Sri Raghava Stotram – śrī rāghava stōtram


indranīlācalaśyāmamindīvaradr̥gujjvalam |
indrādidaivataiḥ sēvyamīḍē rāghavanandanam || 1 ||

pālitākhiladēvaughaṁ padmagarbhaṁ sanātanam |
pīnavakṣaḥsthalaṁ vandē pūrṇaṁ rāghavanandanam || 2 ||

daśagrīvaripuṁ bhadraṁ dāvatulyaṁ suradviṣām |
daṇḍakāmunimukhyānāṁ dattābhayamupāsmahē || 3 ||

kastūrītilakābhāsaṁ karpūranikarākr̥tim |
kātarīkr̥tadaityaughaṁ kalayē raghunandanam || 4 ||

kharadūṣaṇahantāraṁ kharavīryabhujōjjvalam |
kharakōdaṇḍahastaṁ ca khasvarūpamupāsmahē || 5 ||

gajavikrāntagamanaṁ gajārtiharatējasam |
gambhīrasattvamaikṣvākaṁ gacchāmi śaraṇaṁ sadā || 6 ||

ghanarājilasaddēhaṁ ghanapītāmbarōjjvalam |
ghūtkāradrutarakṣaughaṁ prapadyē raghunandanam || 7 ||

calapītāmbarābhāsaṁ calatkiṅkiṇibhūṣitam |
candrabimbamukhaṁ vandē caturaṁ raghunandanam || 8 ||

susmitāñcitavaktrābjaṁ sunūpurapadadvayam |
sudīrghabāhuyugalaṁ sunābhiṁ rāghavaṁ bhajē || 9 ||

hasitāñcitanētrābjaṁ hatākhilasuradviṣam |
hariṁ ravikulōdbhūtaṁ hāṭakālaṅkr̥taṁ bhajē || 10 ||

ravikōṭinibhaṁ śāntaṁ rāghavāṇāmalaṅkr̥tim |
rakṣōgaṇayugāntāgniṁ rāmacandramupāsmahē || 11 ||

lakṣmīsamāśritōraskaṁ lāvaṇyamadhurākr̥tim |
lasadindīvaraśyāmaṁ lakṣmaṇāgrajamāśrayē || 12 ||

vālipramathanākāraṁ vālisūnusahāyinam |
varapītāmbarābhāsaṁ vandē rāghavabhūṣaṇam || 13 ||

śamitākhilapāpaughaṁ śāntyādiguṇavāridhim |
śatapatradr̥śaṁ vandē śubhaṁ daśarathātmajam || 14 ||

kundakuḍmaladantābhaṁ kuṅkumāṅkitavakṣasam |
kusumbhavastrasaṁvītaṁ putraṁ rāghavamāśrayē || 15 ||

mallikāmālatījātimādhavīpuṣpaśōbhitam |
mahanīyamahaṁ vandē mahatāṁ kīrtivardhanam || 16 ||

idaṁ yō rāghavastōtraṁ naraḥ paṭhati bhaktimān |
muktaḥ saṁsr̥tibandhāddhi sa yāti paramaṁ padam || 17 ||

iti śrī rāghava stōtram |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed