Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ambāśambaravairitātabhaginī śrīcandrabimbānanā
bimbōṣṭhī smitabhāṣiṇī śubhakarī kādambavāṭyāśritā |
hrīṅkārākṣaramantramadhyasubhagā śrōṇīnitambāṅkitā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 1 ||
kalyāṇī kamanīyasundaravapuḥ kātyāyanī kālikā
kālā śyāmalamēcakadyutimatī kāditripañcākṣarī |
kāmākṣī karuṇānidhiḥ kalimalāraṇyātidāvānalā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 2 ||
kāñcīkaṅkaṇahārakuṇḍalavatī kōṭīkirīṭānvitā
kandarpadyutikōṭikōṭisadanā pīyūṣakumbhastanā |
kausumbhāruṇakāñcanāmbaravr̥tā kailāsavāsapriyā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 3 ||
yā sā śumbhaniśumbhadaityaśamanī yā raktabījāśanī
yā śrī viṣṇusarōjanētrabhavanā yā brahmavidyā:’:’sanī |
yā dēvī madhukaiṭabhāsuraripuryā māhiṣadhvaṁsinī
māmambāpuravāsinī bhagavatī hērambamātāvatu || 4 ||
śrīvidyā paradēvatā:’:’dijananī durgā jayā caṇḍikā
bālā śrītripurēśvarī śivasatī śrīrājarājēśvarī |
śrīrājñī śivadūtikā śrutinutā śr̥ṅgāracūḍāmaṇiḥ
māmambāpuravāsinī bhagavatī hērambamātāvatu || 5 ||
ambāpañcakamadbhutaṁ paṭhati cēdyō vā prabhātē:’niśaṁ
divyaiśvaryaśatāyuruttamamatiṁ vidyāṁ śriyaṁ śāśvatam |
labdhvā bhūmitalē svadharmaniratāṁ śrīsundarīṁ bhāminīṁ
antē svargaphalaṁ labhētsa vibudhaiḥ saṁstūyamānō naraḥ || 6 ||
iti śrī ambā pañcaratna stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.