Subrahmanya Shadakshara Ashtottara Shatanama Stotram – ṣaḍakṣarāṣṭōttaraśatanāma stōtram


śaraṇyaḥ śarvatanayaḥ śarvāṇīpriyanandanaḥ |
śarakānanasambhūtaḥ śarvarīśamukhaḥ śamaḥ || 1 ||

śaṅkaraḥ śaraṇatrātā śaśāṅkamukuṭōjjvalaḥ |
śarmadaḥ śaṅkhakaṇṭhaśca śarakārmukahētibhr̥t || 2 ||

śaktidhārī śaktikaraḥ śatakōṭyarkapāṭalaḥ |
śamadaḥ śatarudrasthaḥ śatamanmathavigrahaḥ || 3 ||

raṇāgraṇī rakṣaṇakr̥drakṣōbalavimardanaḥ |
rahasyajñō ratikarō raktacandanalēpanaḥ || 4 ||

ratnadhārī ratnabhūṣō ratnakuṇḍalamaṇḍitaḥ |
raktāmbarō ramyamukhō ravicandrāgnilōcanaḥ || 5 ||

ramākalatrajāmātā rahasyō raghupūjitaḥ |
rasakōṇāntarālasthō rajōmūrtī ratipradaḥ || 6 ||

vasudō vaṭurūpaśca vasantar̥tupūjitaḥ |
valavairisutānāthō vanajākṣō varākr̥tiḥ || 7 ||

vakratuṇḍānujō vatsō varadābhayahastakaḥ |
vatsalō varṣakāraśca vasiṣṭhādiprapūjitaḥ || 8 ||

vaṇigrūpō varēṇyaśca varṇāśramavidhāyakaḥ |
varadō vajrabhr̥dvandyō vandārujanavatsalaḥ || 9 ||

nakārarūpō nalinō nakārayutamantrakaḥ |
nakāravarṇanilayō nandanō nandivanditaḥ || 10 ||

naṭēśaputrō namrabhrūrnakṣatragrahanāyakaḥ |
nagāgranilayō namyō namadbhaktaphalapradaḥ || 11 ||

navanāgō nagaharō navagrahasuvanditaḥ |
navavīrāgrajō navyō namaskārastutipriyaḥ || 12 ||

bhadrapradaśca bhagavān bhavāraṇyadavānalaḥ |
bhavōdbhavō bhadramūrtirbhartsitāsuramaṇḍalaḥ || 13 ||

bhayāpahō bhargarūpō bhaktābhīṣṭaphalapradaḥ |
bhaktigamyō bhaktanidhirbhayaklēśavimōcanaḥ || 14 ||

bharatāgamasuprītō bhaktō bhaktārtibhañjanaḥ |
bhayakr̥dbharatārādhyō bharadvājar̥ṣistutaḥ || 15 ||

varuṇō varuṇārādhyō valārātimukhastutaḥ |
vajraśaktyāyudhōpētō varō vakṣaḥsthalōjjvalaḥ || 16 ||

vasturūpō vaśidhyēyō valitrayavirājitaḥ |
vakrālakō valayadhr̥t valatpītāmbarōjjvalaḥ || 17 ||

vacōrūpō vacanadō vacō:’tītacaritrakaḥ |
varadō vaśyaphaladō vallīdēvīmanōharaḥ || 18 ||

iti śrīsubrahmaṇya ṣaḍakṣarāṣṭōttaraśatanāmastōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed