Saravanabhava Mantrakshara Shatkam – शरवणभव मन्त्राक्षर षट्कम्


शक्तिस्वरूपाय शरोद्भवाय
शक्रार्चितायाथ शचीस्तुताय ।
शमाय शम्भुप्रणवार्थदाय
शकाररूपाय नमो गुहाय ॥ १ ॥

रणन्मणिप्रोज्ज्वलमेखलाय
रमासनाथप्रणवार्थदाय ।
रतीशपूज्याय रविप्रभाय
रकाररूपाय नमो गुहाय ॥ २ ॥

वराय वर्णाश्रमरक्षकाय
वरत्रिशूलाभयमण्डिताय ।
वलारिकन्यासुकृतालयाय
वकाररूपाय नमो गुहाय ॥ ३ ॥

नगेन्द्रकन्येश्वरतत्त्वदाय
नगाधिरूढाय नगार्चिताय ।
नगासुरघ्नाय नगालयाय
नकाररूपाय नमो गुहाय ॥ ४ ॥

भवाय भर्गाय भवात्मजाय
भस्मायमानाद्भुतविग्रहाय ।
भक्तेष्टकामप्रदकल्पकाय
भकाररूपाय नमो गुहाय ॥ ५ ॥

वल्लीवलारातिसुतार्चिताय
वराङ्गरागाञ्चितविग्रहाय ।
वल्लीकराम्भोरुहमर्दिताय
वकाररूपाय नमो गुहाय ॥ ६ ॥

इति श्रीशरवणभवमन्त्राक्षरषट्कम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed