Sri Chandramouleshwara Stotram – śrī candramaulīśa stōtram


ōṁkārajaparatānāmōṁkārārthaṁ mudā vivr̥ṇvānam |
ōjaḥpradaṁ natēbhyastamahaṁ praṇamāmi candramaulīśam || 1 ||

namrasurāsuranikaraṁ nalināhaṅkārahāripadayugalam |
namadiṣṭadānadhīraṁ satataṁ praṇamāmi candramaulīśam || 2 ||

mananādyatpadayōḥ khalu mahatīṁ siddhiṁ javātprapadyantē |
mandētaralakṣmīpradamaniśaṁ praṇamāmi candramaulīśam || 3 ||

śitikaṇṭhamindudinakaraśucilōcanamambujākṣavidhisēvyam |
natamatidānadhurīṇaṁ satataṁ praṇamāmi candramaulīśam || 4 ||

vācō vinivartantē yasmādaprāpya saha hr̥daivēti |
gīyantē śrutitatibhistamahaṁ praṇamāmi candramaulīśam || 5 ||

yacchanti yatpadāmbujabhaktāḥ kutukātsvabhaktēbhyaḥ |
sarvānapi puruṣārthāṁstamahaṁ praṇamāmi candramaulīśam || 6 ||

pañcākṣaramanuvarṇairādau kluptāṁ stutiṁ paṭhannēnām |
prāpya dr̥ḍhāṁ śivabhaktiṁ bhuktvā bhōgām̐llabhēta muktimapi || 7 ||

iti śrīsaccidānanda śivābhinava nr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī candramaulīśa stōtram ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed