Sri Rama Maala Mantram – śrī rāma mālā mantraḥ


ōṁ namō bhagavatē śrīrāmacandrāya, smaraṇamātra santuṣṭāya, mahā bhaya nivāraṇāya, ayōdhyāpuravāsinē, śrīrāmāya, mahā muni parivēṣṭitāya, sakala dēvatā parivr̥tāya, kapisēnā śōbhitāya, bhaktajanā:’jñāna tamaḥ paṭala bhañjanāya, hrāṁ asādhyasādhanāya, hrīṁ sarvabhūtōccāṭanāya, aiṁ sarvavidyā pradāya, klīṁ jagattraya vaśīkaraṇāya, sauḥ bhūmaṇḍalādhipatayē, rāṁ cirañjīvi śrīrāmāya, sarvabhūta prēta piśāca rākṣasa dānava mardana rāmāya, rāṁ rīṁ rūṁ raiṁ rauṁ raḥ mama sakala śatrusaṁharaṇa baḍabānalarāmāyāghōrarūpāya, huṁ phaṭ svāhā ||


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed