Panchastavi 5. Sakalajanani Stava – pañcastavi – 5. sakalajananīstavaḥ


ajānantō yānti kṣayamavaśamanyōnyakalahai-
-ramī māyāgranthau tava pariluṭhantaḥ samayinaḥ |
jaganmātarjanmajvarabhayatamaḥ kaumudi vayaṁ
namastē kurvāṇāḥ śaraṇamupayāmō bhagavatīm || 1 ||

vacastarkāgamyasvarasaparamānandavibhava-
-prabōdhākārāya dyutitulitanīlōtpalarucē |
śivādyārādhyāya stanabharavinamrāya satataṁ
namastasmai kasmaicana bhavatu mugdhāya mahasē || 2 ||

anādyantābhēdapraṇayarasikāpi praṇayinī
śivasyāsīryattvaṁ pariṇayavidhau dēvi gr̥hiṇī |
savitrī bhūtānāmapi yadudabhūḥ śailatanayā
tadētatsaṁsārapraṇayanamahānāṭakamukham || 3 ||

bruvantyēkē tattvaṁ bhagavati sadanyē vidurasa-
-tparē mātaḥ prāhustava sadasadanyē sukavayaḥ |
parē naitatsarvaṁ samabhidadhatē dēvi sudhiya-
-stadētattvanmāyāvilasitamaśēṣaṁ nanu śivē || 4 ||

luṭhadguñjāhārastanabharanamanmadhyalatikā-
-mudañcaddharmāmbhaḥ kaṇaguṇitavaktrāmbujarucam |
śivaṁ pārthatrāṇapravaṇamr̥gayākāraguṇitaṁ
śivāmanvagyāntīṁ śaraṇamahamanvēmi śabarīm || 5 ||

mithaḥ kēśākēśiprathananidhanāstarkaghaṭanāḥ
bahuśraddhābhaktipraṇativiṣayāḥ śāstravidhayaḥ |
prasīda pratyakṣībhava girisutē dēhi śaraṇaṁ
nirālambaṁ cētaḥ pariluṭhati pāriplavamidam || 6 ||

śunāṁ vā vahnērvā khagapariṣadō vā yadaśanaṁ
kadā kēna kvēti kvacidapi na kaścitkalayati |
amuṣminviśvāsaṁ vijahihi mamāhnāya vapuṣi
prapadyēthāścētaḥ sakalajananīmēva śaraṇam || 7 ||

taṭitkōṭijyōtirdyutidalitaṣaḍgranthigahanaṁ
praviṣṭaṁ svādhāraṁ punarapi sudhāvr̥ṣṭivapuṣā |
kimapyaṣṭāviṁśatkiraṇasakalībhūtamaniśaṁ
bhajē dhāma śyāmaṁ kucabharanataṁ barbarakacam || 8 ||

catuṣpatrāntaḥ ṣaḍdalapuṭabhagāntastrivalaya-
-sphuradvidyudvahnidyumaṇiniyutābhadyutilatē |
ṣaḍaśraṁ bhittvādau daśadalamatha dvādaśadalaṁ
kalāśraṁ ca dvyaśraṁ gatavati namastē girisutē || 9 ||

kulaṁ kēcitprāhurvapurakulamanyē tava budhāḥ
parē tatsambhēdaṁ samabhidadhatē kaulamaparē |
caturṇāmapyēṣāmupari kimapi prāhuraparē
mahāmāyē tattvaṁ tava kathamamī niścinumahē || 10 ||

ṣaḍadhvāraṇyānīṁ pralayaravikōṭipratirucā
rucā bhasmīkr̥tya svapadakamalaprahvaśirasām |
vitanvānaḥ śaivaṁ kimapi vapurindīvararuciḥ
kucābhyāmānamrastava puruṣakārō vijayatē || 11 ||

prakāśānandābhyāmaviditacarīṁ madhyapadavīṁ
praviśyaitaddvandvaṁ raviśaśisamākhyaṁ kabalayan |
prapadyōrdhvaṁ nādaṁ layadahanabhasmīkr̥takulaḥ
prasādāttē jantuḥ śivamakulamamba praviśati || 12 ||

manuṣyāstiryañcō maruta iti lōkatrayamidaṁ
bhavāmbhōdhau magnaṁ triguṇalaharīkōṭiluṭhitam |
kaṭākṣaścēdyatra kvacana tava mātaḥ karuṇayā
śarīrī sadyō:’yaṁ vrajati paramānandatanutām || 13 ||

priyaṅguśyāmāṅgīmaruṇataravāsaṁ kisalayāṁ
samunmīlanmuktāphalavahalanēpathyasubhagām |
stanadvandvasphārastabakanamitāṁ kalpalatikāṁ
sakr̥ddhyāyantastvāṁ dadhati śivacintāmaṇipadam || 14 ||

ṣaḍādhārāvartairaparimitamantrōrmipaṭalaiḥ
lasanmudrāphēnairbahuvidhalasaddaivatajhaṣaiḥ |
kramasrōtōbhistvaṁ vahasi paranādāmr̥tanadī
bhavāni pratyagrā śivacidamr̥tābdhipraṇayinī || 15 ||

mahīpāthōvahniśvasanaviyadātmēnduravibhi-
-rvapurbhigrastāśairapi tava kiyānamba mahimā |
amūnyālōkyantē bhagavati na kutrāpyaṇutamā-
-mavasthāṁ prāptāni tvayi tu paramavyōmavapuṣi || 16 ||

kalāmājñāṁ prajñāṁ samayamanubhūtiṁ samarasaṁ
guruṁ pāramparyaṁ vinayamupadēśaṁ śivapadam |
pramāṇaṁ nirvāṇaṁ prakr̥timabhibhūtiṁ paraguhāṁ
vidhiṁ vidyāmāhuḥ sakalajananīmēva munayaḥ || 17 ||

pralīnē śabdaughē tadanu viratē binduvibhavē
tatastattvē cāṣṭadhvanibhiranapāyinyadhigatē |
śritē śāktē parvaṇyanukalitacinmātra gahanāṁ
svasaṁvittiṁ yōgī rasayati śivākhyāṁ bhagavatīm || 18 ||

parānandākārāṁ niravadhiśivaiśvaryavapuṣaṁ
nirākārāṁ jñānaprakr̥timaparicchinnakaruṇām |
savitrīṁ lōkānāṁ niratiśayadhāmāspadapadāṁ
bhavō vā mōkṣō vā bhavatu bhavatīmēva bhajatām || 19 ||

jagatkāyē kr̥tvā tadapi hr̥dayē tacca puruṣē
pumāṁsaṁ bindusthaṁ tadapi viyadākhyē ca gahanē |
tadētadjñānākhyē tadapi paramānandagahanē
mahāvyōmākārē tvadanubhavaśīlō vijayatē || 20 ||

vidhē vēdyē vidyē vividhasamayē vēdagulikē
vicitrē viśvādyē vinayasulabhē vēdajanani |
śivajñē śūlasthē śivapadavadānyē śivanidhē
śivē mātarmahyaṁ tvayi vitara bhaktiṁ nirupamām || 21 ||

vidhērmuṇḍaṁ hr̥tvā yadakuruta pātraṁ karatalē
hariṁ śūlaprōtaṁ yadagamayadaṁsābharaṇatām |
alañcakrē kaṇṭhaṁ yadapi garalēnāmba giriśaḥ
śivasthāyāḥ śaktēstadidamakhilaṁ tē vilasitam || 22 ||

viriñcyākhyā mātaḥ sr̥jasi harisañjñā tvamavasi
trilōkīṁ rudrākhyā harasi vidadhāsīśvaradaśām |
bhavantī nādākhyā viharasi ca pāśaughadalanī
tvamēvaikā:’nēkā bhavasi kr̥tibhēdairgirisutē || 23 ||

munīnāṁ cētōbhiḥ pramr̥ditakaṣāyairapi manā-
-gaśakyaṁ saṁspraṣṭuṁ cakitacakitairamba satatam |
śrutīnāṁ mūrdhānaḥ prakr̥tikaṭhināḥ kōmalatarē
kathaṁ tē vindantē padakisalayē pārvati padam || 24 ||

taṭidvallīṁ nityāmamr̥tasaritaṁ pārarahitāṁ
malōttīrṇāṁ jyōtsnāṁ prakr̥timaguṇagranthigahanām |
girāṁ dūrāṁ vidyāmavinatakucāṁ viśvajananī-
-maparyantāṁ lakṣmīmabhidadhati santō bhagavatīm || 25 ||

śarīraṁ kṣityambhaḥ prabhr̥tiracitaṁ kēvalamacit
sukhaṁ duḥkhaṁ cāyaṁ kalayati pumāṁścētana iti |
sphuṭaṁ jānānō:’pi prabhavati na dēhī rahayituṁ
śarīrāhaṅkāraṁ tava samayabāhyō girisutē || 26 ||

pitā mātā bhrātā suhr̥danucaraḥ sadma gr̥hiṇī
vapuḥ kṣētraṁ mitraṁ dhanamapi yadā māṁ vijahati |
tadā mē bhindānā sapadi bhayamōhāndhatamasaṁ
mahājyōtsnē mātarbhava karuṇayā sannidhikarī || 27 ||

sutā dakṣasyādau kila sakalamātastvamudabhūḥ
sadōṣaṁ taṁ hitvā tadanu girirājasya duhitā |
anādyantā śambhōrapr̥thagapi śaktirbhagavatī
vivāhājjāyāsītyahaha caritaṁ vētti tava kaḥ || 28 ||

kaṇāstvaddīptīnāṁ raviśaśikr̥śānuprabhr̥tayaḥ
paraṁ brahma kṣudraṁ tava niyatamānandakaṇikā |
śivādi kṣityantaṁ trivalayatanōḥ sarvamudarē
tavāstē bhaktasya sphurasi hr̥di citraṁ bhagavati || 29 ||

puraḥ paścādantarbahiraparimēyaṁ parimitaṁ
paraṁ sthūlaṁ sūkṣmaṁ sakalamakulaṁ guhyamaguham |
davīyō nēdīyaḥ sadasaditi viśvaṁ bhagavatī
sadā paśyantyākhyāṁ vahasi bhuvanakṣōbhajananīm || 30 ||

praviśya tvanmārgaṁ sahajadayayā dēśikadr̥śā
ṣaḍadhvadhvāntaughacchiduragaṇanātītakaruṇām |
parāmājñākārāṁ sapadi śivayantīṁ śivatanuṁ
svamātmānaṁ dhanyāściramupalabhantē bhagavatīm || 31 ||

mayūkhāḥ pūṣṇīva jvalana iva taddīptikaṇikāḥ
payōdhau kallōlāḥ pratihatamahimnīva pr̥ṣataḥ |
udētyōdētyāmba tvayi saha nijaiḥ sāttvikaguṇai-
-rbhajantē tattvaughāḥ praśamamanukalpaṁ paravaśāḥ || 32 ||

vidhurviṣṇurbrahmā prakr̥tiraṇurātmā dinakaraḥ
svabhāvō jainēndraḥ sugatamunirākāśamalinaḥ |
śivaḥ śaktiścēti śrutiviṣayatāṁ tāmupagatāṁ
vikalpairēbhistvāmabhidadhati santō bhagavatīm || 33 ||

śivastvaṁ śaktistvaṁ tvamasi samayā tvaṁ samayinī
tvamātmā tvaṁ dīkṣā tvamayamaṇimādirguṇagaṇaḥ |
avidyā tvaṁ vidyā tvamasi nikhilaṁ tvaṁ kimaparaṁ
pr̥thaktattvaṁ tvattō bhagavati na vīkṣāmaha imē || 34 ||

tvayāsau jānītē racayati bhavatyaiva satataṁ
tvayaivēcchatyamba tvamasi nikhilā yasya tanavaḥ |
jagatsāmyaṁ śambhōrvahasi paramavyōmavapuṣaḥ
tathāpyardhaṁ bhūtvā viharasi śivasyēti kimidam || 35 ||

asaṅkhyaiḥ prācīnairjanani jananaiḥ karmavilayā-
-tsakr̥jjanmanyantē guruvapuṣamāsādya giriśam |
avāpyājñāṁ śaivīṁ śivatanumapi tvāṁ viditavā-
-nnayēyaṁ tvatpūjāstutiviracanēnaiva divasān || 36 ||

yatṣaṭpatraṁ kamalamuditaṁ tasya yā karṇikākhyā
yōnistasyāḥ prathitamudarē yattadōṅkārapīṭham |
tasyāpyantaḥ kucabharanatāṁ kuṇḍalīti prasiddhāṁ
śyāmākārāṁ sakalajananīṁ santataṁ bhāvayāmi || 37 ||

bhuvi payasi kr̥śānau mārutē khē śaśāṅkē
savitari yajamānē:’pyaṣṭadhā śaktirēkā |
vahasi kucabharābhyāṁ yāvanamrāpi viśvaṁ
sakalajanani sā tvaṁ pāhi māmityavācyam || 38 ||

iti śrīkālidāsa viracita pañcastavyāṁ pañcamaḥ sakalajananīstavaḥ |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed