Sri Subrahmanya Bhujanga Prayata Stotram 2 – śrī subrahmaṇya bhujaṅga prayāta stōtram 2


gaṇēśaṁ namaskr̥tya gaurīkumāraṁ
gajāsyaṁ guhasyāgrajātaṁ gabhīram |
pralambōdaraṁ śūrpakarṇaṁ triṇētraṁ
pravakṣyē bhujaṅgaprayātaṁ guhasya || 1 ||

pr̥thakṣaṭkirīṭa sphuraddivyaratna-
-prabhākṣiptamārtāṇḍakōṭiprakāśam |
calatkuṇḍalōdyatsugaṇḍasthalāntaṁ
mahānarghahārōjjvalatkambukaṇṭham || 2 ||

śaratpūrṇacandraprabhācāruvaktraṁ
virājallalāṭaṁ kr̥pāpūrṇanētram |
lasadbhrūsunāsāpuṭaṁ vidrumōṣṭhaṁ
sudantāvaliṁ susmitaṁ prēmapūrṇam || 3 ||

dviṣaḍbāhudaṇḍāgradēdīpyamānaṁ
kvaṇatkaṅkaṇālaṅkr̥tōdārahastam |
lasanmudrikāratnarājatkarāgraṁ
kvaṇatkiṅkiṇīramyakāñcīkalāpam || 4 ||

viśālōdaraṁ visphuratpūrṇakukṣiṁ
kaṭau svarṇasūtraṁ taṭidvarṇagātram |
sulāvaṇyanābhīsarastīrarāja-
-tsuśaivālarōmāvalīrōcamānam || 5 ||

sukallōlavīcīvalīrōcamānaṁ
lasanmadhyasusnigdhavāsō vasānam |
sphuraccārudivyōrujaṅghāsugulphaṁ
vikasvatpadābjaṁ nakhēnduprabhāḍhyam || 6 ||

dviṣaṭpaṅkajākṣaṁ mahāśaktiyuktaṁ
trilōkapraśastaṁ suśikkē purastham |
prapannārtināśaṁ prasannaṁ phaṇīśaṁ
parabrahmarūpaṁ prakāśaṁ parēśam || 7 ||

kumāraṁ varēṇyaṁ śaraṇyaṁ supuṇyaṁ
sulāvaṇyapaṇyaṁ surēśānuvarṇyam |
lasatpūrṇakāruṇyalakṣmīśagaṇyaṁ
sukāruṇyamāryāgragaṇyaṁ namāmi || 8 ||

sphuradratnapīṭhōpari bhrājamānaṁ
hr̥dambhōjamadhyē mahāsannidhānam |
samāvr̥ttajānuprabhāśōbhamānaṁ
suraiḥ sēvyamānaṁ bhajē barhiyānam || 9 ||

jvalaccārucāmīkarādarśapūrṇaṁ
calaccāmaracchatracitradhvajāḍhyam |
suvarṇāmalāndōlikāmadhyasaṁsthaṁ
mahāhīndrarūpaṁ bhajē supratāpam || 10 ||

dhanurbāṇacakrābhayaṁ vajrakhēṭaṁ
triśūlāsipāśāṅkuśābhītiśaṅkham |
jvalatkukkuṭaṁ prōllasaddvādaśākṣaṁ
praśastāyudhaṁ ṣaṇmukhaṁ taṁ bhajē:’ham || 11 ||

sphuraccārugaṇḍaṁ dviṣaḍbāhudaṇḍaṁ
śritāmartyaṣaṇḍaṁ susampatkaraṇḍam |
dviṣadvaṁśakhaṇḍaṁ sadā dānaśauṇḍaṁ
bhavaprēmapiṇḍaṁ bhajē supracaṇḍam || 12 ||

sadā dīnapakṣaṁ suradviḍvipakṣaṁ
sumr̥ṣṭānnabhakṣyapradānaikadakṣam |
śritāmartyavr̥kṣaṁ mahādaityaśikṣaṁ
bahukṣīṇapakṣaṁ bhajē dvādaśākṣam || 13 ||

trimūrtisvarūpaṁ trayīsatkalāpaṁ
trilōkādhināthaṁ triṇētrātmajātam |
triśaktyā prayuktaṁ supuṇyapraśastaṁ
trikālajñamiṣṭārthadaṁ taṁ bhajē:’ham || 14 ||

virājadbhujaṅgaṁ viśālōttamāṅgaṁ
viśuddhātmasaṅgaṁ vivr̥ddhaprasaṅgam |
vicintyaṁ śubhāṅgaṁ vikr̥ttāsurāṅgaṁ
bhavavyādhibhaṅgaṁ bhajē kukkaliṅgam || 15 ||

guha skanda gāṅgēya gaurīsutēśa-
-priya krauñcabhittārakārē surēśa |
mayūrāsanāśēṣadōṣapraṇāśa
prasīda prasīda prabhō citprakāśa || 16 ||

lapan dēvasēnēśa bhūtēśa śēṣa-
-svarūpāgnibhūḥ kārtikēyānnadātaḥ |
yadētthaṁ smariṣyāmi bhaktyā bhavantaṁ
tadā mē ṣaḍāsya prasīda prasīda || 17 ||

bhujē śauryadhairyaṁ karē dānadharmaḥ
kaṭākṣē:’tiśāntiḥ ṣaḍāsyēṣu hāsyam |
hr̥dabjē dayā yasya taṁ dēvamanyaṁ
kumārānna jānē na jānē na jānē || 18 ||

mahīnirjarēśānmahānr̥tyatōṣāt
vihaṅgādhirūḍhādbilāntarvigūḍhāt |
mahēśātmajātānmahābhōgināthā-
-dguhāddaivamanyanna manyē na manyē || 19 ||

surōttuṅgaśr̥ṅgārasaṅgītapūrṇa-
-prasaṅgapriyāsaṅgasammōhanāṅga |
bhujaṅgēśa bhūtēśa bhr̥ṅgēśa tubhyaṁ
namaḥ kukkaliṅgāya tasmai namastē || 20 ||

namaḥ kālakaṇṭhaprarūḍhāya tasmai
namō nīlakaṇṭhādhirūḍhāya tasmai |
namaḥ prōllasaccārucūḍāya tasmai
namō divyarūpāya śāntāya tasmai || 21 ||

namastē namaḥ pārvatīnandanāya
sphuraccitrabarhīkr̥tasyandanāya |
namaścarcitāṅgōjjvalaccandanāya
pravicchēditaprāṇabhr̥dbandhanāya || 22 ||

namastē namastē jagatpāvanātta-
-svarūpāya tasmai jagajjīvanāya |
namastē namastē jagadvanditāya
hyarūpāya tasmai jaganmōhanāya || 23 ||

namastē namastē namaḥ krauñcabhēttrē
namastē namastē namō viśvakartrē |
namastē namastē namō viśvagōptrē
namastē namastē namō viśvahantrē || 24 ||

namastē namastē namō viśvabhartrē
namastē namastē namō viśvadhātrē |
namastē namastē namō viśvanētrē
namastē namastē namō viśvaśāstrē || 25 ||

namastē namaḥ śēṣarūpāya tubhyaṁ
namastē namō divyacāpāya tubhyam |
namastē namaḥ satpratāpāya tubhyaṁ
namastē namaḥ satkalāpāya tubhyam || 26 ||

namastē namaḥ satkirīṭāya tubhyaṁ
namastē namaḥ svarṇapīṭhāya tubhyam |
namastē namaḥ sallalāṭāya tubhyaṁ
namastē namō divyarūpāya tubhyam || 27 ||

namastē namō lōkarakṣāya tubhyaṁ
namastē namō dīnarakṣāya tubhyam |
namastē namō daityaśikṣāya tubhyaṁ
namastē namō dvādaśākṣāya tubhyam || 28 ||

bhujaṅgākr̥tē tvatpriyārthaṁ mayēdaṁ
bhujaṅgaprayātēna vr̥ttēna klaptam |
tava stōtramētatpavitraṁ supuṇyaṁ
parānandasandōhasaṁvardhanāya || 29 ||

tvadanyatparaṁ daivataṁ nābhijānē
prabhō pāhi sampūrṇadr̥ṣṭyānugr̥hya |
yathāśakti bhaktyā kr̥taṁ stōtramēkaṁ
vibhō mē:’parādhaṁ kṣamasvākhilēśa || 30 ||

idaṁ tārakārērguṇastōtrarājaṁ
paṭhantastrikālaṁ prapannā janā yē |
suputrāṣṭabhōgāniha tvēva bhuktvā
labhantē tadantē paraṁ svargabhōgam || 31 ||

iti śrī subrahmaṇya bhujaṅga prayāta stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed