Sri Skanda Dandakam – śrī skanda daṇḍakam


ayi jaya jayāmbhōjinījāniḍimbhōdayōdyat kusumbhōllasatphulla dambhōpamardapravīṇa prabhādhōraṇīpūritāśāvakāśa, varānandasāndraprakāśa, sahaivōttaraṅgībhavatsauhr̥dāvēśamīśāna pañcānanī pārvatīvaktrasañcumbyamānānanāmbhōjaṣaṭka, dviṣatkāyaraktaugharajyatpr̥ṣatka, svakīya prabhu dvādaśātma draḍhīyastamaprēma dhāmāyita dvādaśāmbhōja vr̥ndiṣṭha baṁhiṣṭha saundarya dhuryēkṣaṇa, sādhusaṁrakṣaṇa, nijacaraṇa vandanāsakta sadvr̥nda bhūyastarānanda dāyisphuranmandahāsadyutisyanda dūrīkr̥tāmandakunda prasūnaprabhā kandalīsundaratvābhimāna, samastāmarastōma saṁstūyamāna, jagatyāhitātyāhitādityapatyāhita prauḍha vakṣaḥsthalōdgacchadāsracchaṭā dhūmala cchāya śaktisphuratpāṇi pāthōruha, bhaktamandāra pr̥thvīruha, vihitaparirambha vallīvapurvallarī mēlanōllāsitōrastaṭa śrīnirastā cirajyōtirāśliṣṭa sandhyāmbudānōpamāḍambara, taptajāmbūnada bhrājamānāmbara, piñchabhāra prabhāmaṇḍalī piṇḍitākhaṇḍalēṣvāsanākhaṇḍarōciḥ śikhaṇḍiprakāṇḍōparidyōtamāna, padaśrīhr̥ta śrīgr̥havrātamāna, prathitaharigītālayālaṅkr̥tē, kārtikēyārtabandhō, dayāpūrasindhō, namastē samastēśa māṁ pāhi pāhi prasīda prasīda ||

kāruṇyāmbunidhē samastasumanaḥ santāpadānōdyata-
-sphāyaddarpabharāsuraprabhusamūlōnmūlanaikāyana |
bibhrāṇaḥ kṣitibhr̥dvibhēdanacaṇāṁ śaktiṁ tvamāgnēya māṁ
pāhi śrīharigītapattanapatē dēhi śriyaṁ mē javāt ||

iti śrī skanda daṇḍakam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed