Sri Subrahmanya Hrudaya Stotram – śrī subrahmaṇya hr̥daya stōtram


asya śrīsubrahmaṇyahr̥dayastōtramahāmantrasya, agastyō bhagavān r̥ṣiḥ, anuṣṭupchandaḥ, śrīsubrahmaṇyō dēvatā, sauṁ bījaṁ, svāhā śaktiḥ, śrīṁ kīlakaṁ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ –
subrahmaṇyāya aṅguṣṭhābhyāṁ namaḥ |
ṣaṇmukhāya tarjanībhyāṁ namaḥ |
śaktidharāya madhyamābhyāṁ namaḥ |
ṣaṭkōṇasaṁsthitāya anāmikābhyāṁ namaḥ |
sarvatōmukhāya kaniṣṭhikābhyāṁ namaḥ |
tārakāntakāya karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

hr̥dayādi nyāsaḥ –
subrahmaṇyāya hr̥dayāya namaḥ |
ṣaṇmukhāya śirasē svāhā |
śaktidharāya śikhāyai vaṣaṭ |
ṣaṭkōṇasaṁsthitāya kavacāya hum |
sarvatōmukhāya nētratrayāya vauṣaṭ |
tārakāntakāya astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam |
ṣaḍvaktraṁ śikhivāhanaṁ trinayanaṁ citrāmbarālaṅkr̥taṁ
vajraṁ śaktimasiṁ triśūlamabhayaṁ khēṭaṁ dhanuścakrakam |
pāśaṁ kukkuṭamaṅkuśaṁ ca varadaṁ dōrbhirdadhānaṁ sadā
dhyāyāmīpsita siddhidaṁ śivasutaṁ śrīdvādaśākṣaṁ guham ||

lamityādi pañcapūjāṁ kuryāt |

pīṭhikā |
satyalōkē sadānandē munibhiḥ parivēṣṭitam |
papracchurmunayaḥ sarvē brahmāṇaṁ jagatāṁ gurum || 1 ||

bhagavan sarvalōkēśa sarvajña kamalāsana |
sadānanda jñānamūrtē sarvabhūtahitē rata || 2 ||

bahudhā prōktamētasya guhasya caritaṁ mahat |
hr̥dayaṁ śrōtumicchāmaḥ tasyaiva krauñcabhēdinaḥ || 3 ||

brahmōvāca |
śr̥ṇvantu munayaḥ sarvē guhyādguhyataraṁ mahat |
subrahmaṇyasya hr̥dayaṁ sarvabhūtahitōdayam || 4 ||

sarvārthasiddhidaṁ puṇyaṁ sarvakāryaika sādhanam |
dharmārthakāmadaṁ guhyaṁ dhanadhānyapravardhanam || 5 ||

rahasyamētaddēvānāṁ adēyaṁ yasya kasyacit |
sarvamitrakaraṁ gōpyaṁ tējōbalasamanvitam || 6 ||

pravakṣyāmi hitārthaṁ vaḥ parituṣṭēna cētasā |
hr̥tpadmakarṇikāmadhyē dhyāyētsarvamanōharam || 7 ||

atha hr̥dayam |
suvarṇamaṇḍapaṁ divyaṁ ratnatōraṇarājitam |
ratnastambhasahasraiśca śōbhitaṁ paramādbhutam || 8 ||

paramānandanilayaṁ bhāsvatsūryasamaprabham |
dēvadānavagandharvagaruḍairyakṣakinnaraiḥ | || 9 ||

sēvārthamāgataiḥ siddhaiḥ sādhyairadhyuṣitaṁ sadā |
mahāyōgīndrasaṁsēvyaṁ mandāratarumaṇḍitam || 10 ||

maṇividrumavēdībhirmahatībhirudañcitam |
tanmadhyē:’nantaratna śrīcchaṭāmaṇḍalaśōbhitam || 11 ||

ratnasiṁhāsanaṁ divyaṁ ravikōṭisamaprabham |
sarvāścaryamayaṁ puṇyaṁ sarvataḥ supariṣkr̥tam || 12 ||

tanmadhyē:’ṣṭadalaṁ padmaṁ udyadarkaprabhōdayam |
nigamāgamarōlambalambitaṁ cinmayōdayam || 13 ||

divyaṁ tējōmayaṁ divyaṁ dēvatābhirnamaskr̥tam |
dēdīpyamānaṁ rucibhirviśālaṁ sumanōharam || 14 ||

tanmadhyē sarvalōkēśaṁ dhyāyētsarvāṅgasundaram |
anantādityasaṅkāśaṁ āśritābhīṣṭadāyakam || 15 ||

acintyajñānavijñānatējōbalasamanvitam |
sarvāyudhadharaṁ divyaṁ sarvāścaryamayaṁ guham || 16 ||

mahārha ratnakhacita ṣaṭkirīṭavirājitam |
śaśāṅkārdhakalāramya samudyanmaulibhūṣaṇam || 17 ||

madanōjjvalakōdaṇḍamaṅgalabhrūvirājitam |
vistīrṇāruṇapadmaśrī vilasaddvādaśēkṣaṇam || 18 ||

cāruśrīvarṇasampūrṇamukhaśōbhāvibhāsuram |
maṇiprabhāsamagraśrīsphuranmakarakuṇḍalam || 19 ||

lasaddarpaṇadarpāḍhya gaṇḍasthalavirājitam |
divyakāñcanapuṣpaśrīnāsāpuṭavirājitam || 20 ||

mandahāsaprabhājālamadhurādhara śōbhitam |
sarvalakṣaṇalakṣmībhr̥tkambukandhara sundaram || 21 ||

mahānarghamahāratnadivyahāravirājitam |
samagranāgakēyūrasannaddhabhujamaṇḍalam || 22 ||

ratnakaṅkaṇasambhāsvatkarāgra śrīmahōjjvalam |
mahāmaṇikavāṭābhavakṣaḥsthalavirājitam || 23 ||

atigāmbhīryasambhāvyanābhīnavasarōruham |
ratnaśrīkalitābaddhalasanmadhyapradēśakam || 24 ||

sphuratkanakasaṁvītapītāmbarasamāvr̥tam |
śr̥ṅgārarasasampūrṇa ratnastambhōpamōrukam || 25 ||

svarṇakāhalarōciṣṇu jaṅghāyugalamaṇḍalam |
ratnamañjīrasannaddha ramaṇīya padāmbujam || 26 ||

bhaktābhīṣṭapradaṁ dēvaṁ brahmaviṣṇvādisaṁstutam |
kaṭākṣaiḥ karuṇādakṣaistōṣayantaṁ jagatpatim || 27 ||

cidānandajñānamūrtiṁ sarvalōkapriyaṅkaram |
śaṅkarasyātmajaṁ dēvaṁ dhyāyēccharavaṇōdbhavam || 28 ||

anantādityacandrāgni tējaḥ sampūrṇavigraham |
sarvalōkaikavaradaṁ sarvavidyārthatattvakam || 29 ||

sarvēśvaraṁ sarvavibhuṁ sarvabhūtahitē ratam |
ēvaṁ dhyātvā tu hr̥dayaṁ ṣaṇmukhasya mahātmanaḥ || 30 ||

sarvānkāmānavāpnōti samyak jñānaṁ ca vindati |
śucau dēśē samāsīnaḥ śuddhātmā caritāhnikaḥ || 31 ||

prāṅmukhō yatacittaśca japēddhr̥dayamuttamam |
sakr̥dēva manuṁ japtvā samprāpnōtyakhilaṁ śubham || 32 ||

idaṁ sarvāghaharaṇaṁ mr̥tyudāridryanāśanam |
sarvasampatkaraṁ puṇyaṁ sarvarōganivāraṇam || 33 ||

sarvakāmakaraṁ divyaṁ sarvābhīṣṭapradāyakam |
prajākaraṁ rājyakaraṁ bhāgyadaṁ bahupuṇyadam || 34 ||

guhyādguhyataraṁ bhūyō dēvānāmapi durlabham |
idaṁ tu nātapaskāya nābhaktāya kadācana || 35 ||

na cāśuśrūṣavē dēyaṁ na madāndhāya karhicit |
sacchiṣyāya kulīnāya skandabhaktiratāya ca || 36 ||

satāmabhimatāyēdaṁ dātavyaṁ dharmavardhanam |
ya idaṁ paramaṁ puṇyaṁ nityaṁ japati mānavaḥ |
tasya śrī bhagavān skandaḥ prasannō bhavati dhruvam || 37 ||

iti śrīskāndapurāṇē subrahmaṇyahr̥dayastōtram ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed