Sri Dandayudhapani Ashtakam – śrī daṇḍāyudhapāṇyaṣṭakam


yaḥ pūrvaṁ śivaśaktināmakagiridvandvē hiḍimbāsurē-
-ṇānītē phalinīsthalāntaragatē kaumāravēṣōjjvalaḥ |
āvirbhūya ghaṭōdbhavāya munayē bhūyō varān prādiśat
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 1 ||

śrīmatpuṣyarathōtsavē:’nnamadhudugdhādyaiḥ padārthōttamaiḥ
nānādēśasamāgatairagaṇitairyaḥ kāvaḍīsambhr̥taiḥ |
bhaktaughairabhiṣēcitō bahuvarāṁstēbhyō dadātyādarāt
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyatsa mām || 2 ||

nānādigbhya upāgatā nijamahāvēśānvitāḥ sundarīḥ
tāsāmētya niśāsu yaḥ sumaśarānandānubhūticchalāt |
gōpīnāṁ yadunāthavannijaparānandaṁ tanōti sphuṭaṁ
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 3 ||

duṣṭānāmiha bhūtabhāvibhavatāṁ durmārgasañcāriṇāṁ
kaṣṭāhaṅkr̥tijanyakilbiṣavaśācchiṣṭapravidhvaṁsinām |
śikṣārthaṁ nijapāṇinōdvahati yō daṇḍābhidhānāyudhaṁ
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 4 ||

pūrvaṁ tārakasañjñakaṁ ditisutaṁ yaḥ śūrapadmāsuraṁ
siṁhāsyaṁ ca nihatya vāsavamukhān dēvān jugōpākhilān |
śrīvallyā sahitaśca nistulayaśāḥ śrīdēvasēnyā yutaḥ
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 5 ||

yasyāṅgasthitarōmakūpanikarē brahmāṇḍakōṭicchaṭāḥ
saudhāgrasthagavākṣarandhravicaratpīlūpamā ēva tāḥ |
lakṣyantē yamidr̥gbhirātmani tathābhūtasvaviśvākr̥tiḥ
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 6 ||

sadyōjātamukhaiśca pañcavadanaiḥ śambhōḥ sahaikaṁ mukhaṁ
pārvatyā militaṁ vibhāti satataṁ yadvaktraṣaṭkātmanā |
tattādr̥k cchivaśaktyabhēdaviṣayavyaktyujjvalāṅgaṁ vahan
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 7 ||

satyaṁ jñānamanantamadvayamiti śrutyantavākyōditaṁ
yadbrahmāsti tadēva yasya ca vibhōrmūrtēḥ svarūpaṁ viduḥ |
yōgīndrā vimalāśayā hr̥di nijānandānubhūtyunnatāḥ
śrīdaṇḍāyudhapāṇirāttakaruṇaḥ pāyādapāyātsa mām || 8 ||

idaṁ śrīphalinīdaṇḍāyudhapāṇyaṣṭakastavam |
paṭhatāmāśu siddhyanti nikhilāśca manōrathāḥ || 9 ||

iti śrīdaṇḍāyudhapāṇyaṣṭakam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed