Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
lōkānāhūya sarvān ḍamarukaninadairghōrasaṁsāramagnān
datvābhītiṁ dayāluḥ praṇatabhayaharaṁ kuñcitaṁ vāmapādam |
uddhr̥tyēdaṁ vimuktērayanamiti karāddarśayan pratyayārthaṁ
bibhradvahniṁ sabhāyāṁ kalayati naṭanaṁ yaḥ sa pāyānnaṭēśaḥ || 1 ||
digīśādi vandyaṁ girīśānacāpaṁ
murārāti bāṇaṁ puratrāsahāsam |
karīndrādi carmāmbaraṁ vēdavēdyaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 2 ||
samastaiśca bhūtaiḥ sadā namyamādyaṁ
samastaikabandhuṁ manōdūramēkam |
apasmāranighnaṁ paraṁ nirvikāraṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 3 ||
dayāluṁ varēṇyaṁ ramānāthavandyaṁ
mahānandabhūtaṁ sadānandanr̥ttam |
sabhāmadhyavāsaṁ cidākāśarūpaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 4 ||
sabhānāthamādyaṁ niśānāthabhūṣaṁ
śivāvāmabhāgaṁ padāmbhōja lāsyam |
kr̥pāpāṅgavīkṣaṁ hyumāpāṅgadr̥śyaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 5 ||
divānātharātrīśavaiśvānarākṣaṁ
prajānāthapūjyaṁ sadānandanr̥ttam |
cidānandagātraṁ parānandasaudhaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 6 ||
karēkāhalīkaṁ padēmauktikāliṁ
galēkālakūṭaṁ talēsarvamantram |
mukhē mandahāsaṁ bhujē nāgarājaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 7 ||
tvadanyaṁ śaraṇyaṁ na paśyāmi śambhō
madanyaḥ prapannōsti kintētidīnaḥ |
madarthēhyupēkṣā tavāsītkimarthaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 8 ||
bhavatpādayugmaṁ karēṇāvalambē
sadā nr̥ttakārin sabhāmadhyadēśē |
sadā bhāvayē tvāṁ tadā dāsyasīṣṭaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 9 ||
bhūyaḥ svāmin janirmē maraṇamapi tathā māstu bhūyaḥ surāṇāṁ
sāmrājyaṁ taccha tāvatsukhalavarahitaṁ duḥkhadaṁ nārthayē tvām |
santāpaghnaṁ purārē dhuri ca tavasabhā mandirē sarvadā tva-
-nnr̥ttaṁ paśyanvasēyaṁ pramathagaṇavaraiḥ sākamētadvidhēhi || 10 ||
iti śrī jñānasambandha kr̥ta śrī naṭēśvara bhujaṅga stutiḥ |
See more śrī śiva stotras for chanting. See more śrī naṭarāja stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.