Shadanana Ashtakam – ṣaḍānanāṣṭakam


agastiruvāca |
namō:’stu vr̥ndārakavr̥ndavandya-
pādāravindāya sudhākarāya |
ṣaḍānanāyāmitavikramāya
gaurīhr̥dānandasamudbhavāya || 1 ||

namō:’stu tubhyaṁ praṇatārtihantrē
kartrē samastasya manōrathānām |
dātrē rathānāṁ paratārakasya
hantrē pracaṇḍāsura tārakasya || 2 ||

amūrtamūrtāya sahasramūrtayē
guṇāya guṇyāya parātparāya |
apārapārāya parāparāya
namō:’stu tubhyaṁ śikhivāhanāya || 3 ||

namō:’stu tē brahmavidāṁ varāya
digambarāyāmbara saṁsthitāya |
hiraṇyavarṇāya hiraṇyabāhavē
namō hiraṇyāya hiraṇyarētasē || 4 ||

tapaḥsvarūpāya tapōdhanāya
tapaḥphalānāṁ pratipādakāya |
sadā kumārāya himāramāriṇē
tr̥ṇīkr̥taiśvarya virāgiṇē namaḥ || 5 ||

namō:’stu tubhyaṁ śarajanmanē vibhō
prabhātasūryāruṇadantapaṅktayē |
bālāya cābālaparākramāya
ṣāṇmāturāyālamanāturāya || 6 ||

mīḍhuṣṭamāyōttaramīḍhuṣē namō
namō gaṇānāṁ patayē gaṇāya |
namō:’stu tē janmajarātigāya
namō viśākhāya suśaktipāṇayē || 7 ||

sarvasya nāthasya kumārakāya
krauñcārayē tārakamārakāya |
svāhēya gāṅgēya ca kārtikēya
śaivēya tubhyaṁ satataṁ namō:’stu || 8 ||

iti skāndapurāṇē kāśīkhaṇḍē pañcaviṁśatitamō:’dhyāyē agastyaprōktaṁ ṣaḍānanāṣṭakam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed