Shanmukha Dhyana Slokah – ṣaṇmukha dhyāna ślōkāḥ


ṣaḍānanaṁ triṣaṇṇētraṁ vidrumābhaṁ dvipādakam |
khaḍgābhayagadāśaktikhēṭaṁ dakṣiṇabāhubhiḥ || 1 ||

varapadmadhanuḥśūlavajrān vāmēna dhāriṇam |
vajrapravālavaiḍūryapratyuptamakuṭānvitam || 2 ||

pītāmbaravibhūṣāḍhyaṁ divyagandhānulēpanam |
ratnādyābharaṇairyuktaṁ prasannavadanānvitam || 3 ||

mayūrēśasamāsīnaṁ sarvābharaṇabhūṣitam |
guhaṁ ṣōḍaśavētānaṁ ṣaṇmukhaṁ ca vibhāvayēt || 4 ||

– pūrvamukha dhyānam –
vacadbhuvaṁ śaśāṅkābhaṁ ēkavaktraṁ trilōcanam |
caturbhujasamāyuktaṁ varābhayasamanvitam ||
savyē cānyē daṇḍayutaṁ ūrūhastaṁ ca vāmakē |
rudrākṣamālābharaṇaṁ bhasmapuṇḍrāṅkitaṁ kramāt ||
puraścūḍāsamāyuktaṁ mauñjīkaupīnadhāriṇam |
akṣamālāsamāyuktaṁ pādukādvayabhūṣitam ||
kāṣāyavastrasamyuktaṁ vacadbhuvaṁ vibhāvayēt ||

– dakṣiṇamukha dhyānam –
jagadbhūtaṁ bhr̥ṅgavarṇaṁ ēkavaktraṁ varābhayam |
śaktiśūlasamāyuktaṁ karaṇḍamakuṭānvitam |
mayurēśasamāsīnaṁ bhāvayē ca viśēṣataḥ ||

– nairr̥timukha dhyānam –
viśvabhuvaṁ ca raktābhaṁ ēkavaktraṁ trilōcanam |
varābhayakarōpētaṁ khaḍgakhēṭakasamyutam |
mayūravāhanārūḍhaṁ bhāvayētsatataṁ mudā ||

– paścimamukha dhyānam –
śuklavarṇaṁ brahmabhuvaṁ ēkavaktraṁ trilōcanam |
varābhayasamāyuktaṁ ghaṇṭānādasamanvitam |
mayūrēśasamāsīnaṁ bhāvayē ca viśēṣataḥ ||

– uttaramukha dhyānam –
hēmavarṇaṁ cāgnibhuvaṁ trinētraṁ caikavaktrakam |
varābhayasamāyuktaṁ gadādhvajasamanvitam |
mayūravāhanārūḍhaṁ bhāvayēdvahnisambhavam ||

– īśānamukha dhyānam –
br̥hadbhuvaṁ ca sphaṭikavarṇābhaṁ caikavaktrakam |
varābhayasamāyuktaṁ trinētraṁ yajñasūtrakam |
mayūrēśasamāsīnaṁ br̥hadbhuvaṁ vibhāvayēt ||

ōṁ namō bhagavatē subrahmaṇyāya |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed