Sri Swaminatha Panchakam – śrī svāminātha pañcakam


hē svāmināthārtabandhō |
bhasmaliptāṅga gāṅgēya kāruṇyasindhō ||

rudrākṣadhārinnamastē
raudrarōgaṁ hara tvaṁ purārērgurōrmē |
rākēnduvaktraṁ bhavantaṁ
mārarūpaṁ kumāraṁ bhajē kāmapūram || 1 ||

māṁ pāhi rōgādaghōrāt
maṅgalāpāṅgapātēna bhaṅgātsvarāṇām |
kālācca duṣpākakūlāt
kālakālasyasūnuṁ bhajē krāntasānum || 2 ||

brahmādayō yasya śiṣyāḥ
brahmaputrā girau yasya sōpānabhūtāḥ |
sainyaṁ surāścāpi sarvē
sāmavēdādigēyaṁ bhajē kārtikēyam || 3 ||

kāṣāya saṁvīta gātraṁ
kāmarōgādi saṁhāri bhikṣānna pātram |
kāruṇya sampūrṇa nētraṁ
śaktihastaṁ pavitraṁ bhajē śambhuputram || 4 ||

śrīsvāmi śailē vasantaṁ
sādhusaṅghasya rōgān sadā saṁharantam |
ōṅkāratattvaṁ vadantaṁ
śambhukarṇē hasantaṁ bhajē:’haṁ śiśuṁ tam || 5 ||

stōtraṁ kr̥taṁ citracitraṁ
dīkṣitānantarāmēṇa sarvārthasiddhyai |
bhaktyā paṭhēdyaḥ prabhātē
dēvadēvaprasādāt labhētāṣṭasiddhim || 6 ||

iti śrīanantarāmadīkṣitar kr̥taṁ śrī svāminātha pañcakam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed