Sri Sita Sahasranamavali – śrī sītā sahasranāmāvalī


ōṁ sītāyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ śaktyai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ amalāyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ māhēśvaryai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ śāśvatyai namaḥ |
ōṁ paramākṣarāyai namaḥ |
ōṁ acintyāyai namaḥ |
ōṁ kēvalāyai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ śivātmanē namaḥ |
ōṁ paramātmikāyai namaḥ |
ōṁ anādyai namaḥ |
ōṁ avyayāyai namaḥ |
ōṁ śuddhāyai namaḥ | 20

ōṁ dēvātmanē namaḥ |
ōṁ sarvagōcarāyai namaḥ |
ōṁ ēkānēkavibhāgasthāyai namaḥ |
ōṁ māyātītāyai namaḥ |
ōṁ sunirmalāyai namaḥ |
ōṁ mahāmāhēśvaryai namaḥ |
ōṁ śaktāyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ nirañjanāyai namaḥ |
ōṁ kāṣṭhāyai namaḥ |
ōṁ sarvāntarasthāyai namaḥ |
ōṁ cicchaktyai namaḥ |
ōṁ atilālasāyai namaḥ |
ōṁ jānakyai namaḥ |
ōṁ mithilānandāyai namaḥ |
ōṁ rākṣasāntavidhāyinyai namaḥ |
ōṁ rāvaṇāntakaryai namaḥ |
ōṁ ramyā rāmavakṣaḥsthalālayāyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ sarvātmikāyai namaḥ | 40

ōṁ vidyāyai namaḥ |
ōṁ jyōtīrūpāyai namaḥ |
ōṁ ayutākṣaryai namaḥ |
ōṁ śāntyai namaḥ |
ōṁ sarvēṣāṁ pratiṣṭhāyai namaḥ |
ōṁ nivr̥ttyai namaḥ |
ōṁ amr̥tapradāyai namaḥ |
ōṁ vyōmamūrtyai namaḥ |
ōṁ vyōmamayyai namaḥ |
ōṁ vyōmādhārāyai namaḥ |
ōṁ acyutāyai namaḥ |
ōṁ latāyai namaḥ |
ōṁ anādinidhanāyai namaḥ |
ōṁ yōṣāyai namaḥ |
ōṁ kāraṇātmāyai namaḥ |
ōṁ kalākulāyai namaḥ |
ōṁ nandaprathamajāyai namaḥ |
ōṁ nābhyai namaḥ |
ōṁ amr̥tasyāntasaṁśrayāyai namaḥ |
ōṁ prāṇēśvarapriyāyai namaḥ | 60

ōṁ mātāmahyai namaḥ |
ōṁ mahiṣavāhinyai namaḥ |
ōṁ prāṇēśvaryai namaḥ |
ōṁ prāṇarūpāyai namaḥ |
ōṁ pradhānapuruṣēśvaryai namaḥ |
ōṁ sarvaśaktyai namaḥ |
ōṁ kalāyai namaḥ |
ōṁ kāṣṭhāyai namaḥ |
ōṁ indavē namaḥ |
ōṁ jyōtsnāyai namaḥ |
ōṁ mahimāspadāyai namaḥ |
ōṁ sarvakāryaniyantryai namaḥ |
ōṁ sarvabhūtēśvarēśvaryai namaḥ |
ōṁ anādyai namaḥ |
ōṁ avyaktaguṇāyai namaḥ |
ōṁ mahānandāyai namaḥ |
ōṁ sanātanyai namaḥ |
ōṁ ākāśayōnyai namaḥ |
ōṁ yōgasthāyai namaḥ |
ōṁ sarvayōgēśvarēśvaryai namaḥ | 80

ōṁ śavāsanāyai namaḥ |
ōṁ citāntaḥsthāyai namaḥ |
ōṁ mahēśyai namaḥ |
ōṁ vr̥ṣavāhanāyai namaḥ |
ōṁ bālikāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ vr̥ddhāyai namaḥ |
ōṁ vr̥ddhamātrē namaḥ |
ōṁ jarāturāyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ suduṣpūrāyai namaḥ |
ōṁ mūlaprakr̥tyai namaḥ |
ōṁ īśvaryai namaḥ |
ōṁ saṁsārayōnyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ sarvaśaktisamudbhavāyai namaḥ |
ōṁ saṁsārasārāyai namaḥ |
ōṁ durvārāyai namaḥ |
ōṁ durnirīkṣyāyai namaḥ |
ōṁ durāsadāyai namaḥ | 100

ōṁ prāṇaśaktyai namaḥ |
ōṁ prāṇavidyā yōginyai namaḥ |
ōṁ paramāyai kalāyai namaḥ |
ōṁ mahāvibhūtyai namaḥ |
ōṁ durdharṣāyai namaḥ |
ōṁ mūlaprakr̥tisambhavāyai namaḥ |
ōṁ anādyanantavibhavāyai namaḥ |
ōṁ parātmanē namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ balyai namaḥ |
ōṁ sargasthityantakaraṇyai namaḥ |
ōṁ sudurvācyāyai namaḥ |
ōṁ duratyayāyai namaḥ |
ōṁ śabdayōnyai namaḥ |
ōṁ śabdamayyai namaḥ |
ōṁ nādākhyāyai namaḥ |
ōṁ nādavigrahāyai namaḥ |
ōṁ pradhānapuruṣātītāyai namaḥ |
ōṁ pradhānapuruṣātmikāyai namaḥ |
ōṁ purāṇyai namaḥ | 120

ōṁ cinmayyai namaḥ |
ōṁ puṁsāmādayē namaḥ |
ōṁ puruṣarūpiṇyai namaḥ |
ōṁ bhūtāntarātmanē namaḥ |
ōṁ kūṭasthāyai namaḥ |
ōṁ mahāpuruṣasañjñitāyai namaḥ |
ōṁ janmamr̥tyujarātītāyai namaḥ |
ōṁ sarvaśaktisamanvitāyai namaḥ |
ōṁ vyāpinyai namaḥ |
ōṁ anavacchinnāyai namaḥ |
ōṁ pradhānāyai namaḥ |
ōṁ supravēśinyai namaḥ |
ōṁ kṣētrajñāyai namaḥ |
ōṁ śaktyai namaḥ |
ōṁ avyaktalakṣaṇāyai namaḥ |
ōṁ malavarjitāyai namaḥ |
ōṁ anādimāyāsambhinnāyai namaḥ |
ōṁ tritattvāyai namaḥ |
ōṁ prakr̥tyai namaḥ |
ōṁ guṇāyai namaḥ | 140

ōṁ mahāmāyā samutpannāyai namaḥ |
ōṁ tāmasyai namaḥ |
ōṁ pauruṣyai namaḥ |
ōṁ dhruvāyai namaḥ |
ōṁ vyaktāvyaktātmikāyai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ |
ōṁ raktāyai namaḥ |
ōṁ śuklāyai namaḥ |
ōṁ prasūtikāyai namaḥ |
ōṁ svakāryāyai namaḥ |
ōṁ kāryajananyai namaḥ |
ōṁ brahmāsyāyai namaḥ |
ōṁ brahmasaṁśrayāyai namaḥ |
ōṁ vyaktāyai namaḥ |
ōṁ prathamajāyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ mahatyai namaḥ |
ōṁ jñānarūpiṇyai namaḥ |
ōṁ vairāgyaiśvaryadharmātmāyai namaḥ |
ōṁ brahmamūrtyai namaḥ | 160

ōṁ hr̥disthitāyai namaḥ |
ōṁ jayadāyai namaḥ |
ōṁ jitvaryai namaḥ |
ōṁ jaitryai namaḥ |
ōṁ jayaśriyai namaḥ |
ōṁ jayaśālinyai namaḥ |
ōṁ sukhadāyai namaḥ |
ōṁ śubhadāyai namaḥ |
ōṁ satyāyai namaḥ |
ōṁ śubhāyai namaḥ |
ōṁ saṅkṣōbhakāriṇyai namaḥ |
ōṁ apāṁ yōnyai namaḥ |
ōṁ svayambhūtyai namaḥ |
ōṁ mānasyai namaḥ |
ōṁ tattvasambhavāyai namaḥ |
ōṁ īśvarāṇyai namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śaṅkarārdhaśarīriṇyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ rudrāṇyai namaḥ | 180

ōṁ mahālakṣmyai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ māhēśvarī samutpannāyai namaḥ |
ōṁ bhuktimuktiphalapradāyai namaḥ |
ōṁ sarvēśvaryai namaḥ |
ōṁ sarvavarṇāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ muditamānasāyai namaḥ |
ōṁ brahmēndrōpēndranamitāyai namaḥ |
ōṁ śaṅkarēcchānuvartinyai namaḥ |
ōṁ īśvarārdhāsanagatāyai namaḥ |
ōṁ raghūttamapativratāyai namaḥ |
ōṁ sakr̥dvibhāvitāyai namaḥ |
ōṁ sarvasyai namaḥ |
ōṁ samudrapariśōṣiṇyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ himavatputryai namaḥ |
ōṁ paramānandadāyinyai namaḥ |
ōṁ guṇāḍhyāyai namaḥ |
ōṁ yōgadāyai namaḥ | 200

ōṁ yōgyāyai namaḥ |
ōṁ jñānamūrtivikāsinyai namaḥ |
ōṁ sāvitryai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ anantōrasisthitāyai namaḥ |
ōṁ sarōjanilayāyai namaḥ |
ōṁ śubhrāyai namaḥ |
ōṁ yōganidrāyai namaḥ |
ōṁ sudarśanāyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ sarvavidyāyai namaḥ |
ōṁ jagajjyēṣṭhāyai namaḥ |
ōṁ sumaṅgalāyai namaḥ |
ōṁ vāsavyai namaḥ |
ōṁ varadāyai namaḥ |
ōṁ vācyāyai namaḥ |
ōṁ kīrtyai namaḥ |
ōṁ sarvārthasādhikāyai namaḥ | 220

ōṁ vāgīśvaryai namaḥ |
ōṁ sarvavidyāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ suśōbhanāyai namaḥ |
ōṁ guhyavidyāyai namaḥ |
ōṁ ātmavidyāyai namaḥ |
ōṁ sarvavidyāyai namaḥ |
ōṁ ātmabhāvitāyai namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ viśvambharyai namaḥ |
ōṁ siddhyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ śrutyai namaḥ |
ōṁ nābhyai namaḥ |
ōṁ sunābhyai namaḥ |
ōṁ sukr̥tyai namaḥ |
ōṁ mādhavyai namaḥ |
ōṁ naravāhinyai namaḥ | 240

ōṁ pūjyāyai namaḥ |
ōṁ vibhāvaryai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ bhaginyai namaḥ |
ōṁ bhōgadāyinyai namaḥ |
ōṁ śōbhāyai namaḥ |
ōṁ vaṁśakaryai namaḥ |
ōṁ līlāyai namaḥ |
ōṁ māninyai namaḥ |
ōṁ paramēṣṭhinyai namaḥ |
ōṁ trailōkyasundaryai namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ sundaryai namaḥ |
ōṁ kāmacāriṇyai namaḥ |
ōṁ mahānubhāvamadhyasthāyai namaḥ |
ōṁ mahāmahiṣamardinyai namaḥ |
ōṁ padmamālāyai namaḥ |
ōṁ pāpaharāyai namaḥ |
ōṁ vicitramukuṭānanāyai namaḥ |
ōṁ kāntāyai namaḥ | 260

ōṁ citrāmbaradharāyai namaḥ |
ōṁ divyābharaṇabhūṣitāyai namaḥ |
ōṁ haṁsākhyāyai namaḥ |
ōṁ vyōmanilayāyai namaḥ |
ōṁ jagatsr̥ṣṭivivardhinyai namaḥ |
ōṁ niryantrāyai namaḥ |
ōṁ mantravāhasthāyai namaḥ |
ōṁ nandinyai namaḥ |
ōṁ bhadrakālikāyai namaḥ |
ōṁ ādityavarṇāyai namaḥ |
ōṁ kaumāryai namaḥ |
ōṁ mayūravaravāhinyai namaḥ |
ōṁ vr̥ṣāsanagatāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ surārcitāyai namaḥ |
ōṁ adityai namaḥ |
ōṁ niyatāyai namaḥ |
ōṁ raudryai namaḥ |
ōṁ padmagarbhāyai namaḥ | 280

ōṁ vivāhanāyai namaḥ |
ōṁ virūpākṣyai namaḥ |
ōṁ lēlihānāyai namaḥ |
ōṁ mahāsuravināśinyai namaḥ |
ōṁ mahāphalāyai namaḥ |
ōṁ anavadyāṅgyai namaḥ |
ōṁ kāmapūrāyai namaḥ |
ōṁ vibhāvaryai namaḥ |
ōṁ vicitraratnamukuṭāyai namaḥ |
ōṁ praṇatardhivivardhinyai namaḥ |
ōṁ kauśikyai namaḥ |
ōṁ karṣiṇyai namaḥ |
ōṁ rātryai namaḥ |
ōṁ tridaśārtivināśinyai namaḥ |
ōṁ virūpāyai namaḥ |
ōṁ surūpāyai namaḥ |
ōṁ bhīmāyai namaḥ |
ōṁ mōkṣapradāyinyai namaḥ |
ōṁ bhaktārtināśinyai namaḥ |
ōṁ bhavyāyai namaḥ | 300

ōṁ bhavabhāvavināśinyai namaḥ |
ōṁ nirguṇāyai namaḥ |
ōṁ nityavibhavāyai namaḥ |
ōṁ niḥsārāyai namaḥ |
ōṁ nirapatrapāyai namaḥ |
ōṁ yaśasvinyai namaḥ |
ōṁ sāmagītyai namaḥ |
ōṁ bhavāṅganilayālayāyai namaḥ |
ōṁ dīkṣāyai namaḥ |
ōṁ vidyādharyai namaḥ |
ōṁ dīptāyai namaḥ |
ōṁ mahēndravinipātinyai namaḥ |
ōṁ sarvātiśāyinyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ sarvaśaktipradāyinyai namaḥ |
ōṁ sarvēśvarapriyāyai namaḥ |
ōṁ tārkṣyai namaḥ |
ōṁ samudrāntaravāsinyai namaḥ |
ōṁ akalaṅkāyai namaḥ |
ōṁ nirādhārāyai namaḥ | 320

ōṁ nityasiddhāyai namaḥ |
ōṁ nirāmayāyai namaḥ |
ōṁ kāmadhēnavē namaḥ |
ōṁ vēdagarbhāyai namaḥ |
ōṁ dhīmatyai namaḥ |
ōṁ mōhanāśinyai namaḥ |
ōṁ niḥsaṅkalpāyai namaḥ |
ōṁ nirātaṅkāyai namaḥ |
ōṁ vinayāyai namaḥ |
ōṁ vinayapradāyai namaḥ |
ōṁ jvālāmālāsahasrāḍhyāyai namaḥ |
ōṁ dēvadēvyai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ urvyai namaḥ |
ōṁ gurvyai namaḥ |
ōṁ guravē namaḥ |
ōṁ śrēṣṭhāyai namaḥ |
ōṁ saguṇāyai namaḥ |
ōṁ ṣaḍguṇātmikāyai namaḥ |
ōṁ mahābhagavatyai namaḥ | 340

ōṁ bhavyāyai namaḥ |
ōṁ vasudēvasamudbhavāyai namaḥ |
ōṁ mahēndrōpēndrabhaginyai namaḥ |
ōṁ bhaktigamyaparāyaṇāyai namaḥ |
ōṁ jñānāyai namaḥ |
ōṁ jñēyāyai namaḥ |
ōṁ jarātītāyai namaḥ |
ōṁ vēdāntaviṣayāyai namaḥ |
ōṁ gatyai namaḥ |
ōṁ dakṣiṇāyai namaḥ |
ōṁ dahanāyai namaḥ |
ōṁ bāhyāyai namaḥ |
ōṁ sarvabhūtanamaskr̥tāyai namaḥ |
ōṁ yōgamāyāyai namaḥ |
ōṁ vibhāvajñāyai namaḥ |
ōṁ mahāmōhāyai namaḥ |
ōṁ mahīyasyai namaḥ |
ōṁ satyāyai namaḥ |
ōṁ sarvasamudbhūtyai namaḥ |
ōṁ brahmavr̥kṣāśrayāyai namaḥ | 360

ōṁ matyai namaḥ |
ōṁ bījāṅkurasamudbhūtyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ mahāmatyai namaḥ |
ōṁ khyātyai namaḥ |
ōṁ pratijñāyai namaḥ |
ōṁ citē namaḥ |
ōṁ saṁvitē namaḥ |
ōṁ mahāyōgēndraśāyinyai namaḥ |
ōṁ vikr̥tyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ śāstryai namaḥ |
ōṁ gandharvayakṣasēvitāyai namaḥ |
ōṁ vaiśvānaryai namaḥ |
ōṁ mahāśālāyai namaḥ |
ōṁ dēvasēnāyai namaḥ |
ōṁ guhapriyāyai namaḥ |
ōṁ mahārātryai namaḥ |
ōṁ śivānandāyai namaḥ |
ōṁ śacyai namaḥ | 380

ōṁ duḥsvapnanāśinyai namaḥ |
ōṁ pūjyāyai namaḥ |
ōṁ apūjyāyai namaḥ |
ōṁ jagaddhātryai namaḥ |
ōṁ durvijñēyasvarūpiṇyai namaḥ |
ōṁ guhāmbikāyai namaḥ |
ōṁ guhōtpattyai namaḥ |
ōṁ mahāpīṭhāyai namaḥ |
ōṁ marutsutāyai namaḥ |
ōṁ havyavāhāntarāyai namaḥ |
ōṁ gārgyai namaḥ |
ōṁ havyavāhasamudbhavāyai namaḥ |
ōṁ jagadyōnyai namaḥ |
ōṁ jaganmātrē namaḥ |
ōṁ jaganmr̥tyavē namaḥ |
ōṁ jarātigāyai namaḥ |
ōṁ buddhyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ buddhimatyai namaḥ |
ōṁ puruṣāntaravāsinyai namaḥ | 400

ōṁ tapasvinyai namaḥ |
ōṁ samādhisthāyai namaḥ |
ōṁ trinētrāyai namaḥ |
ōṁ divisaṁsthitāyai namaḥ |
ōṁ sarvēndriyamanōmātrē namaḥ |
ōṁ sarvabhūtahr̥disthitāyai namaḥ |
ōṁ saṁsāratāriṇī vidyāyai namaḥ |
ōṁ brahmavādimanōlayāyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ br̥hatyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ brahmabhūtāyai namaḥ |
ōṁ bhayāvanyai namaḥ |
ōṁ hiraṇmayyai namaḥ |
ōṁ mahārātryai namaḥ |
ōṁ saṁsāraparivartikāyai namaḥ |
ōṁ sumālinyai namaḥ |
ōṁ surūpāyai namaḥ |
ōṁ tāriṇyai namaḥ |
ōṁ bhāvinyai namaḥ | 420

ōṁ prabhāyai namaḥ |
ōṁ unmīlanyai namaḥ |
ōṁ sarvasahāyai namaḥ |
ōṁ sarvapratyayasākṣiṇyai namaḥ |
ōṁ tapinyai namaḥ |
ōṁ tāpinyai namaḥ |
ōṁ viśvasyai namaḥ |
ōṁ bhōgadāyai namaḥ |
ōṁ dhāriṇyai namaḥ |
ōṁ dharāyai namaḥ |
ōṁ susaumyāyai namaḥ |
ōṁ candravadanāyai namaḥ |
ōṁ tāṇḍavāsaktamānasāyai namaḥ |
ōṁ sattvaśuddhikaryai namaḥ |
ōṁ śuddhyai namaḥ |
ōṁ malatrayavināśinyai namaḥ |
ōṁ jagatpriyāyai namaḥ |
ōṁ jaganmūrtyai namaḥ |
ōṁ trimūrtyai namaḥ |
ōṁ amr̥tāśrayāyai namaḥ | 440

ōṁ nirāśrayāyai namaḥ |
ōṁ nirāhārāyai namaḥ |
ōṁ niraṅkuśaraṇōdbhavāyai namaḥ |
ōṁ cakrahastāyai namaḥ |
ōṁ vicitrāṅgyai namaḥ |
ōṁ sragviṇyai namaḥ |
ōṁ padmadhāriṇyai namaḥ |
ōṁ parāparavidhānajñāyai namaḥ |
ōṁ mahāpuruṣapūrvajāyai namaḥ |
ōṁ vidyēśvarapriyāyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ vidyujjihvāyai namaḥ |
ōṁ jitaśramāyai namaḥ |
ōṁ vidyāmayyai namaḥ |
ōṁ sahasrākṣyai namaḥ |
ōṁ sahasraśravaṇātmajāyai namaḥ |
ōṁ sahasraraśmayē namaḥ |
ōṁ padmasthāyai namaḥ |
ōṁ mahēśvarapadāśrayāyai namaḥ |
ōṁ jvālinyai namaḥ | 460

ōṁ sadmanā vyāptāyai namaḥ |
ōṁ taijasyai namaḥ |
ōṁ padmarōdhikāyai namaḥ |
ōṁ mahādēvāśrayāyai namaḥ |
ōṁ mānyāyai namaḥ |
ōṁ mahādēvamanōramāyai namaḥ |
ōṁ vyōmalakṣmyai namaḥ |
ōṁ siṁharathāyai namaḥ |
ōṁ cēkitānyai namaḥ |
ōṁ amitaprabhāyai namaḥ |
ōṁ viśvēśvaryai namaḥ |
ōṁ vimānasthāyai namaḥ |
ōṁ viśōkāyai namaḥ |
ōṁ śōkanāśinyai namaḥ |
ōṁ anāhatāyai namaḥ |
ōṁ kuṇḍalinyai namaḥ |
ōṁ nalinyai namaḥ |
ōṁ padmavāsinyai namaḥ |
ōṁ śatānandāyai namaḥ |
ōṁ satāṁ kīrtyai namaḥ | 480

ōṁ sarvabhūtāśayasthitāyai namaḥ |
ōṁ vāgdēvatāyai namaḥ |
ōṁ brahmakalāyai namaḥ |
ōṁ kalātītāyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ brahmarṣayē namaḥ |
ōṁ brahmahr̥dayāyai namaḥ |
ōṁ brahmaviṣṇuśivapriyāyai namaḥ |
ōṁ vyōmaśaktyai namaḥ |
ōṁ kriyāśaktyai namaḥ |
ōṁ janaśaktyai namaḥ |
ōṁ parāgatyai namaḥ |
ōṁ kṣōbhikāyai namaḥ |
ōṁ raudrikāyai namaḥ |
ōṁ abhēdyāyai namaḥ |
ōṁ bhēdābhēdavivarjitāyai namaḥ |
ōṁ abhinnāyai namaḥ |
ōṁ bhinnasaṁsthānāyai namaḥ |
ōṁ vaṁśinyai namaḥ |
ōṁ vaṁśahāriṇyai namaḥ | 500

ōṁ guhyaśaktyai namaḥ |
ōṁ guṇātītāyai namaḥ |
ōṁ sarvadāyai namaḥ |
ōṁ sarvatōmukhyai namaḥ |
ōṁ bhaginyai namaḥ |
ōṁ bhagavatpatnyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ kālakāriṇyai namaḥ |
ōṁ sarvavidē namaḥ |
ōṁ sarvatōbhadrāyai namaḥ |
ōṁ guhyātītāyai namaḥ |
ōṁ guhāvalyai namaḥ |
ōṁ prakriyāyai namaḥ |
ōṁ yōgamātrē namaḥ |
ōṁ gandhāyai namaḥ |
ōṁ viśvēśvarēśvaryai namaḥ |
ōṁ kapilāyai namaḥ |
ōṁ kapilākāntāyai namaḥ |
ōṁ kanakābhāyai namaḥ |
ōṁ kalāntarāyai namaḥ | 520

ōṁ puṇyāyai namaḥ |
ōṁ puṣkariṇyai namaḥ |
ōṁ bhōktryai namaḥ |
ōṁ purandarapuraḥsarāyai namaḥ |
ōṁ pōṣaṇyai namaḥ |
ōṁ paramaiśvaryabhūtidāyai namaḥ |
ōṁ bhūtibhūṣaṇāyai namaḥ |
ōṁ pañcabrahmasamutpattyai namaḥ |
ōṁ paramātmātmavigrahāyai namaḥ |
ōṁ narmōdayāyai namaḥ |
ōṁ bhānumatyai namaḥ |
ōṁ yōgijñēyāyai namaḥ |
ōṁ manōjavāyai namaḥ |
ōṁ bījarūpāyai namaḥ |
ōṁ rajōrūpāyai namaḥ |
ōṁ vaśinyai namaḥ |
ōṁ yōgarūpiṇyai namaḥ |
ōṁ sumantrāyai namaḥ |
ōṁ mantriṇyai namaḥ |
ōṁ pūrṇāyai namaḥ | 540

ōṁ hlādinyai namaḥ |
ōṁ klēśanāśinyai namaḥ |
ōṁ manōharyai namaḥ |
ōṁ manōrakṣyai namaḥ |
ōṁ tāpasyai namaḥ |
ōṁ vēdarūpiṇyai namaḥ |
ōṁ vēdaśaktyai namaḥ |
ōṁ vēdamātrē namaḥ |
ōṁ vēdavidyāprakāśinyai namaḥ |
ōṁ yōgēśvarēśvaryai namaḥ |
ōṁ mālāyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ manōmayyai namaḥ |
ōṁ viśvāvasthāyai namaḥ |
ōṁ vīramuktyai namaḥ |
ōṁ vidyunmālāyai namaḥ |
ōṁ vihāyasyai namaḥ |
ōṁ pīvaryai namaḥ |
ōṁ surabhyai namaḥ |
ōṁ vandyāyai namaḥ | 560

ōṁ nandinyai namaḥ |
ōṁ nandavallabhāyai namaḥ |
ōṁ bhāratyai namaḥ |
ōṁ paramānandāyai namaḥ |
ōṁ parāparavibhēdikāyai namaḥ |
ōṁ sarvapraharaṇōpētāyai namaḥ |
ōṁ kāmyāyai namaḥ |
ōṁ kāmēśvarēśvaryai namaḥ |
ōṁ acintyāyai namaḥ |
ōṁ acintyamahimāyai namaḥ |
ōṁ durlēkhāyai namaḥ |
ōṁ kanakaprabhāyai namaḥ |
ōṁ kūṣmāṇḍyai namaḥ |
ōṁ dhanaratnāḍhyāyai namaḥ |
ōṁ sugandhāyai namaḥ |
ōṁ gandhadāyinyai namaḥ |
ōṁ trivikramapadōdbhūtāyai namaḥ |
ōṁ dhanuṣpāṇyai namaḥ |
ōṁ śirōhayāyai namaḥ |
ōṁ sudurlabhāyai namaḥ | 580

ōṁ dhanādhyakṣāyai namaḥ |
ōṁ dhanyāyai namaḥ |
ōṁ piṅgalalōcanāyai namaḥ |
ōṁ bhrāntyai namaḥ |
ōṁ prabhāvatyai namaḥ |
ōṁ dīptyai namaḥ |
ōṁ paṅkajāyatalōcanāyai namaḥ |
ōṁ ādyāyai namaḥ |
ōṁ hr̥tkamalōdbhūtāyai namaḥ |
ōṁ parasmai mātrē namaḥ |
ōṁ raṇapriyāyai namaḥ |
ōṁ satkriyāyai namaḥ |
ōṁ girijāyai namaḥ |
ōṁ nityaśuddhāyai namaḥ |
ōṁ puṣpanirantarāyai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ caṇḍyai namaḥ |
ōṁ carcikāyai namaḥ |
ōṁ śāntavigrahāyai namaḥ | 600

ōṁ hiraṇyavarṇāyai namaḥ |
ōṁ rajanyai namaḥ |
ōṁ jaganmantrapravartikāyai namaḥ |
ōṁ mandarādrinivāsāyai namaḥ |
ōṁ śāradāyai namaḥ |
ōṁ svarṇamālinyai namaḥ |
ōṁ ratnamālāyai namaḥ |
ōṁ ratnagarbhāyai namaḥ |
ōṁ pr̥thvyai namaḥ |
ōṁ viśvapramāthinyai namaḥ |
ōṁ padmāsanāyai namaḥ |
ōṁ padmanibhāyai namaḥ |
ōṁ nityatuṣṭāyai namaḥ |
ōṁ amr̥tōdbhavāyai namaḥ |
ōṁ dhunvatyai namaḥ |
ōṁ duṣprakampāyai namaḥ |
ōṁ sūryamātrē namaḥ |
ōṁ dr̥ṣadvatyai namaḥ |
ōṁ mahēndrabhaginyai namaḥ |
ōṁ māyāyai namaḥ | 620

ōṁ varēṇyāyai namaḥ |
ōṁ varadarpitāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ pañcabhūtavarapradāyai namaḥ |
ōṁ vācyāyai namaḥ |
ōṁ varēśvaryai namaḥ |
ōṁ nandyāyai namaḥ |
ōṁ durjayāyai namaḥ |
ōṁ duratikramāyai namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ mahāvēgāyai namaḥ |
ōṁ vīrabhadrahitapriyāyai namaḥ |
ōṁ bhadrakālyai namaḥ |
ōṁ jaganmātrē namaḥ |
ōṁ bhaktānāṁ bhadradāyinyai namaḥ |
ōṁ karālāyai namaḥ |
ōṁ piṅgalākārāyai namaḥ |
ōṁ nāmavēdāyai namaḥ | 640

ōṁ mahānadāyai namaḥ |
ōṁ tapasvinyai namaḥ |
ōṁ yaśōdāyai namaḥ |
ōṁ yathādhvaparivartinyai namaḥ |
ōṁ śaṅkhinyai namaḥ |
ōṁ padminyai namaḥ |
ōṁ sāṅkhyāyai namaḥ |
ōṁ sāṅkhyayōgapravartikāyai namaḥ |
ōṁ caitryai namaḥ |
ōṁ saṁvatsarāyai namaḥ |
ōṁ rudrāyai namaḥ |
ōṁ jagatsampūraṇyai namaḥ |
ōṁ indrajāyai namaḥ |
ōṁ śumbhārayē namaḥ |
ōṁ khēcaryai namaḥ |
ōṁ khasthāyai namaḥ |
ōṁ kambugrīvāyai namaḥ |
ōṁ kalipriyāyai namaḥ |
ōṁ kharadhvajāyai namaḥ |
ōṁ kharārūḍhāyai namaḥ | 660

ōṁ parārdhyāyai namaḥ |
ōṁ paramālinyai namaḥ |
ōṁ aiśvaryaratnanilayāyai namaḥ |
ōṁ viraktāyai namaḥ |
ōṁ garuḍāsanāyai namaḥ |
ōṁ jayantyai namaḥ |
ōṁ hr̥dguhāyai namaḥ |
ōṁ ramyā sattvavēgāyai namaḥ |
ōṁ gaṇāgraṇyai namaḥ |
ōṁ saṅkalpasiddhāyai namaḥ |
ōṁ sāmyasthāyai namaḥ |
ōṁ sarvavijñānadāyinyai namaḥ |
ōṁ kalikalmaṣahantryai namaḥ |
ōṁ guhyōpaniṣadē namaḥ |
ōṁ uttamāyai namaḥ |
ōṁ nityadr̥ṣṭyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ vyāptyai namaḥ |
ōṁ puṣṭyai namaḥ |
ōṁ tuṣṭyai namaḥ | 680

ōṁ kriyāvatyai namaḥ |
ōṁ viśvāmarēśvarēśānāyai namaḥ |
ōṁ bhuktyai namaḥ |
ōṁ muktyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ amr̥tāyai namaḥ |
ōṁ lōhitāyai namaḥ |
ōṁ sarvamātrē namaḥ |
ōṁ bhīṣaṇāyai namaḥ |
ōṁ vanamālinyai namaḥ |
ōṁ anantaśayanāyai namaḥ |
ōṁ anādyāyai namaḥ |
ōṁ naranārāyaṇōdbhavāyai namaḥ |
ōṁ nr̥siṁhyai namaḥ |
ōṁ daityamathinyai namaḥ |
ōṁ śaṅkhacakragadādharāyai namaḥ |
ōṁ saṅkarṣaṇasamutpattyai namaḥ |
ōṁ ambikōpāntasaṁśrayāyai namaḥ |
ōṁ mahājvālāyai namaḥ |
ōṁ mahāmūrtyai namaḥ | 700

ōṁ sumūrtyai namaḥ |
ōṁ sarvakāmadhuhē namaḥ |
ōṁ suprabhāyai namaḥ |
ōṁ sutarāṁ gauryai namaḥ |
ōṁ dharmakāmārthamōkṣadāyai namaḥ |
ōṁ bhrūmadhyanilayāyai namaḥ |
ōṁ apūrvāyai namaḥ |
ōṁ pradhānapuruṣāyai namaḥ |
ōṁ balyai namaḥ |
ōṁ mahāvibhūtidāyai namaḥ |
ōṁ madhyāyai namaḥ |
ōṁ sarōjanayanāyai namaḥ |
ōṁ asanāyai namaḥ |
ōṁ aṣṭādaśabhujāyai namaḥ |
ōṁ nāṭyāyai namaḥ |
ōṁ nīlōtpaladalaprabhāyai namaḥ |
ōṁ sarvaśaktyā samārūḍhāyai namaḥ |
ōṁ dharmādharmānuvarjitāyai namaḥ |
ōṁ vairāgyajñānaniratāyai namaḥ |
ōṁ nirālōkāyai namaḥ | 720

ōṁ nirindriyāyai namaḥ |
ōṁ vicitragahanāyai namaḥ |
ōṁ dhīrāyai namaḥ |
ōṁ śāśvatasthānavāsinyai namaḥ |
ōṁ sthānēśvaryai namaḥ |
ōṁ nirānandāyai namaḥ |
ōṁ triśūlavaradhāriṇyai namaḥ |
ōṁ aśēṣadēvatāmūrtyai namaḥ |
ōṁ dēvatāyai namaḥ |
ōṁ paradēvatāyai namaḥ |
ōṁ gaṇātmikāyai namaḥ |
ōṁ girēḥ putryai namaḥ |
ōṁ niśumbhavinipātinyai namaḥ |
ōṁ avarṇāyai namaḥ |
ōṁ varṇarahitāyai namaḥ |
ōṁ nirvarṇāyai namaḥ |
ōṁ bījasambhavāyai namaḥ |
ōṁ anantavarṇāyai namaḥ |
ōṁ ananyasthāyai namaḥ |
ōṁ śaṅkaryai namaḥ | 740

ōṁ śāntamānasāyai namaḥ |
ōṁ agōtrāyai namaḥ |
ōṁ gōmatyai namaḥ |
ōṁ gōptryai namaḥ |
ōṁ guhyarūpāyai namaḥ |
ōṁ guṇāntarāyai namaḥ |
ōṁ gōśriyai namaḥ |
ōṁ gavyapriyā gauryai namaḥ |
ōṁ gaṇēśvaranamaskr̥tāyai namaḥ |
ōṁ satyamātrāyai namaḥ |
ōṁ satyasandhāyai namaḥ |
ōṁ trisandhyāyai namaḥ |
ōṁ sandhivarjitāyai namaḥ |
ōṁ sarvavādāśrayāyai namaḥ |
ōṁ sāṅkhyāyai namaḥ |
ōṁ sāṅkhyayōgasamudbhavāyai namaḥ |
ōṁ asaṅkhyēyāyai namaḥ |
ōṁ apramēyākhyāyai namaḥ |
ōṁ śūnyāyai namaḥ |
ōṁ śuddhakulōdbhavāyai namaḥ | 760

ōṁ bindunādasamutpattyai namaḥ |
ōṁ śambhuvāmāyai namaḥ |
ōṁ śaśiprabhāyai namaḥ |
ōṁ visaṅgāyai namaḥ |
ōṁ bhēdarahitāyai namaḥ |
ōṁ manōjñāyai namaḥ |
ōṁ madhusūdanyai namaḥ |
ōṁ mahāśriyai namaḥ |
ōṁ śrīsamutpattyai namaḥ |
ōṁ tamaḥpārē pratiṣṭhitāyai namaḥ |
ōṁ tritattvamātrē namaḥ |
ōṁ trividhāyai namaḥ |
ōṁ susūkṣmapadasaṁśrayāyai namaḥ |
ōṁ śāntyatītāyai namaḥ |
ōṁ malātītāyai namaḥ |
ōṁ nirvikārāyai namaḥ |
ōṁ nirāśrayāyai namaḥ |
ōṁ śivākhyāyai namaḥ |
ōṁ citranilayāyai namaḥ |
ōṁ śivajñānasvarūpiṇyai namaḥ | 780

ōṁ daityadānavanirmātryai namaḥ |
ōṁ kāśyapyai namaḥ |
ōṁ kālakarṇikāyai namaḥ |
ōṁ śāstrayōnyai namaḥ |
ōṁ kriyāmūrtyai namaḥ |
ōṁ caturvargapradarśitāyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ navōdbhūtāyai namaḥ |
ōṁ kaumudyai namaḥ |
ōṁ liṅgadhāriṇyai namaḥ |
ōṁ kāmukyai namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ tārāyai namaḥ |
ōṁ parāparavibhūtidāyai namaḥ |
ōṁ parāntajātamahimāyai namaḥ |
ōṁ vaḍavāyai namaḥ |
ōṁ vāmalōcanāyai namaḥ |
ōṁ subhadrāyai namaḥ |
ōṁ dēvakyai namaḥ |
ōṁ sītāyai namaḥ | 800

ōṁ vēdavēdāṅgapāragāyai namaḥ |
ōṁ manasvinyai namaḥ |
ōṁ manyumātrē namaḥ |
ōṁ mahāmanyusamudbhavāyai namaḥ |
ōṁ amr̥tyavē namaḥ |
ōṁ amr̥tāsvādāyai namaḥ |
ōṁ puruhūtāyai namaḥ |
ōṁ puruplutāyai namaḥ |
ōṁ aśōcyāyai namaḥ |
ōṁ bhinnaviṣayāyai namaḥ |
ōṁ hiraṇyarajatapriyāyai namaḥ |
ōṁ hiraṇyāyai namaḥ |
ōṁ rājatyai namaḥ |
ōṁ haimyai namaḥ |
ōṁ hēmābharaṇabhūṣitāyai namaḥ |
ōṁ vibhrājamānāyai namaḥ |
ōṁ durjñēyāyai namaḥ |
ōṁ jyōtiṣṭōmaphalapradāyai namaḥ |
ōṁ mahānidrāsamudbhūtāyai namaḥ |
ōṁ balīndrāyai namaḥ | 820

ōṁ satyadēvatāyai namaḥ |
ōṁ dīrghāyai namaḥ |
ōṁ kakudminyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ śāntidāyai namaḥ |
ōṁ śāntivardhinyai namaḥ |
ōṁ lakṣmyādiśaktijananyai namaḥ |
ōṁ śakticakrapravartikāyai namaḥ |
ōṁ triśaktijananyai namaḥ |
ōṁ janyāyai namaḥ |
ōṁ ṣaḍūrmiparivarjitāyai namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ karmakaraṇyai namaḥ |
ōṁ yugāntadalanātmikāyai namaḥ |
ōṁ saṅkarṣaṇāyai namaḥ |
ōṁ jagaddhātryai namaḥ |
ōṁ kāmayōnyai namaḥ |
ōṁ kirīṭinyai namaḥ |
ōṁ aindryai namaḥ |
ōṁ trailōkyanamitāyai namaḥ | 840

ōṁ vaiṣṇavyai namaḥ |
ōṁ paramēśvaryai namaḥ |
ōṁ pradyumnadayitāyai namaḥ |
ōṁ dāntāyai namaḥ |
ōṁ yugmadr̥ṣṭyai namaḥ |
ōṁ trilōcanāyai namaḥ |
ōṁ mahōtkaṭāyai namaḥ |
ōṁ haṁsagatyai namaḥ |
ōṁ pracaṇḍāyai namaḥ |
ōṁ caṇḍavikramāyai namaḥ |
ōṁ vr̥ṣāvēśāyai namaḥ |
ōṁ viyanmātrāyai namaḥ |
ōṁ vindhyaparvatavāsinyai namaḥ |
ōṁ himavanmērunilayāyai namaḥ |
ōṁ kailāsagirivāsinyai namaḥ |
ōṁ cāṇūrahantryai namaḥ |
ōṁ tanayāyai namaḥ |
ōṁ nītijñāyai namaḥ |
ōṁ kāmarūpiṇyai namaḥ |
ōṁ vēdavidyāvrataratāyai namaḥ | 860

ōṁ dharmaśīlāyai namaḥ |
ōṁ anilāśanāyai namaḥ |
ōṁ ayōdhyānilayāyai namaḥ |
ōṁ vīrāyai namaḥ |
ōṁ mahākālasamudbhavāyai namaḥ |
ōṁ vidyādharapriyāyai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ vidyādharanirākr̥tyai namaḥ |
ōṁ āpyāyantyai namaḥ |
ōṁ vahantyai namaḥ |
ōṁ pāvanyai namaḥ |
ōṁ pōṣaṇyai namaḥ |
ōṁ khilāyai namaḥ |
ōṁ mātr̥kāyai namaḥ |
ōṁ manmathōdbhūtāyai namaḥ |
ōṁ vārijāyai namaḥ |
ōṁ vāhanapriyāyai namaḥ |
ōṁ karīṣiṇyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ vāṇyai namaḥ | 880

ōṁ vīṇāvādanatatparāyai namaḥ |
ōṁ sēvitāyai namaḥ |
ōṁ sēvikāyai namaḥ |
ōṁ sēvāyai namaḥ |
ōṁ sinīvālyai namaḥ |
ōṁ garutmatyai namaḥ |
ōṁ arundhatyai namaḥ |
ōṁ hiraṇyākṣyai namaḥ |
ōṁ maṇidāyai namaḥ |
ōṁ śrīvasupradāyai namaḥ |
ōṁ vasumatyai namaḥ |
ōṁ vasōrdhārāyai namaḥ |
ōṁ vasundharāsamudbhavāyai namaḥ |
ōṁ varārōhāyai namaḥ |
ōṁ varārhāyai namaḥ |
ōṁ vapuḥsaṅgasamudbhavāyai namaḥ |
ōṁ śrīphalyai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ śrīśāyai namaḥ |
ōṁ śrīnivāsāyai namaḥ | 900

ōṁ haripriyāyai namaḥ |
ōṁ śrīdharyai namaḥ |
ōṁ śrīkaryai namaḥ |
ōṁ kamprāyai namaḥ |
ōṁ śrīdharāyai namaḥ |
ōṁ īśavīraṇyai namaḥ |
ōṁ anantadr̥ṣṭyai namaḥ |
ōṁ akṣudrāyai namaḥ |
ōṁ dhātrīśāyai namaḥ |
ōṁ dhanadapriyāyai namaḥ |
ōṁ daityasiṁhānāṁ nihantryai namaḥ |
ōṁ siṁhikāyai namaḥ |
ōṁ siṁhavāhinyai namaḥ |
ōṁ susēnāyai namaḥ |
ōṁ candranilayāyai namaḥ |
ōṁ sukīrtyai namaḥ |
ōṁ chinnasaṁśayāyai namaḥ |
ōṁ balajñāyai namaḥ |
ōṁ baladāyai namaḥ |
ōṁ vāmāyai namaḥ | 920

ōṁ lēlihānāyai namaḥ |
ōṁ amr̥tasravāyai namaḥ |
ōṁ nityōditāyai namaḥ |
ōṁ svayañjyōtyai namaḥ |
ōṁ utsukāyai namaḥ |
ōṁ amr̥tajīvinyai namaḥ |
ōṁ vajradaṁṣṭrāyai namaḥ |
ōṁ vajrajihvāyai namaḥ |
ōṁ vaidēhyai namaḥ |
ōṁ vajravigrahāyai namaḥ |
ōṁ maṅgalyāyai namaḥ |
ōṁ maṅgalāyai namaḥ |
ōṁ mālāyai namaḥ |
ōṁ malināyai namaḥ |
ōṁ malahāriṇyai namaḥ |
ōṁ gāndharvyai namaḥ |
ōṁ gāruḍyai namaḥ |
ōṁ cāndryai namaḥ |
ōṁ kambalāśvatarapriyāyai namaḥ |
ōṁ saudāminyai namaḥ | 940

ōṁ janānandāyai namaḥ |
ōṁ bhrukuṭīkuṭilānanāyai namaḥ |
ōṁ karṇikārakarāyai namaḥ |
ōṁ kakṣāyai namaḥ |
ōṁ kaṁsaprāṇāpahāriṇyai namaḥ |
ōṁ yugandharāyai namaḥ |
ōṁ yugāvartāyai namaḥ |
ōṁ trisandhyāyai namaḥ |
ōṁ harṣavardhinyai namaḥ |
ōṁ pratyakṣadēvatāyai namaḥ |
ōṁ divyāyai namaḥ |
ōṁ divyagandhāyai namaḥ |
ōṁ divāparāyai namaḥ |
ōṁ śakrāsanagatāyai namaḥ |
ōṁ śākryai namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ nāryai namaḥ |
ōṁ śavāsanāyai namaḥ |
ōṁ iṣṭāyai namaḥ |
ōṁ viśiṣṭāyai namaḥ | 960

ōṁ śiṣṭēṣṭāyai namaḥ |
ōṁ śiṣṭāyai namaḥ |
ōṁ śiṣṭaprapūjitāyai namaḥ |
ōṁ śatarūpāyai namaḥ |
ōṁ śatāvartāyai namaḥ |
ōṁ vinītāyai namaḥ |
ōṁ surabhyai namaḥ |
ōṁ surāyai namaḥ |
ōṁ surēndramātrē namaḥ |
ōṁ sudyumnāyai namaḥ |
ōṁ suṣumṇāyai namaḥ |
ōṁ sūryasaṁsthitāyai namaḥ |
ōṁ samīkṣāyai namaḥ |
ōṁ satpratiṣṭhāyai namaḥ |
ōṁ nivr̥ttyai namaḥ |
ōṁ jñānapāragāyai namaḥ |
ōṁ dharmaśāstrārthakuśalāyai namaḥ |
ōṁ dharmajñāyai namaḥ |
ōṁ dharmavāhanāyai namaḥ |
ōṁ dharmādharmavinirmātryai namaḥ | 980

ōṁ dhārmikāṇāṁ śivapradāyai namaḥ |
ōṁ dharmaśaktyai namaḥ |
ōṁ dharmamayyai namaḥ |
ōṁ vidharmāyai namaḥ |
ōṁ viśvadharmiṇyai namaḥ |
ōṁ dharmāntarāyai namaḥ |
ōṁ dharmamadhyāyai namaḥ |
ōṁ dharmapūrvāyai namaḥ |
ōṁ dhanapriyāyai namaḥ |
ōṁ dharmōpadēśāyai namaḥ |
ōṁ dharmātmanē namaḥ |
ōṁ dharmalabhyāyai namaḥ |
ōṁ dharādharāyai namaḥ |
ōṁ kapālyai namaḥ |
ōṁ śākalāmūrtyai namaḥ |
ōṁ kalākalitavigrahāyai namaḥ |
ōṁ sarvaśaktivinirmuktāyai namaḥ |
ōṁ sarvaśaktyāśrayāśrayāyai namaḥ |
ōṁ sarvasyai namaḥ |
ōṁ sarvēśvaryai namaḥ | 1000

ōṁ sūkṣmāyai namaḥ |
ōṁ susūkṣmajñānarūpiṇyai namaḥ |
ōṁ pradhānapuruṣēśānyai namaḥ |
ōṁ mahāpuruṣasākṣiṇyai namaḥ |
ōṁ sadāśivāyai namaḥ |
ōṁ viyanmūrtyai namaḥ |
ōṁ dēvamūrtyai namaḥ |
ōṁ amūrtikāyai namaḥ | 1008

iti śrī sītā sahasranāmāvalī |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed