Sri Subrahmanya Trishati Stotram – śrī subrahmaṇya triśatī stōtram


śrīṁ sauṁ śaravaṇabhavaḥ śaraccandrāyutaprabhaḥ |
śaśāṅkaśēkharasutaḥ śacīmāṅgalyarakṣakaḥ || 1 ||

śatāyuṣyapradātā ca śatakōṭiraviprabhaḥ |
śacīvallabhasuprītaḥ śacīnāyakapūjitaḥ || 2 ||

śacīnāthacaturvaktradēvadaityābhivanditaḥ |
śacīśārtiharaścaiva śambhuḥ śambhūpadēśakaḥ || 3 ||

śaṅkaraḥ śaṅkaraprītaḥ śamyākakusumapriyaḥ |
śaṅkukarṇamahākarṇapramukhādyabhivanditaḥ || 4 ||

śacīnāthasutāprāṇanāyakaḥ śaktipāṇimān |
śaṅkhapāṇipriyaḥ śaṅkhōpamaṣaḍgalasuprabhaḥ || 5 ||

śaṅkhaghōṣapriyaḥ śaṅkhacakraśūlādikāyudhaḥ |
śaṅkhadhārābhiṣēkādipriyaḥ śaṅkaravallabhaḥ || 6 ||

śabdabrahmamayaścaiva śabdamūlāntarātmakaḥ |
śabdapriyaḥ śabdarūpaḥ śabdānandaḥ śacīstutaḥ || 7 ||

śatakōṭipravistārayōjanāyatamandiraḥ |
śatakōṭiraviprakhyaratnasiṁhāsanānvitaḥ || 8 ||

śatakōṭimaharṣīndrasēvitōbhayapārśvabhūḥ |
śatakōṭisurastrīṇāṁ nr̥ttasaṅgītakautukaḥ || 9 ||

śatakōṭīndradikpālahastacāmarasēvitaḥ |
śatakōṭyakhilāṇḍādimahābrahmāṇḍanāyakaḥ || 10 ||

śaṅkhapāṇividhibhyāṁ ca pārśvayōrupasēvitaḥ |
śaṅkhapadmanidhīnāṁ ca kōṭibhiḥ parisēvitaḥ || 11 ||

śaśāṅkādityakōṭībhiḥ savyadakṣiṇasēvitaḥ |
śaṅkhapālādyaṣṭanāgakōṭībhiḥ parisēvitaḥ || 12 ||

śaśāṅkārapataṅgādigrahanakṣatrasēvitaḥ |
śaśibhāskarabhaumādigrahadōṣārtibhañjanaḥ || 13 ||

śatapatradvayakaraḥ śatapatrārcanapriyaḥ |
śatapatrasamāsīnaḥ śatapatrāsanastutaḥ || 14 ||

śārīrabrahmamūlādiṣaḍādhāranivāsakaḥ |
śatapatrasamutpannabrahmagarvavibhēdanaḥ || 15 ||

śaśāṅkārdhajaṭājūṭaḥ śaraṇāgatavatsalaḥ |
rakārarūpō ramaṇō rājīvākṣō rahōgataḥ || 16 ||

ratīśakōṭisaundaryō ravikōṭyudayaprabhaḥ |
rāgasvarūpō rāgaghnō raktābjapriya ēva ca || 17 ||

rājarājēśvarīputrō rājēndravibhavapradaḥ |
ratnaprabhākirīṭāgrō ravicandrāgnilōcanaḥ || 18 ||

ratnāṅgadamahābāhū ratnatāṭaṅkabhūṣaṇaḥ |
ratnakēyūrabhūṣāḍhyō ratnahāravirājitaḥ || 19 ||

ratnakiṅkiṇikāñcyādibaddhasatkaṭiśōbhitaḥ |
ravasamyuktaratnābhanūpurāṅghrisarōruhaḥ || 20 ||

ratnakaṅkaṇacūlyādisarvābharaṇabhūṣitaḥ |
ratnasiṁhāsanāsīnō ratnaśōbhitamandiraḥ || 21 ||

rākēndumukhaṣaṭkaśca ramāvāṇyādipūjitaḥ |
rākṣasāmaragandharvakōṭikōṭyabhivanditaḥ || 22 ||

raṇaraṅgē mahādaityasaṅgrāmajayakautukaḥ |
rākṣasānīkasaṁhārakōpāviṣṭāyudhānvitaḥ || 23 ||

rākṣasāṅgasamutpannaraktapānapriyāyudhaḥ |
ravayuktadhanurhastō ratnakukkuṭadhāraṇaḥ || 24 ||

raṇaraṅgajayō rāmāstōtraśravaṇakautukaḥ |
rambhāghr̥tācīviśvācīmēnakādyabhivanditaḥ || 25 ||

raktapītāmbaradharō raktagandhānulēpanaḥ |
raktadvādaśapadmākṣō raktamālyavibhūṣitaḥ || 26 ||

ravipriyō rāvaṇēśastōtrasāmamanōharaḥ |
rājyapradō randhraguhyō rativallabhasupriyaḥ || 27 ||

raṇānubandhanirmuktō rākṣasānīkanāśakaḥ |
rājīvasambhavadvēṣī rājīvāsanapūjitaḥ || 28 ||

ramaṇīyamahācitramayūrārūḍhasundaraḥ |
ramānāthastutō rāmō rakārākarṣaṇakriyaḥ || 29 ||

vakārarūpō varadō vajraśaktyabhayānvitaḥ |
vāmadēvādisampūjyō vajrapāṇimanōharaḥ || 30 ||

vāṇīstutō vāsavēśō vallīkalyāṇasundaraḥ |
vallīvadanapadmārkō vallīnētrōtpalōḍupaḥ || 31 ||

vallīdvinayanānandō vallīcittataṭāmr̥tam |
vallīkalpalatāvr̥kṣō vallīpriyamanōharaḥ || 32 ||

vallīkumudahāsyēnduḥ vallībhāṣitasupriyaḥ |
vallīmanōhr̥tsaundaryō vallīvidyullatāghanaḥ || 33 ||

vallīmaṅgalavēṣāḍhyō vallīmukhavaśaṅkaraḥ |
vallīkucagiridvandvakuṅkumāṅkitavakṣakaḥ || 34 ||

vallīśō vallabhō vāyusārathirvaruṇastutaḥ |
vakratuṇḍānujō vatsō vatsalō vatsarakṣakaḥ || 35 ||

vatsapriyō vatsanāthō vatsavīragaṇāvr̥taḥ |
vāraṇānanadaityaghnō vātāpighnōpadēśakaḥ || 36 ||

varṇagātramayūrasthō varṇarūpō varaprabhuḥ |
varṇasthō vāraṇārūḍhō vajraśaktyāyudhapriyaḥ || 37 ||

vāmāṅgō vāmanayanō vacadbhūrvāmanapriyaḥ |
varavēṣadharō vāmō vācaspatisamarcitaḥ || 38 ||

vasiṣṭhādimuniśrēṣṭhavanditō vandanapriyaḥ |
vakāranr̥padēvastrīcōrabhūtārimōhanaḥ || 39 ||

ṇakārarūpō nādāntō nāradādimunistutaḥ |
ṇakārapīṭhamadhyasthō nagabhēdī nagēśvaraḥ || 40 ||

ṇakāranādasantuṣṭō nāgāśanarathasthitaḥ |
ṇakārajapasuprītō nānāvēṣō nagapriyaḥ || 41 ||

ṇakārabindunilayō navagrahasurūpakaḥ |
ṇakārapaṭhanānandō nandikēśvaravanditaḥ || 42 ||

ṇakāraghaṇṭāninadō nārāyaṇamanōharaḥ |
ṇakāranādaśravaṇō nalinōdbhavaśikṣakaḥ || 43 ||

ṇakārapaṅkajādityō navavīrādhināyakaḥ |
ṇakārapuṣpabhramarō navaratnavibhūṣaṇaḥ || 44 ||

ṇakārānarghaśayanō navaśaktisamāvr̥taḥ |
ṇakāravr̥kṣakusumō nāṭyasaṅgītasupriyaḥ || 45 ||

ṇakārabindunādajñō nayajñō nayanōdbhavaḥ |
ṇakāraparvatēndrāgrasamutpannasudhāraṇiḥ || 46 ||

ṇakārapēṭakamaṇirnāgaparvatamandiraḥ |
ṇakārakaruṇānandō nādātmā nāgabhūṣaṇaḥ || 47 ||

ṇakārakiṅkiṇībhūṣō nayanādr̥śyadarśanaḥ |
ṇakāravr̥ṣabhāvāsō nāmapārāyaṇapriyaḥ || 48 ||

ṇakārakamalārūḍhō nāmānantasamanvitaḥ |
ṇakāraturagārūḍhō navaratnādidāyakaḥ || 49 ||

ṇakāramakuṭajvālāmaṇirnavanidhipradaḥ |
ṇakāramūlamantrārthō navasiddhādipūjitaḥ || 50 ||

ṇakāramūlanādāntō ṇakārastambhanakriyaḥ |
bhakārarūpō bhaktārthō bhavō bhargō bhayāpahaḥ || 51 ||

bhaktapriyō bhaktavandyō bhagavānbhaktavatsalaḥ |
bhaktārtibhañjanō bhadrō bhaktasaubhāgyadāyakaḥ || 52 ||

bhaktamaṅgaladātā ca bhaktakalyāṇadarśanaḥ |
bhaktadarśanasantuṣṭō bhaktasaṅghasupūjitaḥ || 53 ||

bhaktastōtrapriyānandō bhaktābhīṣṭapradāyakaḥ |
bhaktasampūrṇaphaladō bhaktasāmrājyabhōgadaḥ || 54 ||

bhaktasālōkyasāmīpyarūpamōkṣavarapradaḥ |
bhavauṣadhirbhavaghnaśca bhavāraṇyadavānalaḥ || 55 ||

bhavāndhakāramārtāṇḍō bhavavaidyō bhavāyudham |
bhavaśailamahāvajrō bhavasāgaranāvikaḥ || 56 ||

bhavamr̥tyubhayadhvaṁsī bhāvanātītavigrahaḥ |
bhavabhūtapiśācaghnō bhāsvarō bhāratīpriyaḥ || 57 || [bhaya] ||

bhāṣitadhvanimūlāntō bhāvābhāvavivarjitaḥ |
bhānukōpapitr̥dhvaṁsī bhāratīśōpadēśakaḥ || 58 ||

bhārgavīnāyakaśrīmadbhāginēyō bhavōdbhavaḥ |
bhārakrauñcāsuradvēṣō bhārgavīnāthavallabhaḥ || 59 ||

bhaṭavīranamaskr̥tyō bhaṭavīrasamāvr̥taḥ |
bhaṭatārāgaṇōḍvīśō bhaṭavīragaṇastutaḥ || 60 ||

bhāgīrathēyō bhāṣārthō bhāvanāśabarīpriyaḥ |
bhakārē kalicōrāribhūtādyuccāṭanōdyataḥ || 61 ||

vakārasukalāsaṁsthō variṣṭhō vasudāyakaḥ |
vakārakumudēnduśca vakārābdhisudhāmayaḥ || 62 ||

vakārāmr̥tamādhuryō vakārāmr̥tadāyakaḥ |
dakṣē vajrābhītiyutō vāmē śaktivarānvitaḥ || 63 ||

vakārōdadhipūrṇēnduḥ vakārōdadhimauktikam |
vakāramēghasalilō vāsavātmajarakṣakaḥ || 64 ||

vakāraphalasārajñō vakārakalaśāmr̥tam |
vakārapaṅkajarasō vasurvaṁśavivardhanaḥ || 65 ||

vakāradivyakamalabhramarō vāyuvanditaḥ |
vakāraśaśisaṅkāśō vajrapāṇisutāpriyaḥ || 66 ||

vakārapuṣpasadgandhō vakārataṭapaṅkajam |
vakārabhramaradhvānō vayastējōbalapradaḥ || 67 ||

vakāravanitānāthō vaśyādyaṣṭapriyāpradaḥ |
vakāraphalasatkārō vakārājyahutāśanaḥ || 68 ||

varcasvī vāṅmanō:’tītō vātāpyarikr̥tapriyaḥ |
vakāravaṭamūlasthō vakārajaladhēstaṭaḥ || 69 ||

vakāragaṅgāvēgābdhiḥ vajramāṇikyabhūṣaṇaḥ |
vātarōgaharō vāṇīgītaśravaṇakautukaḥ || 70 ||

vakāramakarārūḍhō vakārajaladhēḥ patiḥ |
vakārāmalamantrārthō vakāragr̥hamaṅgalam || 71 ||

vakārasvargamāhēndrō vakārāraṇyavāraṇaḥ |
vakārapañjaraśukō valāritanayāstutaḥ || 72 ||

vakāramantramalayasānumanmandamārutaḥ |
vādyantabhānta ṣaṭkramya japāntē śatrubhañjanaḥ || 73 ||

vajrahastasutāvallīvāmadakṣiṇasēvitaḥ |
vakulōtpalakādambapuṣpadāmasvalaṅkr̥taḥ || 74 ||

vajraśaktyādisampannadviṣaṭpāṇisarōruhaḥ |
vāsanāgandhaliptāṅgō vaṣaṭkārō vaśīkaraḥ || 75 ||

vāsanāyuktatāmbūlapūritānanasundaraḥ |
vallabhānāthasuprītō varapūrṇāmr̥tōdadhiḥ || 76 ||

iti śrī subrahmaṇya triśatī stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed