Naga Kavacham – nāga kavacam


nāgarājasya dēvasya kavacaṁ sarvakāmadam |
r̥ṣirasya mahādēvō gāyatrī chanda īritaḥ || 1 ||

tārābījaṁ śivāśaktiḥ krōdhabījastu kīlakaḥ |
dēvatā nāgarājastu phaṇāmaṇivirājitaḥ || 2 ||

sarvakāmārtha siddhyarthē viniyōgaḥ prakīrtitaḥ |
anantō mē śiraḥ pātu kaṇṭhaṁ saṅkarṣaṇastathā || 3 ||

karkōṭakō nētrayugmaṁ kapilaḥ karṇayugmakam |
vakṣaḥsthalaṁ nāgayakṣaḥ bāhū kālabhujaṅgamaḥ || 4 ||

udaraṁ dhr̥tarāṣṭraśca vajranāgastu pr̥ṣṭhakam |
marmāṅgamaśvasēnastu pādāvaśvatarō:’vatu || 5 ||

vāsukiḥ pātu māṁ prācyē āgnēyāṁ tu dhanañjayaḥ |
takṣakō dakṣiṇē pātu nairr̥tyāṁ śaṅkhapālakaḥ || 6 ||

mahāpadmaḥ pratīcyāṁ tu vāyavyāṁ śaṅkhanīlakaḥ |
uttarē kambalaḥ pātu īśānyāṁ nāgabhairavaḥ || 7 ||

ūrdhvaṁ cairāvatō:’dhastāt nāgabhētālanāyakaḥ |
sadā sarvatra māṁ pātu nāgalōkādhināyakāḥ || 8 ||

iti nāga kavacam |


See more nāgadēvata stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed