Sri Amba Pancharatna Stotram – śrī ambā pañcaratna stōtram


ambāśambaravairitātabhaginī śrīcandrabimbānanā
bimbōṣṭhī smitabhāṣiṇī śubhakarī kādambavāṭyāśritā |
hrīṅkārākṣaramantramadhyasubhagā śrōṇīnitambāṅkitā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 1 ||

kalyāṇī kamanīyasundaravapuḥ kātyāyanī kālikā
kālā śyāmalamēcakadyutimatī kāditripañcākṣarī |
kāmākṣī karuṇānidhiḥ kalimalāraṇyātidāvānalā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 2 ||

kāñcīkaṅkaṇahārakuṇḍalavatī kōṭīkirīṭānvitā
kandarpadyutikōṭikōṭisadanā pīyūṣakumbhastanā |
kausumbhāruṇakāñcanāmbaravr̥tā kailāsavāsapriyā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 3 ||

yā sā śumbhaniśumbhadaityaśamanī yā raktabījāśanī
yā śrī viṣṇusarōjanētrabhavanā yā brahmavidyā:’:’sanī |
yā dēvī madhukaiṭabhāsuraripuryā māhiṣadhvaṁsinī
māmambāpuravāsinī bhagavatī hērambamātāvatu || 4 ||

śrīvidyā paradēvatā:’:’dijananī durgā jayā caṇḍikā
bālā śrītripurēśvarī śivasatī śrīrājarājēśvarī |
śrīrājñī śivadūtikā śrutinutā śr̥ṅgāracūḍāmaṇiḥ
māmambāpuravāsinī bhagavatī hērambamātāvatu || 5 ||

ambāpañcakamadbhutaṁ paṭhati cēdyō vā prabhātē:’niśaṁ
divyaiśvaryaśatāyuruttamamatiṁ vidyāṁ śriyaṁ śāśvatam |
labdhvā bhūmitalē svadharmaniratāṁ śrīsundarīṁ bhāminīṁ
antē svargaphalaṁ labhētsa vibudhaiḥ saṁstūyamānō naraḥ || 6 ||

iti śrī ambā pañcaratna stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed