Kumara Suktam – kumāra sūktam


(ṛ|ve|4|15|1)
a̱gnirhotā̎ no adhva̱re vā̱jī sanpari̍ ṇīyate |
de̱vo de̱veṣu̍ ya̱jñiya̍: || 1

pari̍ trivi̱ṣṭya̍dhva̱raṃ yātya̱gnī ra̱thīri̍va |
ā de̱veṣu̱ prayo̱ dadha̍t || 2

pari̱ vāja̍patiḥ ka̱vira̱gnirha̱vyānya̍kramīt |
dadha̱dratnā̎ni dā̱śuṣe̎ || 3

a̱yaṃ yaḥ sṛñja̍ye pu̱ro dai̎vavā̱te sa̍mi̱dhyate̎ |
dyu̱mām̐ a̍mitra̱dambha̍naḥ || 4

asya̍ ghā vī̱ra īva̍to̱’gnerī̎śīta̱ martya̍: |
ti̱gmaja̎mbhasya mī̱l̤huṣa̍: || 5

tamarva̎nta̱ṃ na sā̎na̱sima̍ru̱ṣaṃ na di̱vaḥ śiśum̎ |
ma̱rmṛ̱jyante̎ di̱vedi̍ve || 6

bodha̱dyanmā̱ hari̍bhyāṃ kumā̱raḥ sā̎hade̱vyaḥ |
acchā̱ na hū̱ta uda̍ram || 7

u̱ta tyā ya̍ja̱tā harī̎ kumā̱rātsā̎hade̱vyāt |
praya̍tā sa̱dya ā da̍de || 8

e̱ṣa vā̎ṃ devāvaśvinā kumā̱raḥ sā̎hade̱vyaḥ |
dī̱rghāyu̍rastu̱ soma̍kaḥ || 9

taṃ yu̱vaṃ de̎vāvaśvinā kumā̱raṃ sā̎hade̱vyam |
dī̱rghāyu̍ṣaṃ kṛṇotana || 10

(ṛ|ve|5|2|1)
ku̱mā̱raṃ mā̱tā yu̍va̱tiḥ samu̍bdha̱ṃ guhā̎ bibharti̱ na da̍dāti pi̱tre |
anī̎kamasya̱ na mi̱najjanā̎saḥ pu̱raḥ pa̍śyanti̱ nihi̍tamara̱tau || 11

kame̱taṃ tvaṃ yu̍vate kumā̱raṃ peṣī̎ bibharṣi̱ mahi̍ṣī jajāna |
pū̱rvīrhi garbha̍: śa̱rado̎ va̱vardhāpa̍śyaṃ jā̱taṃ yadasū̎ta mā̱tā || 12

hira̎ṇyadanta̱ṃ śuci̍varṇamā̱rāt kṣetrā̎dapaśya̱māyu̍dhā̱ mimā̎nam |
da̱dā̱no a̍smā a̱mṛta̎ṃ vi̱pṛkva̱tkiṃ māma̍ni̱ndrāḥ kṛ̍ṇavannanu̱kthāḥ || 13

kṣetrā̎dapaśyaṃ sanu̱taścara̎ntaṃ su̱madyū̱thaṃ na pu̱ru śobha̍mānam |
na tā a̍gṛbhra̱nnaja̍niṣṭa̱ hi ṣaḥ pali̍knī̱ridyu̍va̱tayo̎ bhavanti || 14

ke me̎ marya̱kaṃ vi ya̍vanta̱ gobhi̱rna yeṣā̎ṃ go̱pā ara̍ṇaści̱dāsa̍ |
ya ī̎ṃ jagṛ̱bhurava̱ te sṛ̍ja̱ntvājā̎ti pa̱śva upa̍ naściki̱tvān || 15

va̱sāṃ rājā̎naṃ vasa̱tiṃ janā̎nā̱marā̎tayo̱ ni da̍dhu̱rmartye̎ṣu |
brahmā̱ṇyatre̱rava̱ taṃ sṛ̍jantu nindi̱tāro̱ nindyā̎so bhavantu || 16

śuna̍ści̱cchepa̱ṃ nidi̍taṃ sa̱hasrā̱dyūpā̎damuñco̱ aśa̍miṣṭa̱ hi ṣaḥ |
e̱vāsmada̍gne̱ vi mu̍mugdhi̱ pāśā̱n hota̍ścikitvai̱ha tū ni̱ṣadya̍ || 17

hṛ̱ṇī̱yamā̎no̱ apa̱ hi madaiye̱: pra me̎ de̱vānā̎ṃ vrata̱pā u̍vāca |
indro̎ vi̱dvām̐ anu̱ hi tvā̎ ca̱cakṣa̱ tenā̱hama̍gne̱ anu̍śiṣṭa̱ āgā̎m || 18

vi jyoti̍ṣā bṛha̱tā bhā̎tya̱gnirā̱virviśvā̎ni kṛṇute mahi̱tvā |
prāde̎vīrmā̱yāḥ sa̍hate du̱revā̱: śiśī̎te̱ śṛṅge̱ rakṣa̍se vi̱nikṣe̎ || 19

u̱ta svā̱nāso̎ di̱vi ṣa̎ntva̱gnesti̱gmāyu̍dhā̱ rakṣa̍se̱ hanta̱vā u̍ |
made̎ cidasya̱ pra ru̍janti̱ bhāmā̱ na va̍rante pari̱bādho̱ ade̎vīḥ || 20

e̱taṃ te̱ stoma̎ṃ tuvijāta̱ vipro̱ ratha̱ṃ na dhīra̱: svapā̎ atakṣam |
yadīda̍gne̱ prati̱ tvaṃ de̎va̱ haryā̱: sva̍rvatīra̱pa e̎nā jayema || 21

tu̱vi̱grīvo̎ vṛṣa̱bho vā̎vṛdhā̱no̎’śa̱trva(̱1̍)ryaḥ sama̍jāti̱ veda̍: |
itī̱mama̱gnima̱mṛtā̎ avocanba̱rhiṣma̍te̱ mana̍ve̱ śarma̍ yaṃsaddha̱viṣma̍te̱ mana̍ve̱ śarma̍ yaṃsat || 22

(ṛ|ve|10|62|1)
ye ya̱jñena̱ dakṣi̍ṇayā̱ sama̍ktā̱ indra̍sya sa̱khyama̍mṛta̱tvamā̎na̱śa |
tebhyo̎ bha̱drama̎ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṃ su̍medhasaḥ || 23

ya u̱dāja̎npi̱taro̎ go̱maya̱ṃ vasvṛ̱tenābhi̎ndanparivatsa̱re va̱lam |
dī̱rghā̱yu̱tvama̎ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṃ su̍medhasaḥ || 24

ya ṛ̱tena̱ sūrya̱māro̎hayan di̱vyapra̍thayan pṛthi̱vīṃ mā̱tara̱ṃ vi |
su̱pra̱jā̱stvama̎ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṃ su̍medhasaḥ || 25

a̱yaṃ nābhā̎ vadati va̱lgu vo̎ gṛ̱he deva̍putrā ṛṣaya̱stacchṛ̍ṇotana |
su̱bra̱hma̱ṇyama̎ṅgiraso vo astu̱ prati̍ gṛbhṇīta māna̱vaṃ su̍medhasaḥ || 26

virū̎pāsa̱ idṛṣa̍ya̱sta idga̍mbhī̱rave̎pasaḥ |
te aṅgi̍rasaḥ sū̱nava̱ste a̱gneḥ pari̍ jajñire || 27

ye a̱gneḥ pari̍ jajñi̱re virū̎pāso di̱vaspari̍ |
nava̍gvo̱ nu daśa̍gvo̱ aṅgi̍rastama̱: sacā̎ de̱veṣu̍ maṃhate || 28

indre̎ṇa yu̱jā niḥ sṛ̍janta vā̱ghato̎ vra̱jaṃ goma̎ntama̱śvina̎m |
sa̱hasra̎ṃ me̱ dada̍to aṣṭaka̱rṇyaḥ ̍1̱ śravo̎ de̱veṣva̍krata || 29

pra nū̱naṃ jā̎yatāma̱yaṃ manu̱stokme̎va rohatu |
yaḥ sa̱hasra̎ṃ śa̱tāśva̎ṃ sa̱dyo dā̱nāya̱ maṃha̍te || 30

na tama̍śnoti̱ kaśca̱na di̱va i̍va̱ sānvā̱rabha̎m |
sā̱va̱rṇyasya̱ dakṣi̍ṇā̱ vi sindhu̍riva paprathe || 31

u̱ta dā̱sā pa̍ri̱viṣe̱ smaddi̍ṣṭī̱ gopa̍rīṇasā |
yadu̍stu̱rvaśca̍ māmahe || 32

sa̱ha̱sra̱dā grā̎ma̱ṇīrmā ri̍ṣa̱nmanu̱ḥ sūrye̎ṇāsya̱ yata̍mānaitu̱ dakṣi̍ṇā |
sāva̎rṇerde̱vāḥ pra ti̍ra̱ntvāyu̱ryasmi̱nnaśrā̎ntā̱ asa̍nāma̱ vāja̎m || 33

oṃ śānti̱: śānti̱: śānti̍: ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed