Guha Pancharatnam – guha pañcaratnam


ōṁ-kāranagarasthaṁ taṁ nigamāntavanēśvaram |
nityamēkaṁ śivaṁ śāntaṁ vandē guhamumāsutam || 1 ||

vācāmagōcaraṁ skandaṁ cidudyānavihāriṇam |
gurumūrtiṁ mahēśānaṁ vandē guhamumāsutam || 2 ||

saccidanandarūpēśaṁ saṁsāradhvāntadīpakam |
subrahmaṇyamanādyantaṁ vandē guhamumāsutam || 3 ||

svāmināthaṁ dayāsindhuṁ bhavābdhēḥ tārakaṁ prabhum |
niṣkalaṅkaṁ guṇātītaṁ vandē guhamumāsutam || 4 ||

nirākāraṁ nirādhāraṁ nirvikāraṁ nirāmayam |
nirdvandvaṁ ca nirālambaṁ vandē guhamumāsutam || 5 ||

iti guhapañcaratnam ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed