Sri Raghava Ashtakam – śrī rāghavāṣṭakam


rāghavaṁ karuṇākaraṁ munisēvitaṁ suravanditaṁ
jānakīvadanāravindadivākaraṁ guṇabhājanam |
vālisūnuhitaiṣiṇaṁ hanumatpriyaṁ kamalēkṣaṇaṁ
yātudhānabhayaṅkaraṁ praṇamāmi rāghavakuñjaram || 1 ||

maithilīkucabhūṣaṇāmala nīlamauktikamīśvaraṁ
rāvaṇānujapālanaṁ raghupuṅgavaṁ mama daivatam |
nāgarīvanitānanāmbujabōdhanīyakalēvaraṁ
sūryavaṁśavivardhanaṁ praṇamāmi rāghavakuñjaram || 2 ||

hēmakuṇḍalamaṇḍitāmalakaṇṭhadēśamarindamaṁ
śātakumbha mayūranētravibhūṣaṇēna vibhūṣitam |
cārunūpurahārakaustubhakarṇabhūṣaṇabhūṣitaṁ
bhānuvaṁśavivardhanaṁ praṇamāmi rāghavakuñjaram || 3 ||

daṇḍakākhyavanē ratāmarasiddhayōgigaṇāśrayaṁ
śiṣṭapālanatatparaṁ dhr̥tiśālipārthakr̥tastutim |
kumbhakarṇabhujābhujaṅgavikartanē suviśāradaṁ
lakṣmaṇānujavatsalaṁ praṇamāmi rāghavakuñjaram || 4 ||

kētakīkaravīrajātisugandhimālyasuśōbhitaṁ
śrīdharaṁ mithilātmajākucakuṅkumāruṇavakṣasam |
dēvadēvamaśēṣabhūtamanōharaṁ jagatāṁ patiṁ
dāsabhūtabhayāpahaṁ praṇamāmi rāghavakuñjaram || 5 ||

yāgadānasamādhihōmajapādikarmakarairdvijaiḥ
vēdapāragatairaharniśamādarēṇa supūjitam |
tāṭakāvadhahētumaṅgadatātavāliniṣūdanaṁ
paitr̥kōditapālakaṁ praṇamāmi rāghavakuñjaram || 6 ||

līlayā kharadūṣaṇādiniśācarāśuvināśanaṁ
rāvaṇāntakamacyutaṁ hariyūthakōṭigaṇāśrayam |
nīrajānanamambujāṅghriyugaṁ hariṁ bhuvanāśrayaṁ
dēvakāryavicakṣaṇaṁ praṇamāmi rāghavakuñjaram || 7 ||

kauśikēna suśikṣitāstrakalāpamāyatalōcanaṁ
cāruhāsamanāthabandhumaśēṣalōkanivāsinam |
vāsavādisurārirāvaṇaśāsanaṁ ca parāṅgatiṁ
nīlamēghanibhākr̥tiṁ praṇamāmi rāghavakuñjaram || 8 ||

rāghavāṣṭakamiṣṭasiddhidamacyutāśrayasādhakaṁ
muktibhuktiphalapradaṁ dhanadhānyasiddhivivardhanam |
rāmacandrakr̥pākaṭākṣadamādarēṇa sadā japēt
rāmacandrapadāmbujadvaya santatārpitamānasaḥ || 9 ||

rāma rāma namō:’stu tē jaya rāmabhadra namō:’stu tē
rāmacandra namō:’stu tē jaya rāghavāya namō:’stu tē |
dēvadēva namō:’stu tē jaya dēvarāja namō:’stu tē
vāsudēva namō:’stu tē jaya vīrarāja namō:’stu tē || 10 ||

iti śrī rāghavāṣṭakam |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed