Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīrlakṣmī kamalā dēvī mā padmā kamalālayā |
padmēsthitā padmavarṇā padminī maṇipaṅkajā || 1
padmapriyā nityapuṣṭā hyudārā padmamālinī |
hiraṇyavarṇā hariṇī hyarghyā candrā hiraṇmayī || 2
ādityavarṇā:’śvapūrvā hastinādaprabōdhinī |
rathamadhyā dēvajuṣṭā suvarṇarajatasrajā || 3
gandhadhvārā durādharṣā tarpayantī karīṣiṇī |
piṅgalā sarvabhūtānāṁ īśvarī hēmamālinī || 4
kāṁsōsmitā puṣkariṇī jvalantyanapagāminī |
sūryā suparṇā mātā ca viṣṇupatnī haripriyā || 5
ārdrā yaḥ kariṇī gaṅgā vaiṣṇavī harivallabhā |
śrayaṇīyā ca hairaṇyaprākārā nalinālayā || 6
viśvapriyā mahādēvī mahālakṣmī varā ramā |
padmālayā padmahastā padmā gandharvasēvitā || 7
āyāsahāriṇī divyā śrīdēvī candrasōdarī |
varārōhā bhr̥gusutā lōkamātā:’mr̥tōdbhavā || 8
sindhujā śār̆ṅgiṇī sītā mukundamahiṣīndirā |
viriñcijananī dhātrī śāśvatā dēvapūjitā || 9
dugdhā vairōcanī gaurī mādhavyacyutavallabhā |
nārāyaṇī rājyalakṣmīḥ mōhinī surasundarī || 10
surēśasēvyā sāvitrī sampūrṇāyuṣkarī satī |
sarvaduḥkhaharārōgyakāriṇī satkalatrikā || 11
sampatkarī jayitrī ca satsantānapradēṣṭadā |
viṣṇuvakṣaḥsthalāvāsā vārāhī vāraṇārcitā || 12
dharmajñā satyasaṅkalpā saccidānandavigrahā |
dharmadā dhanadā sarvakāmadā mōkṣadāyinī || 13
sarvaśatrukṣayakarī sarvābhīṣṭaphalapradā || 14
iti śrīlakṣmī aṣṭōttaraśatanāmastōtram |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.