Sri Bala Trishati Namavali – śrī bālā triśatī nāmāvalī


ōṁ aiṅkārarūpāyai namaḥ |
ōṁ aiṅkāra nilayāyai namaḥ |
ōṁ aimpadapriyāyai namaḥ |
ōṁ aiṅkārarūpiṇyai namaḥ |
ōṁ aiṅkāravaravarṇinyai namaḥ |
ōṁ aiṅkārabījasarvasvāyai namaḥ |
ōṁ aiṅkārākāraśōbhitāyai namaḥ |
ōṁ aiṅkāravaradānāḍhyāyai namaḥ |
ōṁ aiṅkāravararūpiṇyai namaḥ |
ōṁ aiṅkārabrahmavidyāyai namaḥ |
ōṁ aiṅkārapracurēśvaryai namaḥ |
ōṁ aiṅkārajapasantuṣṭāyai namaḥ |
ōṁ aiṅkārāmr̥tasundaryai namaḥ |
ōṁ aiṅkārakamalāsīnāyai namaḥ |
ōṁ aiṅkāraguṇarūpiṇyai namaḥ |
ōṁ aiṅkārabrahmasadanāyai namaḥ |
ōṁ aiṅkāraprakaṭēśvaryai namaḥ |
ōṁ aiṅkāraśaktivaradāyai namaḥ |
ōṁ aiṅkārāplutavaibhavāyai namaḥ |
ōṁ aiṅkārāmitasampannāyai namaḥ | 20

ōṁ aiṅkārācyutarūpiṇyai namaḥ |
ōṁ aiṅkārajapasuprītāyai namaḥ |
ōṁ aiṅkāraprabhavāyai namaḥ |
ōṁ aiṅkāraviśvajananyai namaḥ |
ōṁ aiṅkārabrahmavanditāyai namaḥ |
ōṁ aiṅkāravēdyāyai namaḥ |
ōṁ aiṅkārapūjyāyai namaḥ |
ōṁ aiṅkārapīṭhikāyai namaḥ |
ōṁ aiṅkāravācyāyai namaḥ |
ōṁ aiṅkāracintyāyai namaḥ |
ōṁ aiṁ aiṁ śarīriṇyai namaḥ |
ōṁ aiṅkārāmr̥tarūpāyai namaḥ |
ōṁ aiṅkāravijayēśvaryai namaḥ |
ōṁ aiṅkārabhārgavīvidyāyai namaḥ |
ōṁ aiṅkārajapavaibhavāyai namaḥ |
ōṁ aiṅkāraguṇarūpāyai namaḥ |
ōṁ aiṅkārapriyarūpiṇyai namaḥ |
ōṁ klīṅkārarūpāyai namaḥ |
ōṁ klīṅkāra nilayāyai namaḥ |
ōṁ klīmpadapriyāyai namaḥ | 40

ōṁ klīṅkārakīrticidrūpāyai namaḥ |
ōṁ klīṅkārakīrtidāyinyai namaḥ |
ōṁ klīṅkārakinnarīpūjyāyai namaḥ |
ōṁ klīṅkārakiṁśukapriyāyai namaḥ |
ōṁ klīṅkārakilbiṣaharyai namaḥ |
ōṁ klīṅkāraviśvarūpiṇyai namaḥ |
ōṁ klīṅkāravaśinyai namaḥ |
ōṁ klīṅkārānaṅgarūpiṇyai namaḥ |
ōṁ klīṅkāravadanāyai namaḥ |
ōṁ klīṅkārākhilavaśyadāyai namaḥ |
ōṁ klīṅkāramōdinyai namaḥ |
ōṁ klīṅkāraharavanditāyai namaḥ |
ōṁ klīṅkāraśambararipavē namaḥ |
ōṁ klīṅkārakīrtidāyai namaḥ |
ōṁ klīṅkāramanmathasakhyai namaḥ |
ōṁ klīṅkāravaṁśavardhinyai namaḥ |
ōṁ klīṅkārapuṣṭidāyai namaḥ |
ōṁ klīṅkārakudharapriyāyai namaḥ |
ōṁ klīṅkārakr̥ṣṇasampūjyāyai namaḥ |
ōṁ klīṁ klīṁ kiñjalkasannibhāyai namaḥ | 60

ōṁ klīṅkāravaśagāyai namaḥ |
ōṁ klīṅkāranikhilēśvaryai namaḥ |
ōṁ klīṅkāradhāriṇyai namaḥ |
ōṁ klīṅkārabrahmapūjitāyai namaḥ |
ōṁ klīṅkārālāpavadanāyai namaḥ |
ōṁ klīṅkāranūpurapriyāyai namaḥ |
ōṁ klīṅkārabhavanāntasthāyai namaḥ |
ōṁ klīṁ klīṁ kālasvarūpiṇyai namaḥ |
ōṁ klīṅkārasaudhamadhyasthāyai namaḥ |
ōṁ klīṅkārakr̥ttivāsinyai namaḥ |
ōṁ klīṅkāracakranilayāyai namaḥ |
ōṁ klīṁ klīṁ kimpuruṣārcitāyai namaḥ |
ōṁ klīṅkārakamalāsīnāyai namaḥ |
ōṁ klīṁ klīṁ gandharvapūjitāyai namaḥ |
ōṁ klīṅkāravāsinyai namaḥ |
ōṁ klīṅkārakruddhanāśinyai namaḥ |
ōṁ klīṅkāratilakāmōdāyai namaḥ |
ōṁ klīṅkārakrīḍasambhramāyai namaḥ |
ōṁ klīṅkāraviśvasr̥ṣṭyambāyai namaḥ |
ōṁ klīṅkāraviśvamālinyai namaḥ | 80

ōṁ klīṅkārakr̥tsnasampūrṇāyai namaḥ |
ōṁ klīṁ klīṁ kr̥pīṭavāsinyai namaḥ |
ōṁ klīṁ māyākrīḍavidvēṣyai namaḥ |
ōṁ klīṁ klīṅkārakr̥pānidhyai namaḥ |
ōṁ klīṅkāraviśvāyai namaḥ |
ōṁ klīṅkāraviśvasambhramakāriṇyai namaḥ |
ōṁ klīṅkāraviśvarūpāyai namaḥ |
ōṁ klīṅkāraviśvamōhinyai namaḥ |
ōṁ klīṁ māyākr̥ttimadanāyai namaḥ |
ōṁ klīṁ klīṁ vaṁśavivardhinyai namaḥ |
ōṁ klīṅkārasundarīrūpāyai namaḥ |
ōṁ klīṅkāraharipūjitāyai namaḥ |
ōṁ klīṅkāraguṇarūpāyai namaḥ |
ōṁ klīṅkārakamalapriyāyai namaḥ |
ōṁ sauḥkārarūpāyai namaḥ |
ōṁ sauḥkāra nilayāyai namaḥ |
ōṁ sauḥpadapriyāyai namaḥ |
ōṁ sauḥkāra sārasadanāyai namaḥ |
ōṁ sauḥkāra satyavādinyai namaḥ |
ōṁ sauḥprāsādasamāsīnāyai namaḥ | 100

ōṁ sauḥkāra sādhanapriyāyai namaḥ |
ōṁ sauḥkāra kalpalatikāyai namaḥ |
ōṁ sauḥkāra bhaktatōṣiṇyai namaḥ |
ōṁ sauḥkāra saubharīpūjyāyai namaḥ |
ōṁ sauḥkāra priyasādhinyai namaḥ |
ōṁ sauḥkāra paramāśaktyai namaḥ |
ōṁ sauḥkāra ratnadāyinyai namaḥ |
ōṁ sauḥkāra saumyasubhagāyai namaḥ |
ōṁ sauḥkāra varadāyinyai namaḥ |
ōṁ sauḥkāra subhagānandāyai namaḥ |
ōṁ sauḥkāra bhagapūjitāyai namaḥ |
ōṁ sauḥkāra sambhavāyai namaḥ |
ōṁ sauḥkāra nikhilēśvaryai namaḥ |
ōṁ sauḥkāra viśvāyai namaḥ |
ōṁ sauḥkāra viśvasambhramakāriṇyai namaḥ |
ōṁ sauḥkāra vibhavānandāyai namaḥ |
ōṁ sauḥkāra vibhavapradāyai namaḥ |
ōṁ sauḥkāra sampadādhārāyai namaḥ |
ōṁ sauḥ sauḥ saubhāgyavardhinyai namaḥ |
ōṁ sauḥkāra sattvasampannāyai namaḥ | 120

ōṁ sauḥkāra sarvavanditāyai namaḥ |
ōṁ sauḥkāra sarvavaradāyai namaḥ |
ōṁ sauḥkāra sanakārcitāyai namaḥ |
ōṁ sauḥkāra kautukaprītāyai namaḥ |
ōṁ sauḥkāra mōhanākr̥tyai namaḥ |
ōṁ sauḥkāra saccidānandāyai namaḥ |
ōṁ sauḥkāra ripunāśinyai namaḥ |
ōṁ sauḥkāra sāndrahr̥dayāyai namaḥ |
ōṁ sauḥkāra brahmapūjitāyai namaḥ |
ōṁ sauḥkāra vēdyāyai namaḥ |
ōṁ sauḥkāra sādhakābhīṣṭadāyinyai namaḥ |
ōṁ sauḥkāra sādhyasampūjyāyai namaḥ |
ōṁ sauḥkāra surapūjitāyai namaḥ |
ōṁ sauḥkāra sakalākārāyai namaḥ |
ōṁ sauḥkāra haripūjitāyai namaḥ |
ōṁ sauḥkāra mātr̥cidrūpāyai namaḥ |
ōṁ sauḥkāra pāpanāśinyai namaḥ |
ōṁ sauḥkāra yugalākārāyai namaḥ |
ōṁ sauḥkāra sūryavanditāyai namaḥ |
ōṁ sauḥkāra sēvyāyai namaḥ | 140

ōṁ sauḥkāra mānasārcitapādukāyai namaḥ |
ōṁ sauḥkāra vaśyāyai namaḥ |
ōṁ sauḥkāra sakhījanavarārcitāyai namaḥ |
ōṁ sauḥkāra sampradāyajñāyai namaḥ |
ōṁ sauḥ sauḥ bījasvarūpiṇyai namaḥ |
ōṁ sauḥkāra sampadādhārāyai namaḥ |
ōṁ sauḥkāra sukharūpiṇyai namaḥ |
ōṁ sauḥkāra sarvacaitanyāyai namaḥ |
ōṁ sauḥ sarvāpadvināśinyai namaḥ |
ōṁ sauḥkāra saukhyanilayāyai namaḥ |
ōṁ sauḥkāra sakalēśvaryai namaḥ |
ōṁ sauḥkāra rūpakalyāṇyai namaḥ |
ōṁ sauḥkāra bījavāsinyai namaḥ |
ōṁ sauḥkāra vidrumārādhyāyai namaḥ |
ōṁ sauḥ sauḥ sadbhirniṣēvitāyai namaḥ |
ōṁ sauḥkāra rasasallāpāyai namaḥ |
ōṁ sauḥ sauḥ sauramaṇḍalagāyai namaḥ |
ōṁ sauḥkāra rasasampūrṇāyai namaḥ |
ōṁ sauḥkāra sindhurūpiṇyai namaḥ |
ōṁ sauḥkāra pīṭhanilayāyai namaḥ | 160

ōṁ sauḥkāra saguṇēśvaryai namaḥ |
ōṁ sauḥ sauḥ parāśaktyai namaḥ |
ōṁ sauḥ sauḥ sāmrājyavijayapradāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ bījanilayāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ padabhūṣitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ aindrabhavanāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ saphalātmikāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ saṁsārāntasthāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ yōginīpriyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ brahmapūjyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ harivanditāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ śāntanirmuktāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vaśyamārgagāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ kulakumbhasthāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ paṭupañcamyai namaḥ |
ōṁ aiṁ klīṁ sauḥ pailavaṁśasthāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ kalpakāsanāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ citprabhāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ cintitārthadāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ kurukullāmbāyai namaḥ | 180

ōṁ aiṁ klīṁ sauḥ dharmacāriṇyai namaḥ |
ōṁ aiṁ klīṁ sauḥ kuṇapārādhyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ saumyasundaryai namaḥ |
ōṁ aiṁ klīṁ sauḥ ṣōḍaśakalāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sukumāriṇyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mantramahiṣyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mantramandirāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mānuṣārādhyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ māgadhēśvaryai namaḥ |
ōṁ aiṁ klīṁ sauḥ maunivaradāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mañjubhāṣiṇyai namaḥ |
ōṁ aiṁ klīṁ sauḥ madhurārādhyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ śōṇitapriyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ maṅgalākārāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ madanāvatyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sādhyagamitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mānasārcitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ rājyarasikāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ rāmapūjitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ rātrijyōtsnāyai namaḥ | 200

ōṁ aiṁ klīṁ sauḥ rātrilālinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ rathamadhyasthāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ ramyavigrahāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ pūrvapuṇyēśāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ pr̥thukapriyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vaṭukārādhyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vaṭavāsinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ varadānāḍhyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vajravallakyai namaḥ |
ōṁ aiṁ klīṁ sauḥ nāradanatāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ nandipūjitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ utpalāṅgyai namaḥ |
ōṁ aiṁ klīṁ sauḥ udbhavēśvaryai namaḥ |
ōṁ aiṁ klīṁ sauḥ nāgagamanāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ nāmarūpiṇyai namaḥ |
ōṁ aiṁ klīṁ sauḥ satyasaṅkalpāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sōmabhūṣaṇāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ yōgapūjyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ yōgagōcarāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ yōgivandyāyai namaḥ | 220

ōṁ aiṁ klīṁ sauḥ yōgipūjitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ brahmagāyatryai namaḥ |
ōṁ aiṁ klīṁ sauḥ brahmavanditāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ ratnabhavanāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ rudrapūjitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ citravadanāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ cāruhāsinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ cintitākārāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ cintitārthadāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vaiśvadēvēśyai namaḥ |
ōṁ aiṁ klīṁ sauḥ viśvanāyikāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ ōghavandyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ ōgharūpiṇyai namaḥ |
ōṁ aiṁ klīṁ sauḥ daṇḍinīpūjyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ duratikramāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mantriṇīsēvyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mānavardhinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vāṇīvandyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vāgadhīśvaryai namaḥ |
ōṁ aiṁ klīṁ sauḥ vāmamārgasthāyai namaḥ | 240

ōṁ aiṁ klīṁ sauḥ vāruṇīpriyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ lōkasaundaryāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ lōkanāyikāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ haṁsagamanāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ haṁsapūjitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ madirāmōdāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mahadarcitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ jñānagamyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ jñānavardhinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ dhanadhānyāḍhyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ dhairyadāyinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sādhyavaradāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sādhuvanditāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vijayaprakhyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vijayapradāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vīrasaṁsēvyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vīrapūjitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ vīramātrē namaḥ |
ōṁ aiṁ klīṁ sauḥ vīrasannutāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ saccidānandāyai namaḥ | 260

ōṁ aiṁ klīṁ sauḥ sadgatipradāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ bhaṇḍaputraghnyai namaḥ |
ōṁ aiṁ klīṁ sauḥ daityamardinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ bhaṇḍadarpaghnyai namaḥ |
ōṁ aiṁ klīṁ sauḥ bhaṇḍanāśinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ śarabhadamanāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ śatrumardinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ satyasantuṣṭāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sarvasākṣiṇyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sampradāyajñāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sakalēṣṭadāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sajjananutāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ hatadānavāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ viśvajananyai namaḥ |
ōṁ aiṁ klīṁ sauḥ viśvamōhinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sarvadēvēśyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sarvamaṅgalāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ māramantrasthāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ madanārcitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ madaghūrṇāṅgyai namaḥ | 280

ōṁ aiṁ klīṁ sauḥ kāmapūjitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mantrakōśasthāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mantrapīṭhagāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ maṇidāmāḍhyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ kulasundaryai namaḥ |
ōṁ aiṁ klīṁ sauḥ mātr̥madhyasthāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mōkṣadāyinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mīnanayanāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ damanapūjitāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ kālikārādhyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ kaulikapriyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mōhanākārāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ sarvamōhinyai namaḥ |
ōṁ aiṁ klīṁ sauḥ tripurādēvyai namaḥ |
ōṁ aiṁ klīṁ sauḥ tripurēśvaryai namaḥ |
ōṁ aiṁ klīṁ sauḥ dēśikārādhyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ dēśikapriyāyai namaḥ |
ōṁ aiṁ klīṁ sauḥ mātr̥cakrēśyai namaḥ |
ōṁ aiṁ klīṁ sauḥ varṇarūpiṇyai namaḥ |
ōṁ aiṁ klīṁ sauḥ tribījātmaka bālātripurasundaryai namaḥ | 300

iti śrī bālā triśatī nāmāvalī |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed