Sri Suktha Ashtottara Shatanamavali – श्रीसूक्त अष्टोत्तरशतनामावली


ओं हिरण्यवर्णायै नमः ।
ओं हरिण्यै नमः ।
ओं सुवर्णस्रजायै नमः ।
ओं रजतस्रजायै नमः ।
ओं हिरण्मय्यै नमः ।
ओं अनपगामिन्यै नमः ।
ओं अश्वपूर्वायै नमः ।
ओं रथमध्यायै नमः ।
ओं हस्तिनादप्रबोधिन्यै नमः । ९

ओं श्रियै नमः ।
ओं देव्यै नमः ।
ओं हिरण्यप्राकारायै नमः ।
ओं आर्द्रायै नमः ।
ओं ज्वलन्त्यै नमः ।
ओं तृप्तायै नमः ।
ओं तर्पयन्त्यै नमः ।
ओं पद्मे स्थितायै नमः ।
ओं पद्मवर्णायै नमः । १८

ओं चन्द्रां प्रभासायै नमः ।
ओं यशसा ज्वलन्त्यै नमः ।
ओं लोके श्रियै नमः ।
ओं देवजुष्टायै नमः ।
ओं उदारायै नमः ।
ओं पद्मिन्यै नमः ।
ओं आदित्यवर्णायै नमः ।
ओं बिल्वायै नमः ।
ओं कीर्तिप्रदायै नमः । २७

ओं ऋद्धिप्रदायै नमः ।
ओं गन्धद्वारायै नमः ।
ओं दुराधर्षायै नमः ।
ओं नित्यपुष्टायै नमः ।
ओं करीषिण्यै नमः ।
ओं सर्वभूतानां ईश्वर्यै नमः ।
ओं मनसः कामायै नमः ।
ओं वाच आकूत्यै नमः ।
ओं सत्यायै नमः । ३६

ओं पशूनां रूपायै नमः ।
ओं अन्नस्य यशसे नमः ।
ओं मात्रे नमः ।
ओं आर्द्रां पुष्करिण्यै नमः ।
ओं पुष्ट्यै नमः ।
ओं पिङ्गलायै नमः ।
ओं पद्ममालिन्यै नमः ।
ओं चन्द्रां हिरण्मय्यै नमः ।
ओं आर्द्रां करिण्यै नमः । ४५

ओं यष्ट्यै नमः ।
ओं सुवर्णायै नमः ।
ओं हेममालिन्यै नमः ।
ओं सूर्यां हिरण्मय्यै नमः ।
ओं आनन्दमात्रे नमः ।
ओं कर्दममात्रे नमः ।
ओं चिक्लीतमात्रे नमः ।
ओं श्रीदेव्यै नमः ।
ओं पद्मासन्यै नमः । ५४

ओं पद्मोरवे नमः ।
ओं पद्माक्ष्यै नमः ।
ओं पद्मसम्भवायै नमः ।
ओं अश्वदाय्यै नमः ।
ओं गोदाय्यै नमः ।
ओं धनदाय्यै नमः ।
ओं महाधन्यै नमः ।
ओं पद्मप्रियायै नमः ।
ओं पद्मिन्यै नमः । ६३

ओं पद्महस्तायै नमः ।
ओं पद्मालयायै नमः ।
ओं पद्मदलायताक्ष्यै नमः ।
ओं विश्वप्रियायै नमः ।
ओं विष्णुमनोनुकूलायै नमः ।
ओं पद्मासनस्थायै नमः ।
ओं विपुलकटितट्यै नमः ।
ओं पद्मपत्रायताक्ष्यै नमः ।
ओं गम्भीरावर्त नाभ्यै नमः । ७२

ओं स्तनभरनमितायै नमः ।
ओं शुभ्रवस्त्रोत्तरीयायै नमः ।
ओं हेमकुम्भैः स्नापितायै नमः ।
ओं सर्वमाङ्गल्ययुक्तायै नमः ।
ओं क्षीरसमुद्रराजतनयायै नमः ।
ओं श्रीरङ्गधामेश्वर्यै नमः ।
ओं दासीभूतसमस्तदेववनितायै नमः ।
ओं लोकैकदीपाङ्कुरायै नमः ।
ओं श्रीमन्मन्दकटाक्षलब्धायै नमः । ८१

ओं विभवद्ब्रह्मेन्द्रगङ्गाधरायै नमः ।
ओं त्रैलोक्यकुटुम्बिन्यै नमः ।
ओं सरसिजायै नमः ।
ओं मुकुन्दप्रियायै नमः ।
ओं सिद्धलक्ष्म्यै नमः ।
ओं मोक्षलक्ष्म्यै नमः ।
ओं जयलक्ष्म्यै नमः ।
ओं सरस्वत्यै नमः ।
ओं श्रीलक्ष्म्यै नमः । ९०

ओं वरलक्ष्म्यै नमः ।
ओं वरमुद्रां वहन्त्यै नमः ।
ओं अङ्कुशं वहन्त्यै नमः ।
ओं पाशं वहन्त्यै नमः ।
ओं अभीतिमुद्रां वहन्त्यै नमः ।
ओं कमलासनस्थायै नमः ।
ओं बालार्ककोटिप्रतिभायै नमः ।
ओं त्रिनेत्रायै नमः ।
ओं आद्यायै नमः । ९९

ओं जगदीश्वर्यै नमः ।
ओं सर्वमङ्गलमाङ्गल्यै नमः ।
ओं शिवायै नमः ।
ओं सर्वार्थ साधिकायै नमः ।
ओं त्र्यम्बकायै नमः ।
ओं नारायण्यै नमः ।
ओं महादेव्यै नमः ।
ओं विष्णुपत्न्यै नमः ।
ओं लक्ष्म्यै नमः । १०८


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed