Jaya Skanda Stotram – jaya skanda stōtram


jaya dēvēndrajākānta jaya mr̥tyuñjayātmaja |
jaya śailēndrajāsūnō jaya śambhugaṇāvr̥ta || 1 ||

jaya tārakadarpaghna jaya vighnēśvarānuja |
jaya dēvēndra jāmātaḥ jaya paṅkajalōcana || 2 ||

jaya śaṅkarasambhūta jaya padmāsanārcita |
jaya dākṣāyaṇīsūnō jaya kāśavanōdbhava || 3 ||

jaya bhāgīrathīsūnō jaya pāvakasambhava |
jaya padmajagarvaghna jaya vaikuṇṭhapūjita || 4 ||

jaya bhaktēṣṭavarada jaya bhaktārtibhañjana |
jaya bhaktaparādhīna jaya bhaktaprapūjita || 5 ||

jaya dharmavatāṁ śrēṣṭha jaya dāridryanāśana |
jaya buddhimatāṁ śrēṣṭha jaya nāradasannuta || 6 ||

jaya bhōgīśvarādhīśa jaya tumburusēvita |
jaya ṣaṭtārakārādhya jaya vallīmanōhara || 7 ||

jaya yōgasamārādhya jaya sundaravigraha |
jaya saundaryakūpāra jaya vāsavavandita || 8 ||

jaya ṣaḍbhāvarahita jaya vēdavidāṁ vara |
jaya ṣaṇmukhadēvēśa jaya bhō vijayī bhava || 9 ||

iti jaya skanda stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed