Sri Sita Sahasranama Stotram – śrī sītā sahasranāma stōtram


dhyānam |
sakalakuśaladātrīṁ bhaktimuktipradātrīṁ
tribhuvanajanayitrīṁ duṣṭadhīnāśayitrīm |
janakadharaṇiputrīṁ darpidarpaprahantrīṁ
hariharavidhikartrīṁ naumi sadbhaktabhartrīm ||

brahmaṇō vacanaṁ śrutvā rāmaḥ kamalalōcanaḥ |
prōnmīlya śanakairakṣī vēpamānō mahābhujaḥ || 1 ||

praṇamya śirasā bhūmau tējasā cāpi vihvalaḥ |
bhītaḥ kr̥tāñjalipuṭaḥ prōvāca paramēśvarīm || 2 ||

kā tvaṁ dēvi viśālākṣi śaśāṅkāvayavāṅkitē |
na jānē tvāṁ mahādēvi yathāvadbrūhi pr̥cchatē || 3 ||

rāmasya vacanaṁ śrutvā tataḥ sā paramēśvarī |
vyājahāra raghuvyāghraṁ yōgināmabhayapradā || 4 ||

māṁ viddhi paramāṁ śaktiṁ mahēśvarasamāśrayām |
ananyāmavyayāmēkāṁ yāṁ paśyanti mumukṣavaḥ || 5 ||

ahaṁ vai sarvabhāvānāmātmā sarvāntarā śivā |
śāśvatī sarvavijñānā sarvamūrtipravartikā || 6 ||

anantānantamahimā saṁsārārṇavatāriṇī |
divyaṁ dadāmi tē cakṣuḥ paśya mē padamaiśvaram || 7 ||

ityuktvā virarāmaiṣā rāmō:’paśyacca tatpadam |
kōṭisūryapratīkāśaṁ viṣvaktējōnirākulam || 8 ||

jvālāvalīsahasrāḍhyaṁ kālānalaśatōpamam |
daṁṣṭrākarālaṁ durdharṣaṁ jaṭāmaṇḍalamaṇḍitam || 9 ||

triśūlavarahastaṁ ca ghōrarūpaṁ bhayāvaham |
praśāmyatsaumyavadanamanantaiśvaryasamyutam || 10 ||

candrāvayavalakṣmāḍhyaṁ candrakōṭisamaprabham |
kirīṭinaṁ gadāhastaṁ nūpurairupaśōbhitam || 11 ||

divyamālyāmbaradharaṁ divyagandhānulēpanam |
śaṅkhacakrakaraṁ kāmyaṁ trinētraṁ kr̥ttivāsasam || 12 ||

antaḥsthaṁ cāṇḍabāhyasthaṁ bāhyābhyantarataḥ param |
sarvaśaktimayaṁ śāntaṁ sarvākāraṁ sanātanam || 13 ||

brahmēndrōpēndrayōgīndrairīḍyamānapadāmbujam |
sarvataḥ pāṇipādaṁ tatsarvatō:’kṣiśirōmukham || 14 ||

sarvamāvr̥tya tiṣṭhantaṁ dadarśa padamaiśvaram |
dr̥ṣṭvā ca tādr̥śaṁ rūpaṁ divyaṁ māhēśvaraṁ padam || 15 ||

tayaiva ca samāviṣṭaḥ sa rāmō hr̥tamānasaḥ |
ātmanyādhāya cātmānamōṅkāraṁ samanusmaran || 16 ||

nāmnāmaṣṭasahasrēṇa tuṣṭāva paramēśvarīm |
stōtram |
sītōmā paramā śaktiranantā niṣkalāmalā || 17 ||

śāntā māhēśvarī nityā śāśvatī paramākṣarā |
acintyā kēvalānantā śivātmā paramātmikā || 18 ||

anādiravyayā śuddhā dēvātmā sarvagōcarā |
ēkānēkavibhāgasthā māyātītā sunirmalā || 19 ||

mahāmāhēśvarī śaktā mahādēvī nirañjanā |
kāṣṭhā sarvāntarasthā ca cicchaktiratilālasā || 20 ||

jānakī mithilānandā rākṣasāntavidhāyinī |
rāvaṇāntakarī ramyā rāmavakṣaḥsthalālayā || 21 ||

umā sarvātmikā vidyā jyōtīrūpā:’yutākṣarī |
śāntiḥ pratiṣṭhā sarvēṣāṁ nivr̥ttiramr̥tapradā || 22 ||

vyōmamūrtirvyōmamayī vyōmādhārā:’cyutā latā |
anādinidhanā yōṣā kāraṇātmā kalākulā || 23 ||

nandaprathamajā nābhiramr̥tasyāntasaṁśrayā |
prāṇēśvarapriyā mātāmahī mahiṣavāhinī || 24 ||

prāṇēśvarī prāṇarūpā pradhānapuruṣēśvarī |
sarvaśaktiḥ kalā kāṣṭhā jyōtsnēndōrmahimāspadā || 25 ||

sarvakāryaniyantrī ca sarvabhūtēśvarēśvarī |
anādiravyaktaguṇā mahānandā sanātanī || 26 ||

ākāśayōniryōgasthā sarvayōgēśvarēśvarī |
śavāsanā citāntaḥsthā mahēśī vr̥ṣavāhanā || 27 ||

bālikā taruṇī vr̥ddhā vr̥ddhamātā jarāturā |
mahāmāyā suduṣpūrā mūlaprakr̥tirīśvarī || 28 ||

saṁsārayōniḥ sakalā sarvaśaktisamudbhavā |
saṁsārasārā durvārā durnirīkṣyā durāsadā || 29 ||

prāṇaśaktiḥ prāṇavidyā yōginī paramā kalā |
mahāvibhūtirdurdharṣā mūlaprakr̥tisambhavā || 30 ||

anādyanantavibhavā parātmā puruṣō balī |
sargasthityantakaraṇī sudurvācyā duratyayā || 31 ||

śabdayōniḥ śabdamayī nādākhyā nādavigrahā |
pradhānapuruṣātītā pradhānapuruṣātmikā || 32 ||

purāṇī cinmayī puṁsāmādiḥ puruṣarūpiṇī |
bhūtāntarātmā kūṭasthā mahāpuruṣasañjñitā || 33 ||

janmamr̥tyujarātītā sarvaśaktisamanvitā |
vyāpinī cānavacchinnā pradhānā supravēśinī || 34 ||

kṣētrajñā śaktiravyaktalakṣaṇā malavarjitā |
anādimāyāsambhinnā tritattvā prakr̥tirguṇā || 35 ||

mahāmāyā samutpannā tāmasī pauruṣaṁ dhruvā |
vyaktāvyaktātmikā kr̥ṣṇā raktā śuklā prasūtikā || 36 ||

svakāryā kāryajananī brahmāsyā brahmasaṁśrayā |
vyaktā prathamajā brāhmī mahatī jñānarūpiṇī || 37 ||

vairāgyaiśvaryadharmātmā brahmamūrtirhr̥disthitā |
jayadā jitvarī jaitrī jayaśrīrjayaśālinī || 38 ||

sukhadā śubhadā satyā śubhā saṅkṣōbhakāriṇī |
apāṁ yōniḥ svayambhūtirmānasī tattvasambhavā || 39 ||

īśvarāṇī ca śarvāṇī śaṅkarārdhaśarīriṇī |
bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā || 40 ||

māhēśvarī samutpannā bhuktimuktiphalapradā |
sarvēśvarī sarvavarṇā nityā muditamānasā || 41 ||

brahmēndrōpēndranamitā śaṅkarēcchānuvartinī |
īśvarārdhāsanagatā raghūttamapativratā || 42 ||

sakr̥dvibhāvitā sarvā samudrapariśōṣiṇī |
pārvatī himavatputrī paramānandadāyinī || 43 ||

guṇāḍhyā yōgadā yōgyā jñānamūrtivikāsinī |
sāvitrī kamalā lakṣmīḥ śrīranantōrasisthitā || 44 ||

sarōjanilayā śubhrā yōganidrā sudarśanā |
sarasvatī sarvavidyā jagajjyēṣṭhā sumaṅgalā || 45 ||

vāsavī varadā vācyā kīrtiḥ sarvārthasādhikā |
vāgīśvarī sarvavidyā mahāvidyā suśōbhanā || 46 ||

guhyavidyā:’:’tmavidyā ca sarvavidyā:’:’tmabhāvitā |
svāhā viśvambharī siddhiḥ svadhā mēdhā dhr̥tiḥ śrutiḥ || 47 ||

nābhiḥ sunābhiḥ sukr̥tirmādhavī naravāhinī |
pūjyā vibhāvarī saumyā bhaginī bhōgadāyinī || 48 ||

śōbhā vaṁśakarī līlā māninī paramēṣṭhinī |
trailōkyasundarī ramyā sundarī kāmacāriṇī || 49 ||

mahānubhāvamadhyasthā mahāmahiṣamardinī |
padmamālā pāpaharā vicitramukuṭānanā || 50 ||

kāntā citrāmbaradharā divyābharaṇabhūṣitā |
haṁsākhyā vyōmanilayā jagatsr̥ṣṭivivardhinī || 51 ||

niryantrā mantravāhasthā nandinī bhadrakālikā |
ādityavarṇā kaumārī mayūravaravāhinī || 52 ||

vr̥ṣāsanagatā gaurī mahākālī surārcitā |
aditirniyatā raudrī padmagarbhā vivāhanā || 53 ||

virūpākṣī lēlihānā mahāsuravināśinī |
mahāphalā:’navadyāṅgī kāmapūrā vibhāvarī || 54 ||

vicitraratnamukuṭā praṇatardhivivardhinī |
kauśikī karṣiṇī rātristridaśārtivināśinī || 55 ||

virūpā ca surūpā ca bhīmā mōkṣapradāyinī |
bhaktārtināśinī bhavyā bhavabhāvavināśinī || 56 ||

nirguṇā nityavibhavā niḥsārā nirapatrapā |
yaśasvinī sāmagītirbhavāṅganilayālayā || 57 ||

dīkṣā vidyādharī dīptā mahēndravinipātinī |
sarvātiśāyinī vidyā sarvaśaktipradāyinī || 58 ||

sarvēśvarapriyā tārkṣī samudrāntaravāsinī |
akalaṅkā nirādhārā nityasiddhā nirāmayā || 59 ||

kāmadhēnurvēdagarbhā dhīmatī mōhanāśinī |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā || 60 ||

jvālāmālāsahasrāḍhyā dēvadēvī manōnmanī |
urvī gurvī guruḥ śrēṣṭhā saguṇā ṣaḍguṇātmikā || 61 ||

mahābhagavatī bhavyā vasudēvasamudbhavā |
mahēndrōpēndrabhaginī bhaktigamyaparāyaṇā || 62 ||

jñāna jñēyā jarātītā vēdāntaviṣayā gatiḥ |
dakṣiṇā dahanā bāhyā sarvabhūtanamaskr̥tā || 63 ||

yōgamāyā vibhāvajñā mahāmōhā mahīyasī |
satyā sarvasamudbhūtirbrahmavr̥kṣāśrayā matiḥ || 64 ||

bījāṅkurasamudbhūtirmahāśaktirmahāmatiḥ |
khyātiḥ pratijñā citsaṁvinmahāyōgēndraśāyinī || 65 ||

vikr̥tiḥ śāṅkarī śāstrī gandharvayakṣasēvitā |
vaiśvānarī mahāśālā dēvasēnā guhapriyā || 66 ||

mahārātrī śivānandā śacī duḥsvapnanāśinī |
pūjyā:’pūjyā jagaddhātrī durvijñēyasvarūpiṇī || 67 ||

guhāmbikā guhōtpattirmahāpīṭhā marutsutā |
havyavāhāntarā gārgī havyavāhasamudbhavā || 68 ||

jagadyōnirjaganmātā jaganmr̥tyurjarātigā |
buddhirmātā buddhimatī puruṣāntaravāsinī || 69 ||

tapasvinī samādhisthā trinētrā divisaṁsthitā |
sarvēndriyamanōmātā sarvabhūtahr̥disthitā || 70 ||

saṁsāratāriṇī vidyā brahmavādimanōlayā |
brahmāṇī br̥hatī brāhmī brahmabhūtā bhayāvaniḥ || 71 ||

hiraṇmayī mahārātriḥ saṁsāraparivartikā |
sumālinī surūpā ca tāriṇī bhāvinī prabhā || 72 ||

unmīlanī sarvasahā sarvapratyayasākṣiṇī |
tapinī tāpinī viśvā bhōgadā dhāriṇī dharā || 73 ||

susaumyā candravadanā tāṇḍavāsaktamānasā |
sattvaśuddhikarī śuddhirmalatrayavināśinī || 74 ||

jagatpriyā jaganmūrtistrimūrtiramr̥tāśrayā |
nirāśrayā nirāhārā niraṅkuśaraṇōdbhavā || 75 ||

cakrahastā vicitrāṅgī sragviṇī padmadhāriṇī |
parāparavidhānajñā mahāpuruṣapūrvajā || 76 ||

vidyēśvarapriyā vidyā vidyujjihvā jitaśramā |
vidyāmayī sahasrākṣī sahasraśravaṇātmajā || 77 ||

sahasraraśmi padmasthā mahēśvarapadāśrayā |
jvālinī sadmanā vyāptā taijasī padmarōdhikā || 78 ||

mahādēvāśrayā mānyā mahādēvamanōramā |
vyōmalakṣmīḥ siṁharathā cēkitānyamitaprabhā || 79 ||

viśvēśvarī vimānasthā viśōkā śōkanāśinī |
anāhatā kuṇḍalinī nalinī padmavāsinī || 80 ||

śatānandā satāṁ kīrtiḥ sarvabhūtāśayasthitā |
vāgdēvatā brahmakalā kalātītā kalāvatī || 81 ||

brahmarṣirbrahmahr̥dayā brahmaviṣṇuśivapriyā |
vyōmaśaktiḥ kriyāśaktirjanaśaktiḥ parāgatiḥ || 82 ||

kṣōbhikā raudrikā:’bhēdyā bhēdābhēdavivarjitā |
abhinnā bhinnasaṁsthānā vaṁśinī vaṁśahāriṇī || 83 ||

guhyaśaktirguṇātītā sarvadā sarvatōmukhī |
bhaginī bhagavatpatnī sakalā kālakāriṇī || 84 ||

sarvavitsarvatōbhadrā guhyātītā guhāvaliḥ |
prakriyā yōgamātā ca gandhā viśvēśvarēśvarī || 85 ||

kapilā kapilākāntā kanakābhā kalāntarā |
puṇyā puṣkariṇī bhōktrī purandarapuraḥsarā || 86 ||

pōṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā |
pañcabrahmasamutpattiḥ paramātmātmavigrahā || 87 ||

narmōdayā bhānumatī yōgijñēyā manōjavā |
bījarūpā rajōrūpā vaśinī yōgarūpiṇī || 88 ||

sumantrā mantriṇī pūrṇā hlādinī klēśanāśinī |
manōharī manōrakṣī tāpasī vēdarūpiṇī || 89 ||

vēdaśaktirvēdamātā vēdavidyāprakāśinī |
yōgēśvarēśvarī mālā mahāśaktirmanōmayī || 90 ||

viśvāvasthā vīramuktirvidyunmālā vihāyasī |
pīvarī surabhī vandyā nandinī nandavallabhā || 91 ||

bhāratī paramānandā parāparavibhēdikā |
sarvapraharaṇōpētā kāmyā kāmēśvarēśvarī || 92 ||

acintyā:’cintyamahimā durlēkhā kanakaprabhā |
kūṣmāṇḍī dhanaratnāḍhyā sugandhā gandhadāyinī || 93 ||

trivikramapadōdbhūtā dhanuṣpāṇiḥ śirōhayā |
sudurlabhā dhanādhyakṣā dhanyā piṅgalalōcanā || 94 ||

bhrāntiḥ prabhāvatī dīptiḥ paṅkajāyatalōcanā |
ādyā hr̥tkamalōdbhūtā parāmātā raṇapriyā || 95 ||

satkriyā girijā nityaśuddhā puṣpanirantarā |
durgā kātyāyanī caṇḍī carcikā śāntavigrahā || 96 ||

hiraṇyavarṇā rajanī jaganmantrapravartikā |
mandarādrinivāsā ca śāradā svarṇamālinī || 97 ||

ratnamālā ratnagarbhā pr̥thvī viśvapramāthinī |
padmāsanā padmanibhā nityatuṣṭāmr̥tōdbhavā || 98 ||

dhunvatī duṣprakampā ca sūryamātā dr̥ṣadvatī |
mahēndrabhaginī māyā varēṇyā varadarpitā || 99 ||

kalyāṇī kamalā rāmā pañcabhūtavarapradā |
vācyā varēśvarī nandyā durjayā duratikramā || 100 ||

kālarātrirmahāvēgā vīrabhadrahitapriyā |
bhadrakālī jaganmātā bhaktānāṁ bhadradāyinī || 101 ||

karālā piṅgalākārā nāmavēdā mahānadā |
tapasvinī yaśōdā ca yathādhvaparivartinī || 102 ||

śaṅkhinī padminī sāṅkhyā sāṅkhyayōgapravartikā |
caitrī saṁvatsarā rudrā jagatsampūraṇīndrajā || 103 ||

śumbhāriḥ khēcarī khasthā kambugrīvā kalipriyā |
kharadhvajā kharārūḍhā parārdhyā paramālinī || 104 ||

aiśvaryaratnanilayā viraktā garuḍāsanā |
jayantī hr̥dguhā ramyā sattvavēgā gaṇāgraṇīḥ || 105 ||

saṅkalpasiddhā sāmyasthā sarvavijñānadāyinī |
kalikalmaṣahantrī ca guhyōpaniṣaduttamā || 106 ||

nityadr̥ṣṭiḥ smr̥tirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī |
viśvāmarēśvarēśānā bhuktirmuktiḥ śivāmr̥tā || 107 ||

lōhitā sarvamātā ca bhīṣaṇā vanamālinī |
anantaśayanānādyā naranārāyaṇōdbhavā || 108 ||

nr̥siṁhī daityamathinī śaṅkhacakragadādharā |
saṅkarṣaṇasamutpattirambikōpāntasaṁśrayā || 109 ||

mahājvālā mahāmūrtiḥ sumūrtiḥ sarvakāmadhuk |
suprabhā sutarāṁ gaurī dharmakāmārthamōkṣadā || 110 ||

bhrūmadhyanilayā:’pūrvā pradhānapuruṣā balī |
mahāvibhūtidā madhyā sarōjanayanā:’sanā || 111 ||

aṣṭādaśabhujā nāṭyā nīlōtpaladalaprabhā |
sarvaśaktyā samārūḍhā dharmādharmānuvarjitā || 112 ||

vairāgyajñānaniratā nirālōkā nirindriyā |
vicitragahanā dhīrā śāśvatasthānavāsinī || 113 ||

sthānēśvarī nirānandā triśūlavaradhāriṇī |
aśēṣadēvatāmūrtirdēvatā paradēvatā || 114 ||

gaṇātmikā girēḥ putrī niśumbhavinipātinī |
avarṇā varṇarahitā nirvarṇā bījasambhavā || 115 ||

anantavarṇānanyasthā śaṅkarī śāntamānasā |
agōtrā gōmatī gōptrī guhyarūpā guṇāntarā || 116 ||

gōśrīrgavyapriyā gaurī gaṇēśvaranamaskr̥tā |
satyamātrā satyasandhā trisandhyā sandhivarjitā || 117 ||

sarvavādāśrayā sāṅkhyā sāṅkhyayōgasamudbhavā |
asaṅkhyēyāpramēyākhyā śūnyā śuddhakulōdbhavā || 118 ||

bindunādasamutpattiḥ śambhuvāmā śaśiprabhā |
visaṅgā bhēdarahitā manōjñā madhusūdanī || 119 ||

mahāśrīḥ śrīsamutpattistamaḥpārē pratiṣṭhitā |
tritattvamātā trividhā susūkṣmapadasaṁśrayā || 120 ||

śāntyatītā malātītā nirvikārā nirāśrayā |
śivākhyā citranilayā śivajñānasvarūpiṇī || 121 ||

daityadānavanirmātrī kāśyapī kālakarṇikā |
śāstrayōniḥ kriyāmūrtiścaturvargapradarśitā || 122 ||

nārāyaṇī navōdbhūtā kaumudī liṅgadhāriṇī |
kāmukī lalitā tārā parāparavibhūtidā || 123 ||

parāntajātamahimā vaḍavā vāmalōcanā |
subhadrā dēvakī sītā vēdavēdāṅgapāragā || 124 ||

manasvinī manyumātā mahāmanyusamudbhavā |
amr̥tyuramr̥tāsvādā puruhūtā puruplutā || 125 ||

aśōcyā bhinnaviṣayā hiraṇyarajatapriyā |
hiraṇyā rājatī haimī hēmābharaṇabhūṣitā || 126 ||

vibhrājamānā durjñēyā jyōtiṣṭōmaphalapradā |
mahānidrāsamudbhūtirbalīndrā satyadēvatā || 127 ||

dīrghā kakudminī vidyā śāntidā śāntivardhinī |
lakṣmyādiśaktijananī śakticakrapravartikā || 128 ||

triśaktijananī janyā ṣaḍūrmiparivarjitā |
svāhā ca karmakaraṇī yugāntadalanātmikā || 129 ||

saṅkarṣaṇā jagaddhātrī kāmayōniḥ kirīṭinī |
aindrī trailōkyanamitā vaiṣṇavī paramēśvarī || 130 ||

pradyumnadayitā dāntā yugmadr̥ṣṭistrilōcanā |
mahōtkaṭā haṁsagatiḥ pracaṇḍā caṇḍavikramā || 131 ||

vr̥ṣāvēśā viyanmātrā vindhyaparvatavāsinī |
himavanmērunilayā kailāsagirivāsinī || 132 ||

cāṇūrahantrī tanayā nītijñā kāmarūpiṇī |
vēdavidyāvrataratā dharmaśīlā:’nilāśanā || 133 ||

ayōdhyānilayā vīrā mahākālasamudbhavā |
vidyādharapriyā siddhā vidyādharanirākr̥tiḥ || 134 ||

āpyāyantī vahantī ca pāvanī pōṣaṇī khilā |
mātr̥kā manmathōdbhūtā vārijā vāhanapriyā || 135 ||

karīṣiṇī svadhā vāṇī vīṇāvādanatatparā |
sēvitā sēvikā sēvā sinīvālī garutmatī || 136 ||

arundhatī hiraṇyākṣī maṇidā śrīvasupradā |
vasumatī vasōrdhārā vasundharāsamudbhavā || 137 ||

varārōhā varārhā ca vapuḥsaṅgasamudbhavā |
śrīphalī śrīmatī śrīśā śrīnivāsā haripriyā || 138 ||

śrīdharī śrīkarī kamprā śrīdharā īśavīraṇī |
anantadr̥ṣṭirakṣudrā dhātrīśā dhanadapriyā || 139 ||

nihantrī daityasiṁhānāṁ siṁhikā siṁhavāhinī |
susēnā candranilayā sukīrtiśchinnasaṁśayā || 140 ||

balajñā baladā vāmā lēlihānā:’mr̥tasravā |
nityōditā svayañjyōtirutsukāmr̥tajīvinī || 141 ||

vajradaṁṣṭrā vajrajihvā vaidēhī vajravigrahā |
maṅgalyā maṅgalā mālā malinā malahāriṇī || 142 ||

gāndharvī gāruḍī cāndrī kambalāśvatarapriyā |
saudāminī janānandā bhrukuṭīkuṭilānanā || 143 ||

karṇikārakarā kakṣā kaṁsaprāṇāpahāriṇī |
yugandharā yugāvartā trisandhyā harṣavardhinī || 144 ||

pratyakṣadēvatā divyā divyagandhā divāparā |
śakrāsanagatā śākrī sādhvī nārī śavāsanā || 145 ||

iṣṭā viśiṣṭā śiṣṭēṣṭā śiṣṭā śiṣṭaprapūjitā |
śatarūpā śatāvartā vinītā surabhiḥ surā || 146 ||

surēndramātā sudyumnā suṣumṇā sūryasaṁsthitā |
samīkṣā satpratiṣṭhā ca nivr̥ttirjñānapāragā || 147 ||

dharmaśāstrārthakuśalā dharmajñā dharmavāhanā |
dharmādharmavinirmātrī dhārmikāṇāṁ śivapradā || 148 ||

dharmaśaktirdharmamayī vidharmā viśvadharmiṇī |
dharmāntarā dharmamadhyā dharmapūrvā dhanapriyā || 149 ||

dharmōpadēśā dharmātmā dharmalabhyā dharādharā |
kapālī śākalāmūrtiḥ kalākalitavigrahā || 150 ||

sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā |
sarvā sarvēśvarī sūkṣmā susūkṣmā jñānarūpiṇī || 151 ||

pradhānapuruṣēśānī mahāpuruṣasākṣiṇī |
sadāśivā viyanmūrtirdēvamūrtiramūrtikā || 152 ||

ēvaṁ nāmnāṁ sahasrēṇa tuṣṭāva raghunandanaḥ |
kr̥tāñjalipuṭō bhūtvā sītāṁ hr̥ṣṭatanūruhām || 153 ||

bhāradvāja mahābhāga yaścaitat stōtramadbhutam |
paṭhēdvā pāṭhayēdvāpi sa yāti paramaṁ padam || 154 ||

brahmakṣatriyaviḍyōnirbrahma prāpnōti śāśvatam |
śūdraḥ sadgatimāpnōti dhanadhānyavibhūtayaḥ || 154 ||

bhavanti stōtramahātmyādētat svastyayanaṁ mahat |
mārībhayē rājabhayē tathā cōrāgnijē bhayē || 156 ||

vyādhīnāṁ prabhavē ghōrē śatrūtthānē ca saṅkaṭē |
anāvr̥ṣṭibhayē vipra sarvaśāntikaraṁ param || 157 ||

yadyadiṣṭatamaṁ yasya tatsarvaṁ stōtratō bhavēt |
yatraitatpaṭhyatē samyak sītānāmasahasrakam || 158 ||

rāmēṇa sahitā dēvī tatra tiṣṭhatyasaṁśayam |
mahāpāpātipāpāni vilayaṁ yānti suvrata || 159 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē adbhutōttarakāṇḍē śrīsītāsahasranāmastōtrakathanaṁ nāma pañcaviṁśatitamaḥ sargaḥ ||


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed