Sri Swaminatha Panchakam – श्री स्वामिनाथ पञ्चकम्


हे स्वामिनाथार्तबन्धो ।
भस्मलिप्ताङ्ग गाङ्गेय कारुण्यसिन्धो ॥

रुद्राक्षधारिन्नमस्ते
रौद्ररोगं हर त्वं पुरारेर्गुरोर्मे ।
राकेन्दुवक्त्रं भवन्तं
माररूपं कुमारं भजे कामपूरम् ॥ १ ॥

मां पाहि रोगादघोरात्
मङ्गलापाङ्गपातेन भङ्गात्स्वराणाम् ।
कालाच्च दुष्पाककूलात्
कालकालस्यसूनुं भजे क्रान्तसानुम् ॥ २ ॥

ब्रह्मादयो यस्य शिष्याः
ब्रह्मपुत्रा गिरौ यस्य सोपानभूताः ।
सैन्यं सुराश्चापि सर्वे
सामवेदादिगेयं भजे कार्तिकेयम् ॥ ३ ॥

काषाय संवीत गात्रं
कामरोगादि संहारि भिक्षान्न पात्रम् ।
कारुण्य सम्पूर्ण नेत्रं
शक्तिहस्तं पवित्रं भजे शम्भुपुत्रम् ॥ ४ ॥

श्रीस्वामि शैले वसन्तं
साधुसङ्घस्य रोगान् सदा संहरन्तम् ।
ओङ्कारतत्त्वं वदन्तं
शम्भुकर्णे हसन्तं भजेऽहं शिशुं तम् ॥ ५ ॥

स्तोत्रं कृतं चित्रचित्रं
दीक्षितानन्तरामेण सर्वार्थसिद्ध्यै ।
भक्त्या पठेद्यः प्रभाते
देवदेवप्रसादात् लभेताष्टसिद्धिम् ॥ ६ ॥

इति श्रीअनन्तरामदीक्षितर् कृतं श्री स्वामिनाथ पञ्चकम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed