Jwara Hara Stotram – ज्वरहर स्तोत्रम्


ध्यानम् ।
त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्तलोचनः ।
स मे प्रीतस्सुखं दद्यात् सर्वामयपतिर्ज्वरः ॥

स्तोत्रम् ।
विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ।

[* पाठभेदः –
महादेवप्रयुक्तोऽसौ घोररूपो भयावहः ।
आविर्बभूव पुरतः समरे शार्ङ्गधन्वनः ॥

*]

अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥

अथ नारायणो देवस्तं दृष्ट्वा व्यसृजज्ज्वरम् ॥ १ ॥

माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ।
माहेश्वरः समाक्रन्दन्वैष्णवेन बलार्दितः ॥ २ ॥

अलब्ध्वाऽभयमन्यत्र भीतो माहेश्वरो ज्वरः ।
शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ ३ ॥

ज्वर उवाच ॥

नमामि त्वाऽनन्तशक्तिं परेशं
सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।
विश्वोत्पत्तिस्थानसंरोधहेतुं
यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ ४ ॥

कालो दैवं कर्म जीवः स्वभावो
द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्सङ्घातो बीजरोहप्रवाह-
-स्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ ५ ॥

नानाभावैर्लीलयैवोपपन्नै-
-र्देवान्साधून्लोकसेतून्बिभर्षि ।
हंस्युन्मार्गान्हिंसया वर्तमानान्
जन्मैतत्ते भारहाराय भूमेः ॥ ६ ॥

तप्तोऽहं ते तेजसा दुःसहेन
शान्तोग्रेणात्युल्बणेन ज्वरेण ।
तावत्तापो देहिनां तेऽङ्घ्रिमूलं
नो सेवेरन्यावदाशानुबद्धाः ॥ ७ ॥

श्री भगवानुवाच ॥

त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् ।
यो नौ स्मरति संवादं तस्य त्वन्नभवेद्भयम् ॥ ८ ॥

इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ।
बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम् ॥ ९ ॥

इति श्रीमद्भागवते दशमस्कन्धे त्रिषष्टितमोऽध्याये ज्वरकृत कृष्णस्तोत्रम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed