Balopanishad – śrī bālōpaniṣat


aiṁ namaḥ śrībālāyai ||

śrībālōpaniṣadaṁ vyākhyāsyāmaḥ || 1 ||

śr̥ṇu priyē cakra cakrasthā mahātmā mahāguhyā guhyatarā śrēṣṭhātiśrēṣṭhā bhavyā bhavyatarā triguṇagā guṇātītā guṇasvarūpā guṅkāramadhyasthā rēcakapūrakakumbhasvarūpā aṣṭāṅgarūpā caturdaśabhuvanamālinī caturdaśabhuvanēśvarī caturvēdavēdāṅgapāragā sāṅkhyāsāṅkhyasvarūpā śāntā śāktapriyā śāktadharmaparāyaṇā sarvabhadrā vibhadrā subhadrā bhadrabhadrāntargatā vīrabhadrāvatāriṇī śūnyā śūnyatarā śūnyaprabhavā śūnyālayā śūnyajñānapradā śūnyātītā śūlahastā mahāsundarī surāsurārividhvaṁsinī śūkarānanā subhagā śubhadā suśubhā śastrāstradhāriṇī parāprāsādavāmāṅgā paramēśvarī parāparā paramātmā pāpaghnā pañcēndriyālayā parabrahmāvatārā padmahastā pāñcajanyā puṇḍarīkākṣā paśupāśahāriṇī paśupapūjyā pākhaṇḍadhvaṁsinī pavanēśī pavanasvarūpā padyāpadyamayī padyajñānapradātrī pustahastā pakvabimbaphalaprabhā prētāsanā prajāpālī prapañcahāriṇī pr̥thivīrūpā pītāmbarā piśācagaṇasēvitā pitr̥vanasthā haṁsasvarūpā paramahaṁsī aiṅkārabījā vāgbhavasthā vāgbhavabījōdyōginī vāgbhavēśī vāgbhavabījamālinī yaḥ ēvaṁ vēda sa vēdavit || 2 ||

bālōpaniṣadaṁ yaḥ paṭhati yaḥ śr̥ṇōti tasyāghaṁ sarvaṁ naśyati caturvargaphalaṁ prāpnōti layajñānaṁ bhavati jyōtirmayē pralīyatē ṣaṭkarmavidyā siddhyati manōrathaṁ pūrayati sarvāriṣṭaṁ nāśayati dhanaṁ ēdhati āyurvr̥ddhirbhavati nirvāṇapadaṁ gacchati mahājanatvaṁ prāpnōti sarvaśāstraṁ jñāpayati bahutarasiddhiṁ nayati ḍākinyādi sarvaṁ palāyati ōṅkārē pramīlati || 3 ||

iti atharvavēdīyā śrībālōpaniṣat samāptā |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed