Sri Subrahmanya Vajra Panjara Kavacham – śrī subrahmaṇya vajrapañjara kavacam


asya śrī subrahmaṇya kavacastōtra mahāmantrasya agastyō bhagavān r̥ṣiḥ, anuṣṭupchandaḥ śrī subrahmaṇyō dēvatā, saṁ bījaṁ, svāhā śaktiḥ, saḥ kīlakaṁ, śrī subrahmaṇyaprasādasiddhyarthē japē viniyōgaḥ |

nyāsaḥ –
hiraṇyaśarīrāya aṅguṣṭhābhyāṁ namaḥ |
ikṣudhanurdharāya tarjanībhyāṁ namaḥ |
śaravaṇabhavāya madhyamābhyāṁ namaḥ |
śikhivāhanāya anāmikābhyāṁ namaḥ |
śaktihastāya kaniṣṭhikābhyāṁ namaḥ |
sakaladuritamōcanāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādi nyāsaḥ ||

dhyānam |
kanakakuṇḍalamaṇḍitaṣaṇmukhaṁ
vanajarāji virājita lōcanam |
niśita śastraśarāsanadhāriṇaṁ
śaravaṇōdbhavamīśasutaṁ bhajē ||

lamityādi pañcapūjā kuryāt |

agastya uvāca |
skandasya kavacaṁ divyaṁ nānā rakṣākaraṁ param |
purā pinākinā prōktaṁ brahmaṇō:’nantaśaktayē || 1 ||

tadahaṁ sampravakṣyāmi bhadraṁ tē śr̥ṇu nārada |
asti guhyaṁ mahāpuṇyaṁ sarvaprāṇi priyaṅkaram || 2 ||

japamātrēṇa pāpaghnaṁ sarvakāmaphalapradam |
mantraprāṇamidaṁ jñēyaṁ sarvavidyādikārakam || 3 ||

skandasya kavacaṁ divyaṁ paṭhanādvyādhināśanam |
piśāca ghōrabhūtānāṁ smaraṇādēva śāntidam || 4 ||

paṭhitaṁ skandakavacaṁ śraddhayānanyacētasā |
tēṣāṁ dāridryaduritaṁ na kadācidbhaviṣyati || 5 ||

bhūyaḥ sāmrājyasaṁsiddhirantē kaivalyamakṣayam |
dīrghāyuṣyaṁ bhavēttasya skandē bhaktiśca jāyatē || 6 ||

atha kavacam |
śikhāṁ rakṣētkumārastu kārtikēyaḥ śirō:’vatu |
lalāṭaṁ pārvatīsūnuḥ viśākhō bhrūyugaṁ mama || 7 ||

lōcanē krauñcabhēdī ca nāsikāṁ śikhivāhanaḥ |
karṇadvayaṁ śaktidharaḥ karṇamūlaṁ ṣaḍānanaḥ || 8 ||

gaṇḍayugmaṁ mahāsēnaḥ kapōlau tārakāntakaḥ |
ōṣṭhadvayaṁ ca sēnānīḥ rasanāṁ śikhivāhanaḥ || 9 ||

tālū kalānidhiḥ pātu dantāṁ dēvaśikhāmaṇiḥ |
gāṅgēyaścubukaṁ pātu mukhaṁ pātu śarōdbhavaḥ || 10 ||

hanū harasutaḥ pātu kaṇṭhaṁ kāruṇyavāridhiḥ |
skandhāvumāsutaḥ pātu bāhulēyō bhujadvayam || 11 ||

bāhū bhavēdbhavaḥ pātu stanau pātu mahōragaḥ |
madhyaṁ jagadvibhuḥ pātu nābhiṁ dvādaśalōcanaḥ || 12 ||

kaṭiṁ dviṣaḍbhujaḥ pātu guhyaṁ gaṅgāsutō:’vatu |
jaghanaṁ jāhnavīsūnuḥ pr̥ṣṭhabhāgaṁ parantapaḥ || 13 ||

ūrū rakṣēdumāputraḥ jānuyugmaṁ jagaddharaḥ |
jaṅghē pātu jagatpūjyaḥ gulphau pātu mahābalaḥ || 14 ||

pādau pātu parañjyōtiḥ sarvāṅgaṁ kukkuṭadhvajaḥ |
ūrdhvaṁ pātu mahōdāraḥ adhastātpātu śāṅkariḥ || 15 ||

pārśvayōḥ pātu śatrughnaḥ sarvadā pātu śāśvataḥ |
prātaḥ pātu paraṁ brahma madhyāhnē yuddhakauśalaḥ || 16 ||

aparāhnē guhaḥ pātu rātrau daityāntakō:’vatu |
trisandhyaṁ tu trikālajñaḥ antasthaṁ pātvarindamaḥ || 17 ||

bahisthitaṁ pātu khaḍhgī niṣaṇṇaṁ kr̥ttikāsutaḥ |
vrajantaṁ prathamādhīśaḥ tiṣṭhantaṁ pātu pāśabhr̥t || 18 ||

śayanē pātu māṁ śūraḥ mārgē māṁ pātu śūrajit |
ugrāraṇyē vajradharaḥ sadā rakṣatu māṁ vaṭuḥ || 19 ||

phalaśr̥tiḥ |
subrahmaṇyasya kavacaṁ dharmakāmārthamōkṣadam |
mantrāṇāṁ paramaṁ mantraṁ rahasyaṁ sarvadēhinām || 20 ||

sarvarōgapraśamanaṁ sarvavyādhivināśanam |
sarvapuṇyapradaṁ divyaṁ subhagaiśvaryavardhanam || 21 ||

sarvatra śubhadaṁ nityaṁ yaḥ paṭhēdvajrapañjaram |
subrahmaṇyaḥ susamprītō vāñchitārthān prayacchati |
dēhāntē muktimāpnōti skandavarmānubhāvataḥ || 22 ||

iti skāndē agastyanāradasaṁvādē subrahmaṇya kavacam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed