Sri Lakshmi Ashtottara Shatanama Stotram 2 – śrī lakṣmī aṣṭōttaraśatanāma stōtram 2


śrīrlakṣmī kamalā dēvī mā padmā kamalālayā |
padmēsthitā padmavarṇā padminī maṇipaṅkajā || 1

padmapriyā nityapuṣṭā hyudārā padmamālinī |
hiraṇyavarṇā hariṇī hyarghyā candrā hiraṇmayī || 2

ādityavarṇā:’śvapūrvā hastinādaprabōdhinī |
rathamadhyā dēvajuṣṭā suvarṇarajatasrajā || 3

gandhadhvārā durādharṣā tarpayantī karīṣiṇī |
piṅgalā sarvabhūtānāṁ īśvarī hēmamālinī || 4

kāṁsōsmitā puṣkariṇī jvalantyanapagāminī |
sūryā suparṇā mātā ca viṣṇupatnī haripriyā || 5

ārdrā yaḥ kariṇī gaṅgā vaiṣṇavī harivallabhā |
śrayaṇīyā ca hairaṇyaprākārā nalinālayā || 6

viśvapriyā mahādēvī mahālakṣmī varā ramā |
padmālayā padmahastā padmā gandharvasēvitā || 7

āyāsahāriṇī divyā śrīdēvī candrasōdarī |
varārōhā bhr̥gusutā lōkamātā:’mr̥tōdbhavā || 8

sindhujā śār̆ṅgiṇī sītā mukundamahiṣīndirā |
viriñcijananī dhātrī śāśvatā dēvapūjitā || 9

dugdhā vairōcanī gaurī mādhavyacyutavallabhā |
nārāyaṇī rājyalakṣmīḥ mōhinī surasundarī || 10

surēśasēvyā sāvitrī sampūrṇāyuṣkarī satī |
sarvaduḥkhaharārōgyakāriṇī satkalatrikā || 11

sampatkarī jayitrī ca satsantānapradēṣṭadā |
viṣṇuvakṣaḥsthalāvāsā vārāhī vāraṇārcitā || 12

dharmajñā satyasaṅkalpā saccidānandavigrahā |
dharmadā dhanadā sarvakāmadā mōkṣadāyinī || 13

sarvaśatrukṣayakarī sarvābhīṣṭaphalapradā || 14

iti śrīlakṣmī aṣṭōttaraśatanāmastōtram |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed