Sri Rama Anusmruti Stotram – śrī rāmānusmr̥ti stōtram


brahmōvāca |
vandē rāmaṁ jagadvandyaṁ sundarāsyaṁ śucismitam |
kandarpakōṭilāvaṇyaṁ kāmitārthapradāyakam || 1 ||

bhāsvatkirīṭakaṭakakaṭisūtrōpaśōbhitam |
viśālalōcanaṁ bhrājattaruṇāruṇakuṇḍalam || 2 ||

śrīvatsakaustubhalasadvakṣasaṁ vanamālinam |
muktāhārasuśōbhāḍhyaṁ mudrikāratnabhāsuram || 3 ||

sarvāṅgasundaraṁ hr̥dyaṁ dvibhujaṁ raghunandanam |
nīlajīmūtasaṅkāśaṁ nīlālakavr̥tānanam || 4 ||

jñānamudrālasadvakṣōbāhuṁ jñānamayaṁ harim |
vāmajānūparinyastavāmahastāmbujaṁ prabhum || 5 ||

vīrāsanē samāsīnaṁ vidyutpuñjanibhāmbaram |
kōṭisūryapratīkāśaṁ kōmalāṅgasamujjvalam || 6 ||

jānakīlakṣmaṇābhyāṁ ca vāmadakṣiṇaśōbhitam |
hanumadravimukhyādikapimukhyaiśca sēvitam || 7 ||

divyaratnasamāyuktasiṁhāsanagataṁ prabhum |
pratyahaṁ prātarutthāya dhyātvaivaṁ rāghavaṁ hr̥di || 8 ||

ēbhiḥ ṣōḍaśabhirnāmapadaiḥ stutvā namēddharim |
namō rāmāya śuddhāya buddhāya paramātmanē || 9 ||

viśuddhajñānadēhāya raghunāthāya tē namaḥ |
namō rāvaṇahantrē tē namō vālivināśinē || 10 ||

namō vaikuṇṭhanāthāya namō viṣṇusvarūpiṇē |
namō yajñasvarūpāya yajñabhōktrē namō namaḥ || 11 ||

yōgidhyēyāya yōgāya paramānandarūpiṇē |
śaṅkarapriyamitrāya jānakījānayē namaḥ || 12 ||

ya ēvaṁ prātarutthāya bhaktiśraddhāsamanvitaḥ |
ṣōḍaśaitāni nāmāni rāmacandrasya nityaśaḥ || 13 ||

paṭhēdvidvān smaran rāmaṁ sa ēva syādraghūttamaḥ |
śrīrāmē bhaktiracalā bhavatyēva hi sarvadā || 14 ||

samayē samanuprāptē rāghavaḥ sītayā saha |
hr̥di sandr̥śyatē tasya sākṣāt saumitriṇā saha || 15 ||

nityaṁ cāpararātrēṣu rāmasyaitāṁ samāhitaḥ |
mucyatē:’nusmr̥tiṁ japtvā mr̥tyudāridryapātakaiḥ || 16 ||

iti brahmaprōktaṁ śrīrāmānusmr̥ti stōtram |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed