Sri Chidambara Ashtakam – śrī cidambarāṣṭakam


cittajāntakaṁ citsvarūpiṇaṁ
candramr̥gadharaṁ carmabhīkaram |
caturabhāṣaṇaṁ cinmayaṁ guruṁ
bhaja cidambaraṁ bhāvanāsthitam || 1 ||

dakṣamardanaṁ daivaśāsanaṁ
dvijahitē rataṁ dōṣabhañjanam |
duḥkhanāśanaṁ duritaśāsanaṁ
bhaja cidambaraṁ bhāvanāsthitam || 2 ||

baddhapañcakaṁ bahulaśōbhitaṁ
budhavarairnutaṁ bhasmabhūṣitam |
bhāvayuk-stutaṁ bandhubhiḥ stutaṁ
bhaja cidambaraṁ bhāvanāsthitam || 3 ||

dīnatatparaṁ divyavacanadaṁ
dīkṣitāpadaṁ divyatējasam |
dīrghaśōbhitaṁ dēhatattvadaṁ
bhaja cidambaraṁ bhāvanāsthitam || 4 ||

kṣititalōdbhavaṁ kṣēmasambhavaṁ
kṣīṇamānavaṁ kṣiprasadyavam |
kṣēmadātravaṁ kṣētragauravaṁ
bhaja cidambaraṁ bhāvanāsthitam || 5 ||

takṣabhūṣaṇaṁ tattvasākṣiṇaṁ
yakṣasāgaṇaṁ bhikṣurūpiṇam |
bhasmapōṣaṇaṁ vyaktarūpiṇaṁ
bhaja cidambaraṁ bhāvanāsthitam || 6 ||

yastu jāpikaṁ cidambarāṣṭakaṁ
paṭhati nityakaṁ pāpahaṁ sukham |
kaṭhinatārakaṁ ghaṭakulādhikaṁ
bhaja cidambaraṁ bhāvanāsthitam || 7 ||

iti śrīcidambarāṣṭakam |


See more śrī śiva stotras for chanting. See more śrī naṭarāja stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed