasya madhyē bhavanasya māruti-
-rlatāgr̥hāṁścitragr̥hānniśāgr̥hān |
jagāma sītāṁ prati darśanōtsukō
na caiva tāṁ paśyati cārudarśanām || 1 ||

sa cintayāmāsa tatō mahākapiḥ
priyāmapaśyanraghunandanasya tām |
dhruvaṁ hi sītā mriyatē yathā na mē
vicinvatō darśanamēti maithilī || 2 ||

sā rākṣasānāṁ pravarēṇa jānakī
svaśīlasaṁrakṣaṇatatparā satī |
anēna nūnaṁ pratiduṣṭakarmaṇā
hatā bhavēdāryapathē parē sthitā || 3 ||

virūparūpā vikr̥tā vivarcasō
mahānanā dīrghavirūpadarśanāḥ |
samīkṣya sā rākṣasarājayōṣitō
bhayādvinaṣṭā janakēśvarātmajā || 4 ||

sītāmadr̥ṣṭvā hyanavāpya pauruṣaṁ
vihr̥tya kālaṁ saha vānaraiściram |
na mē:’sti sugrīvasamīpagā gatiḥ
sutīkṣṇadaṇḍō balavāṁśca vānaraḥ || 5 ||

dr̥ṣṭamantaḥpuraṁ sarvaṁ dr̥ṣṭā rāvaṇayōṣitaḥ |
na sītā dr̥śyatē sādhvī vr̥thā jātō mama śramaḥ || 6 ||

kiṁ nu māṁ vānarāḥ sarvē gataṁ vakṣyanti saṅgatāḥ |
gatvā tatra tvayā vīra kiṁ kr̥taṁ tadvadasva naḥ || 7 ||

adr̥ṣṭvā kiṁ pravakṣyāmi tāmahaṁ janakātmajām |
dhruvaṁ prāyamupaiṣyanti kālasya vyativartanē || 8 ||

kiṁ vā vakṣyati vr̥ddhaśca jāmbavānaṅgadaśca saḥ |
gataṁ pāraṁ samudrasya vānarāśca samāgatāḥ || 9 ||

anirvēdaḥ śriyō mūlamanirvēdaḥ paraṁ sukham |
anirvēdō hi satataṁ sarvārthēṣu pravartakaḥ || 10 ||

karōti saphalaṁ jantōḥ karma yattatkarōti saḥ |
tasmādanirvēdakr̥taṁ yatnaṁ cēṣṭē:’hamuttamam || 11 ||

bhūyastāvadvicēṣyāmi dēśānrāvaṇapālitān |
āpānaśālā vicitāstathā puṣpagr̥hāṇi ca || 12 ||

citraśālāśca vicitā bhūyaḥ krīḍāgr̥hāṇi ca |
niṣkuṭāntararathyāśca vimānāni ca sarvaśaḥ || 13 ||

[* bhūyastatra vicēṣyāmi na yatra vicayaḥ kr̥taḥ | *]
iti sañcintya bhūyō:’pi vicētumupacakramē |
bhūmīgr̥hāṁścaityagr̥hān gr̥hātigr̥hakānapi || 14 ||

utpatanniṣpataṁścāpi tiṣṭhangacchanpunaḥ punaḥ |
apāvr̥ṇvaṁśca dvārāṇi kapāṭānyavaghāṭayan || 15 ||

praviśanniṣpataṁścāpi prapatannutpatannapi |
sarvamapyavakāśaṁ sa vicacāra mahākapiḥ || 16 ||

caturaṅgulamātrō:’pi nāvakāśaḥ sa vidyatē |
rāvaṇāntaḥpurē tasminyaṁ kapirna jagāma saḥ || 17 ||

prākārāntararathyāśca vēdikāścaityasaṁśrayāḥ |
dīrghikāḥ puṣkariṇyaśca sarvaṁ tēnāvalōkitam || 18 ||

rākṣasyō vividhākārā virūpā vikr̥tāstadā |
dr̥ṣṭā hanumatā tatra na tu sā janakātmajā || 19 ||

rūpēṇāpratimā lōkē varā vidyādharastriyaḥ |
dr̥ṣṭā hanumatā tatra na tu rāghavanandinī || 20 ||

nāgakanyā varārōhāḥ pūrṇacandranibhānanāḥ |
dr̥ṣṭā hanumatā tatra na tu sītā sumadhyamā || 21 ||

pramathya rākṣasēndrēṇa nāgakanyā balāddhr̥tāḥ |
dr̥ṣṭā hanumatā tatra na sā janakanandinī || 22 ||

sō:’paśyaṁstāṁ mahābāhuḥ paśyaṁścānyā varastriyaḥ |
viṣasāda muhurdhīmān hanumānmārutātmajaḥ || 23 ||

udyōgaṁ vānarēndrāṇāṁ plavanaṁ sāgarasya ca |
vyarthaṁ vīkṣyānilasutaścintāṁ punarupāgamat || 24 ||

avatīrya vimānācca hanumānmārutātmajaḥ |
cintāmupajagāmātha śōkōpahatacētanaḥ || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvādaśaḥ sargaḥ || 12 ||

sundarakāṇḍa trayōdaśa sargaḥ(13)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed