Bhavanopanishad – bhāvanōpaniṣat


svāvidyāpadatatkāryaṁ śrīcakrōpari bhāsuram |
bindurūpaśivākāraṁ rāmacandrapadaṁ bhajē ||

ōṁ bhadraṁ karṇēbhiḥ śr̥ṇuyāma dēvā | bhadraṁ paśyēmākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāgṁsastanūbhiḥ | vyaśēma dēvahitaṁ yadāyuḥ | svasti na indrō vr̥ddhaśravāḥ | svasti naḥ pūṣā viśvavēdāḥ| svasti nastārkṣyō:’riṣṭanēmiḥ | svasti nō br̥haspatirdadhātu | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

ōṁ ātmānamakhaṇḍamaṇḍalākāramāvr̥tya sakalabrahmāṇḍamaṇḍalaṁ svaprakāśaṁ dhyāyēt | śrīguruḥ sarvakāraṇabhūtā śaktiḥ | tēna navarandhrarūpō dēhaḥ | navaśaktirūpagṁ śrīcakram | vārāhī pitr̥rūpā kurukullā balidēvatā mātā | puruṣārthāḥ sāgarāḥ || 1 ||

dēhō navaratnadvīpaḥ | tvagādisaptadhātubhiranēkaiḥ saṁyuktāḥ | saṁkalpāḥ kalpataravaḥ | tējaḥ kalpakōdyānam | rasanayā bhāvyamānā madhurāmlatiktakaṭukaṣāyalavaṇarasāḥ ṣaḍr̥tavaḥ | kriyāśaktiḥ pīṭham | kuṇḍalinī jñānaśaktirgr̥ham | icchāśaktirmahātripurasundarī | jñātā hōtā jñānamagniḥ jñēyagṁ haviḥ | jñātr̥jñānajñēyā nāmabhēda bhāvanagṁ śrīcakrapūjanam | niyati sahita śr̥ṅgārādayō navarasā aṇimādayaḥ | kāma krōdha lōbha mōha mada mātsarya puṇya pāpamayā brāhmyādyaṣṭaśaktayaḥ || 2 ||

ādhāranavakaṁ mudrā śaktayaḥ | pr̥thivyaptējōvāyvākāśa śrōtratvakcakṣurjihvāghrāṇa vākpāṇipādapāyūpastha manōvikārāḥ ṣōḍaśa śaktayaḥ | vacanādānagamanavisargānanda hānōpādānōpēkṣā buddhayō:’naṅgakusumādi śaktayō:’ṣṭau | alaṁbusā kuhūrviśvōdarī varuṇā hastijihvā yaśōvatyaśvinī gāndhārī pūṣā śaṅkhinī sarasvatīḍā piṅgalā suṣumnā cēti caturdaśa nāḍyaḥ | sarvasaṁkṣōbhiṇyādicaturdaśāragā dēvatāḥ | prāṇāpāna vyānōdāna samāna nāga kūrma kr̥kara dēvadatta dhanaṁjayā iti daśa vāyavaḥ | sarvasiddhipradādi dēvyō bahirdaśāragā dēvatāḥ || 3 ||

ētadvāyudaśaka saṁsargōpādhibhēdhēna rēcakapūrakaśōṣakadāhakaplāvakā amr̥tamiti prāṇamukhyatvēna pañcavidhō jaṭharāgnirbhavati | kṣārakōdgārakaḥ kṣōbhakō mōhakō jr̥ṁbhaka ityapānamukhyatvēna pañcavidhō:’sti | tēna manuṣyāṇāṁ mōhakō dāhakō bhakṣya bhōjya lēhya cōṣya pēyātmakaṁ caturvidhamannaṁ pācayati | ētā daśa vahnikalāḥ sarvajñatvādyantardaśāragā dēvatāḥ | śītōṣṇa sukhaduḥkhēcchā sattvarajastamōguṇā vaśinyādiśaktayō:’ṣṭau || 4 ||

śabdasparśarūparasagandhāḥ pañcatanmātrāḥ pañcapuṣpabāṇā | mana ikṣudhanuḥ | vaśyō bāṇō | rāgaḥ pāśō | dvēṣō:’ṅkuśaḥ | avyaktamahattattvamahaṅkārāḥ kāmēśvarī vajrēśvarī bhagamālinyō:’ntastrikōṇāgragā dēvatāḥ | pañcadaśa tithirūpēṇa kālasya pariṇāmāvalōkanasthitiḥ pañcadaśanityāḥ | śraddhānurūpā dhīrdēvatā | tayōḥ kāmēśvarī sadānanda ghanā paripūrṇa svātmaikyarūpā dēvatā lalitā || 5 ||

salilamiti sauhityakaraṇagṁ sattvam | kartavyamakartavyamiti bhāvanāyukta upacāraḥ | asti nāstīti kartavyatānūpacāraḥ | bāhyābhyantaḥkaraṇānāṁ rūpagrahaṇa yōgyatā stvityāvāhanam | tasya bāhyābhyantaḥkaraṇānāṁ ēkarūpaviṣayagrahaṇamāsanam | raktaśuklapadaikīkaraṇaṁ pādyam | ujjvaladāmōdānandāsana dānamarghyam | svacchaṁ svataḥsiddhamityācamanīyam | ciccandramayīti sarvāṅgasravaṇagṁ snānam | cidagnisvarūpa paramānanda śaktisphuraṇaṁ vastram | pratyēkagṁ saptaviṁśatidhā bhinnatvēnēcchā jñāna kriyātmaka brahmagranthi madrasa tantu brahmanāḍī brahmasūtram | sva vyatirikta vastu saṅgarahita smaraṇaṁ vibhūṣaṇam | satsaṁga paripūrṇatānusmaraṇaṁ gandhaḥ | samastaviṣayāṇāṁ manasaḥ sthairyēṇānusaṁdhānaṁ kusumam || 6 ||

tēṣāmēva sarvadā svīkaraṇaṁ dhūpaḥ | pavanāvacchinnōrdhva jvalanasaccidulkākāśa dēhō dīpaḥ | samasta yātāyātavarjanaṁ naivēdyam | avasthātrayāṇāmēkīkaraṇaṁ tāṁbūlam | mūlādhārādābrahmarandhraparyantaṁ brahmarandhrādāmūlādhāraparyantaṁ gatāgatarūpēṇa prādakṣiṇyam | turīyāvasthā namaskāraḥ | dēhaśūnya pramātr̥tā nimajjanaṁ baliharaṇam | satyamasti kartavyamakartavyamaudāsīnya nityātmavilāpanagṁ hōmaḥ | svayaṁ tatpādukānimajjanaṁ paripūrṇadhyānam || 7 ||

ēvaṁ muhūrtatrayaṁ bhāvanayā yuktō bhavati tasya dēvatātmaikya siddhiḥ | ciṁtita kāryāṇi ayatnēna siddhyaṁti | sa ēva śivayōgīti kathyatē | kādi hādi matōktēna bhāvanā pratipāditā jīvanmuktō bhavati | ya ēvaṁ vēda | ityupaniṣat || 8 ||

ōṁ bhadraṁ karṇēbhiḥ śr̥ṇuyāma dēvā | bhadraṁ paśyēmākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāgṁsastanūbhiḥ | vyaśēma dēvahitaṁ yadāyuḥ | svasti na indrō vr̥ddhaśravāḥ | svasti naḥ pūṣā viśvavēdāḥ| svasti nastārkṣyō:’riṣṭanēmiḥ | svasti nō br̥haspatirdadhātu | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

ityatharvaṇavēdē bhāvanōpaniṣatsaṁpūrṇā ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed