Saravanabhava Mantrakshara Shatkam – śaravaṇabhava mantrākṣara ṣaṭkam


śaktisvarūpāya śarōdbhavāya
śakrārcitāyātha śacīstutāya |
śamāya śambhupraṇavārthadāya
śakārarūpāya namō guhāya || 1 ||

raṇanmaṇiprōjjvalamēkhalāya
ramāsanāthapraṇavārthadāya |
ratīśapūjyāya raviprabhāya
rakārarūpāya namō guhāya || 2 ||

varāya varṇāśramarakṣakāya
varatriśūlābhayamaṇḍitāya |
valārikanyāsukr̥tālayāya
vakārarūpāya namō guhāya || 3 ||

nagēndrakanyēśvaratattvadāya
nagādhirūḍhāya nagārcitāya |
nagāsuraghnāya nagālayāya
nakārarūpāya namō guhāya || 4 ||

bhavāya bhargāya bhavātmajāya
bhasmāyamānādbhutavigrahāya |
bhaktēṣṭakāmapradakalpakāya
bhakārarūpāya namō guhāya || 5 ||

vallīvalārātisutārcitāya
varāṅgarāgāñcitavigrahāya |
vallīkarāmbhōruhamarditāya
vakārarūpāya namō guhāya || 6 ||

iti śrīśaravaṇabhavamantrākṣaraṣaṭkam |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed