Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ambāśambaravairitātabhaginī śrīcandrabimbānanā
bimbōṣṭhī smitabhāṣiṇī śubhakarī kādambavāṭyāśritā |
hrīṅkārākṣaramantramadhyasubhagā śrōṇīnitambāṅkitā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 1 ||
kalyāṇī kamanīyasundaravapuḥ kātyāyanī kālikā
kālā śyāmalamēcakadyutimatī kāditripañcākṣarī |
kāmākṣī karuṇānidhiḥ kalimalāraṇyātidāvānalā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 2 ||
kāñcīkaṅkaṇahārakuṇḍalavatī kōṭīkirīṭānvitā
kandarpadyutikōṭikōṭisadanā pīyūṣakumbhastanā |
kausumbhāruṇakāñcanāmbaravr̥tā kailāsavāsapriyā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 3 ||
yā sā śumbhaniśumbhadaityaśamanī yā raktabījāśanī
yā śrī viṣṇusarōjanētrabhavanā yā brahmavidyā:’:’sanī |
yā dēvī madhukaiṭabhāsuraripuryā māhiṣadhvaṁsinī
māmambāpuravāsinī bhagavatī hērambamātāvatu || 4 ||
śrīvidyā paradēvatā:’:’dijananī durgā jayācaṇḍikā
bālā śrītripurēśvarī śivasatī śrīrājarājēśvarī |
śrīrājñī śivadūtikā śrutinutā śr̥ṅgāracūḍāmaṇiḥ
māmambāpuravāsinī bhagavatī hērambamātāvatu || 5 ||
ambāpañcakamadbhutaṁ paṭhati cēdyō vā prabhātē:’niśaṁ
divyaiśvaryaśatāyuruttamamatiṁ vidyāṁ śriyaṁ śāśvatam |
labdhvā bhūmitalē svadharmaniratāṁ śrīsundarīṁ bhāminīṁ
antē svargaphalaṁ labhētsa vibudhaiḥ saṁstūyamānō naraḥ || 6 ||
iti śrī ādiśaṅkarācārya viracitaṁ śrī ambā pañcaratnastōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" పారాయణ గ్రంథము తెలుగులో ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.