Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kr̥ṣṇārjunāvūcatuḥ |
namō bhavāya śarvāya rudrāya varadāya ca |
paśūnāṁ patayē nityamugrāya ca kapardinē |
mahādēvāya bhīmāya tryambakāya ca śāntayē || 1 ||
īśānāya bhagaghnāya namō:’stvandhakaghātinē |
kumāraguravē tubhyaṁ nīlagrīvāya vēdhasē || 2 ||
pinākinē haviṣyāya satyāya vibhavē sadā |
vilōhitāya dhūmrāya vyādhāya naparājitē || 3 ||
nityaṁ nīlaśikhaṇḍāya śūlinē divyacakṣuṣē |
hōtrē pōtrē trinētrāya vyādhayē vasurētasē || 4 ||
acintyāyāmbikābhartrē sarvadēvastutāya ca |
vr̥ṣadhvajāya muṇḍāya jaṭinē brahmacāriṇē || 5 ||
tapyamānāya salilē brahmaṇyāyājitāya ca |
viśvātmanē viśvasr̥jē viśvamāvr̥tya tiṣṭhatē || 6 ||
namō namastē sēvyāya bhūtānāṁ prabhavē sadā |
brahmavaktrāya sarvāya śaṅkarāya śivāya ca || 7 ||
namō:’stu vācaspatayē prajānāṁ patayē namaḥ |
namō viśvasya patayē mahatāṁ patayē namaḥ || 8 ||
namaḥ sahasraśirasē sahasrabhujamanyavē |
sahasranētrapādāya namō:’saṅkhyēyakarmaṇē || 9 ||
namō hiraṇyavarṇāya hiraṇyakavacāya ca |
bhaktānukampinē nityaṁ siddhyatāṁ nō varaḥ prabhō || 10 ||
iti śrīmanmahābhāratē drōṇaparvaṇi arjunasvapnadarśanē aśītitamō:’dhyāyē śarva stutiḥ ||
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.