Sri Halasyesha Ashtakam – श्री हालास्येशाष्टकम्


कुण्डोदर उवाच ।
शैलाधीशसुतासहाय सकलाम्नायान्तवेद्य प्रभो
शूलोग्राग्रविदारितान्धकसुरारातीन्द्रवक्षस्थल ।
कालातीत कलाविलास कुशल त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ १ ॥

कोलाच्छच्छदरूपमाधव सुरज्यैष्ठ्यातिदूराङ्घ्रिक
नीलार्धाङ्ग निवेशनिर्जरधुनीभास्वज्जटामण्डल ।
कैलासाचलवास कार्मुकहर त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ २ ॥

फालाक्षप्रभवप्रभञ्जनसख प्रोद्यत्स्फुलिङ्गच्छटा-
-तूलानङ्गकचारुसंहनन सन्मीनेक्षणावल्लभ ।
शैलादिप्रमुखैर्गणैः स्तुतगण त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ३ ॥

मालाकल्पितमालुधानफणसन्माणिक्यभास्वत्तनो
मूलाधार जगत्त्रयस्य मुरजिन्नेत्रारविन्दार्चित ।
साराकारभुजासहस्र गिरिश त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ४ ॥

बालादित्यसहस्रकोटिसदृशोद्यद्वेगवत्यापगा-
-वेलाभूमिविहारनिष्ठ विबुधस्रोतस्विनीशेखर ।
बालावर्ण्यकवित्वभूमिसुखद त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ५ ॥

कीलालावनिपावकानिलनभश्चन्द्रार्कयज्वाकृते
कीलानेकसहस्रसङ्कुलशिखस्तम्भस्वरूपामित ।
चोलादीष्टगृहाङ्गनाविभवद त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ६ ॥

लीलार्थाञ्जलिमेकमेव चरतां साम्राज्यलक्ष्मीप्रद
स्थूलाशेषचराचरात्मक जगत् स्थूणाष्टमूर्ते गुरो ।
तालाङ्कानुज फल्गुनप्रियकर त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ७ ॥

हालास्यागतदेवदैत्यमुनिसङ्गीतापदानक्वण-
-त्तूलाकोटिमनोहराङ्घ्रिकमलानन्दापवर्गप्रद ।
श्रीलीलाकर पद्मनाभवरद त्रायेत ते सन्ततं
हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम् ॥ ८ ॥

लीलानादरमोहतः कपटतो यद्वा कदम्बाटवी-
-हालास्याधिपतीष्टमष्टकमिदं सर्वेष्टसन्दोहनम् ।
हालापानफलान्विहाय सन्ततं सङ्कीर्तयन्तीह ये
ते लाक्षार्द्रपदाबलाभिरखिलान् भोगान् लभन्ते सदा ॥ ९ ॥

इति श्रीहालास्यमहात्म्ये कुण्डोदरकृतं श्रीहालास्येशाष्टकम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed