Raja Shyamala Rahasya Upanishad – rājaśyāmalārahasyōpaniṣat


ōṁ svasti na indrō vr̥ddhaśravāḥ
svasti naḥ pūṣā viśvavēdāḥ |
svasti nastārkṣyō ariṣṭanēmiḥ
svasti nō br̥haspatirdadhātu ||
ōṁ śāntiḥ śāntiḥ śāntiḥ |

ōṁ ratnasānuśikharēṣvāsīnaṁ śrīrājaśyāmalā rahasyōpaniṣadvēttāraṁ mataṅga r̥ṣiṁ guruṁ kūcimāraḥ prōvāca | mataṅga bhagavan gurō rājaśyāmalā rahasyōpaniṣadaṁ mē:’nubrūhi | mataṅga bhagavān kūcimāraṁ sa hōvāca | tē rājaśyāmalā rahasyōpaniṣadamupadiśāmi ||

athātaḥ śrīrājaśyāmalārahasyōpaniṣadaṁ vyākhyāsyāmaḥ | mantrajapādhikaraṇa nyāsādhikaraṇa stōtrādhikaraṇa pūjādhikaraṇa maithunādhikaraṇaiḥ pañcabhirbrāhmaṇō bhōgamōkṣamāpnōti | gurōranujñayā śrīrājaśyāmalāmantraṁ nityaṁ sahasrasaṅkhyayā triśatēna vā:’ṣṭāviṁśaduttaraśatēna vā japtvā mantrasiddhirbhavati | śukravārē bhāryājaganmōhanacakrē triśataṁ mantrajapēna mantrasiddhiḥ | puraścaraṇasiddhirbhavati | navāśītinyāsānāṁ nyasanēna dēvatāśarīrī bhavati | navāśītinyāsānāṁ nyasanēna sarvadēvairnamaskr̥tō bhavati | navāśītinyāsānāṁ śarīrē nyasanēna gandharvakanyābhiḥ pūjitō bhavati | navāśītinyāsānāṁ nyasanēna dēvastrībhōgamāpnōti | rambhāsambhōgamāpnōti | navāśītinyāsānāṁ nyasanēna dēvatārūpamāpnōti | dēvatāśarīrī bhūtvā vimānavān bhavati | vimānamāruhya svargaṁ gacchati | svargaṁ prāpya tadbhōgamāpnōti | jaganmōhanacakrē pāṭalakusumaiḥ sahasrasaṅkhyayā pūjitā śrīrājaśyāmalā kāmitārthapradā maṅgalapradā bhavati | varṣartau śrāvaṇē māsi sarvarātriṣu bhāryājaganmōhanacakrē campakakusumaiḥ sahasrasaṅkhyayā pūjitā śrīrājaśyāmalā:’:’rōgyapradā bhavati | tatra śukravārē pūjitā mahālakṣmīpradā bhavati | śukravārayutāyāṁ paurṇamāsyāṁ bhāryājaganmōhanacakrē śatasaṅkhyayā śrīrājaśyāmalāmbāṁ pūjayan dēhāntarē rambhāsambhōgamaśnutē | bhādrapadē māsi mahālakṣmīvratadinēṣu bhāryājaganmōhanacakrē śrīrājaśyāmalāmbāṁ jājīkusumaiḥ pūjayan mānavō mahadaiśvaryamāpnōti | śaratkālē sarvarātriṣu bhāryājaganmōhanacakrē nīlōtpalaiḥ sahasrasaṅkhyayā śyāmalāṁ pūjayan mahābhōgamaśnutē | śukravārayutāyāṁ paurṇamāsyāṁ bhāryājaganmōhanacakrē śrīrājaśyāmalāṁ pūjayan kalhāraiḥ śacībhōgamaśnutē | hēmantakālē sarvarātriṣu bhāryājaganmōhanacakrē javantīkusumaiḥ sahasrasaṅkhyayā pūjayan varuṇadēvēna kanakacchatrī bhavati | mārgaśīrṣē paurṇamāsyāṁ bhāryājaganmōhanacakrē kusumbhapuṣpaiḥ pūjayan mānavō dēvēndraiśvaryamāpnōti | māghyāṁ śukravārayuktāyāṁ bhāryājaganmōhanacakrē dvandvamallikākuḍmalaiḥ sahasrasaṅkhyayā pūjayan mānavō rājastrīsambhōgamāpnōti | sarvadā puṣpiṇyāṁ bhāryāyāṁ jaganmōhanacakrē vasantapuṣpaiḥ pūjayan mānavō dēvatātvamaśnutē | caturthyāṁ śukravārayuktāyāṁ bhāryājaganmōhanacakrē dēvatāṁ śyāmalāṁ japan paraśivatvamāpnōti | śrīrājaśyāmalāmbāyāḥ pañcadaśastōtrāṇāṁ pārāyaṇēna dēvatāsantuṣṭirbhavati | maṅgalapradā rājavaśaṅkarī ca bhavati | dēvatāsānnidhyamāpnōti | sannidhānēna sarvanivr̥ttirbhavati | sarvamaṅgalamāpnōti | sarvadēvanamaskr̥tō bhavati | sarvē rājānō vaśyā bhavanti | rambhādibhiḥ pūjitō bhavati | svargabhōgamāpnōti | gurōranujñayā śukravārē divā rātrau ca campakatailādyaiḥ kr̥tasnātāṁ sarvālaṅkārabhūṣitāṁ śubhravastradharāṁ śrīcandanaviliptāṅgīṁ kastūrītilakōpētāṁ kuṅkumaliptakucabhārāṁ puṣpadāmayuktadhammillāṁ tāmbūlapūritamukhīṁ svēdabindūllasanmukhīṁ bimbōṣṭhīṁ kundaradanāṁ kambukaṇṭhīṁ mañjuhāsāṁ yauvanōnmattāṁ kañjalōcanāṁ pr̥thunitambāṁ rājarambhōruṁ sampūrṇacandravadanāṁ sambhōgēcchāṁ śukavāṇīṁ saṅgītarasikāṁ kuravakarasāñcitapāṇipādāṁ vaśavartinīṁ bhāryāṁ puṣpaśayyāyāmuttānaśāyinīṁ kr̥tvā darpaṇavannirmalaṁ jaganmōhanacakraṁ gandhadravyēṇa dhūpadīpaiśca parimalīkr̥taṁ kuṅkumamilitairmallikākuḍmalaiḥ śarasaṅkhyayā pūjayan brāhmaṇō dēvabhōgamāpnōti | vasantanavarātriṣu bhāryājaganmōhanacakrē mallikākuḍmalaiḥ sahasranāmabhiḥ rahasyanāmabhiśca pūjitā rājaśyāmalā rājavaśaṅkarī bhavati | śukravāsarayuktāyāṁ saptamyāṁ rātrau bhāryāyā jaganmōhanacakrē prathamayāmē kalhārapuṣpaiḥ sahasranāmabhirdēvatāṁ pūjayan dēvatāsālōkyamāpnōti | tasyāmēva dvitīyayāmē bhāryājaganmōhanacakrē pārijātapuṣpaiḥ sahasranāmabhiḥ pūjayan dēvatāsāmīpyamāpnōti | tasyāmēva tr̥tīyayāmē bhāryājaganmōhanacakrē mandārapuṣpaiḥ sahasranāmabhiḥ pūjayan dēvatāsārūpyamāpnōti | tasyāmēva caturthayāmē jaganmōhanacakrē campakapuṣpaiḥ sahasranāmabhiḥ pūjayan dēvatāsāyujyamāpnōti | sarvarātriṣu jaganmōhanacakrē mallikākuḍmalaiḥ pūjitā śyāmalā kāmitārthapradā bhavati | grīṣmakālē sarvarātriṣu śrīcandanavilipta bhāryājaganmōhanacakraṁ pūjayan sarvasiddhimāpnōti | dūrvābhiḥ pūjayan mahadāyuṣyamaśnutē | aṣṭamyāṁ śukravāsarayuktāyāṁ rātrau jaganmōhanacakrē rājaśyāmalāmbāṁ śrīcandanēna pūjayan mānavō gandhaliptō jaganmōhakō bhavati | mahānavamyāṁ śukravāsarayuktāyāṁ rātrau jaganmōhanacakrē kuṅkumākṣatairdēvatāṁ pūjayitvā pūjitākṣatān rājñē nivēdayēt | rājā dāsabhāvamāpnōti | trayōdaśyāṁ śukravāsarayuktāyāṁ rātrau bhāryājaganmōhanacakraṁ pūjayan mānavaḥ kāmasundarō bhavati | candradarśanayuktāyāṁ dvitīyāyāṁ śukravārayuktāyāṁ bhāryājaganmōhanacakrē rājaśyāmalāmbāṁ śvētagandhākṣataiḥ śvētapuṣpaiśca pūjayan sādhakō dēhāntē rājā bhavati | sarvabhōgapradā sarvasaubhāgyapradā dīrghāyuṣyapradā mahāyōgapradā mahāmaṅgalapradā kāmyapradā śrīrājaśyāmalā dēvēndrabhōgapradā bhavati | sarvakāmyarahasyapūjāntē maithunaṁ dēvatāprītikaraṁ bhavati | mōkṣapradaṁ bhavati | sa ēva bhōgāpavargaḥ | gurvanujñayā guptaḥ kṣapaṇakō muktō bhavati | ēvaṁ kāntāyāḥ pūjitā svarṇacakrē śyāmalā maṅgalapradā bhavati | drōhiṇāṁ nōpadēśaḥ | kṣapaṇakānāṁ pañcādhikaraṇaiḥ parō mōkṣō nānyathēti ya ēvaṁ vēda | ityupaniṣat ||

iti rājaśyāmalā rahasyōpaniṣat samāptā |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed